| ÅK, 1, 25, 4.2 |
| suślakṣṇaḥ kajjalābho'sau kajjalī sābhidhīyate // | Kontext |
| ÅK, 1, 26, 82.1 |
| gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā / | Kontext |
| BhPr, 2, 3, 11.2 |
| kajjalīṃ hemapatrāṇi lepayetsamayā tayā // | Kontext |
| BhPr, 2, 3, 96.2 |
| sūtakād dviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm // | Kontext |
| RAdhy, 1, 328.1 |
| tān kṛtvā kajjalīṃ sūkṣmāṃ vāsasā gālayettataḥ / | Kontext |
| RAdhy, 1, 329.1 |
| piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā / | Kontext |
| RArṇ, 16, 29.2 |
| ṭaṅkaṇaṃ karṣamekaṃ tu karṣaikāṃ rasakajjalīm // | Kontext |
| RCint, 2, 12.0 |
| atra kajjalim antareṇa kevalagandhakamapi sātmyena jārayanti // | Kontext |
| RCint, 3, 177.1 |
| karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam / | Kontext |
| RCint, 6, 44.1 |
| rasagandhakayoḥ kṛtvā kañjalīm ardhamānayoḥ / | Kontext |
| RCint, 6, 59.1 |
| sūtakāddviguṇaṃ gandhaṃ dattvā kṛtvā ca kajjalīm / | Kontext |
| RCint, 8, 251.1 |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ khalve ghṛṣṭvā tu kajjalīm / | Kontext |
| RCint, 8, 267.1 |
| kajjalīkṛtasugandhakaśambhos tulyabhāgakanakasya bījam / | Kontext |
| RCūM, 13, 3.2 |
| tulyagandhāśmasūtābhyāṃ vihitāṃ kajjalīṃ śubhām // | Kontext |
| RCūM, 13, 4.1 |
| tatastāṃ kajjalīṃ yatnād gṛhītvā tadanantaram / | Kontext |
| RCūM, 13, 5.2 |
| athārdrakarasaistāṃ tu mardayitvātha kajjalīm // | Kontext |
| RCūM, 13, 11.2 |
| sarvatulyena balinā rasena kṛtakajjalīm // | Kontext |
| RCūM, 13, 23.1 |
| vihitāṃ kajjalīṃ samyak drāvayitvā yathā purā / | Kontext |
| RCūM, 14, 67.2 |
| vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām // | Kontext |
| RCūM, 14, 68.2 |
| kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet / | Kontext |
| RCūM, 4, 6.2 |
| suślakṣṇaḥ kajjalābhāsaḥ kajjalītyabhidhīyate // | Kontext |
| RCūM, 5, 83.2 |
| gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā // | Kontext |
| RKDh, 1, 1, 123.2 |
| gandhālakaśilānāṃ hi kajjalyā vā mṛtāhijā // | Kontext |
| RMañj, 2, 16.2 |
| vidhivat kajjalīṃ kṛtvā nyagrodhāṅkuravāribhiḥ // | Kontext |
| RMañj, 2, 30.2 |
| saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt // | Kontext |
| RPSudh, 3, 20.2 |
| tadanu sūtavarasya tu kajjalīṃ rucirakācaghaṭe viniveśaya // | Kontext |
| RPSudh, 3, 40.2 |
| drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm // | Kontext |
| RPSudh, 4, 42.2 |
| uparyupari patrāṇi kajjalīṃ ca nidhāpayet // | Kontext |
| RRÅ, R.kh., 9, 47.1 |
| śuddhasūtaṃ dvidhā gandhaṃ kṛtvā khalve tu kajjalīm / | Kontext |
| RRÅ, V.kh., 20, 19.1 |
| gaṃdhakaṃ pāradaṃ tutthaṃ kuryātkhalvena kajjalīm / | Kontext |
| RRÅ, V.kh., 4, 108.1 |
| jāyate kajjalī śreṣṭhā sarvakāryakarī śubhā / | Kontext |
| RRÅ, V.kh., 4, 108.2 |
| kajjalī ṭaṅkaṇaṃ tāpyaṃ pratyekaṃ karṣamātrakam // | Kontext |
| RRS, 11, 74.1 |
| kajjalī rasagandhotthā suślakṣṇā kajjalopamā / | Kontext |
| RRS, 5, 64.1 |
| vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām / | Kontext |
| RRS, 5, 65.1 |
| kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet / | Kontext |
| RRS, 8, 5.2 |
| suślakṣṇaḥ kajjalābho 'sau kajjalītyabhidhīyate // | Kontext |
| RRS, 9, 71.2 |
| gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā // | Kontext |
| ŚdhSaṃh, 2, 11, 10.2 |
| kajjalyā hemapatrāṇi lepayetsamamātrayā // | Kontext |
| ŚdhSaṃh, 2, 11, 48.2 |
| sūtakāddviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm // | Kontext |
| ŚdhSaṃh, 2, 12, 153.2 |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ kuryātkhalvena kajjalīm // | Kontext |