| ÅK, 1, 26, 210.1 |
| gartāddharaṇiparyantaṃ tiryagdalasamanvitam / | Kontext |
| BhPr, 2, 3, 33.2 |
| kūpikākaṇṭhaparyantaṃ vālukābhiśca pūrite // | Kontext |
| RArṇ, 13, 26.1 |
| śatādikoṭiparyantaṃ saṃkalairyo hato rasaḥ / | Kontext |
| RArṇ, 6, 60.2 |
| saṃsthāpya māsaparyyantaṃ tatra śuddhirbhavetpriye // | Kontext |
| RCint, 3, 174.0 |
| tadanu siddhatailenāplāvya bhasmāvachādanapūrvakam avatārya svāṅgaśaityaparyantam apekṣitavyamiti // | Kontext |
| RCūM, 14, 68.3 |
| prapacedyāmaparyantaṃ svāṅgaśītaṃ pracūrṇayet // | Kontext |
| RCūM, 5, 135.2 |
| gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // | Kontext |
| RKDh, 1, 2, 26.2 |
| atra sūryapuṭāni prātaḥkālād ārabhya sandhyāparyantaṃ śuṣkamardanena saṃpādanīyāni / | Kontext |
| RKDh, 1, 2, 43.4 |
| evaṃ yāvad vihitapuṭaparyantaṃ kuryāt / | Kontext |
| RKDh, 1, 2, 66.1 |
| rājikāmaṇaparyantaṃ jñātavyaṃ kramato budhaiḥ / | Kontext |
| RMañj, 5, 3.1 |
| svarṇādilohaparyantaṃ śuddhirbhavati niścitam / | Kontext |
| RMañj, 6, 248.2 |
| haṇḍikāṃ kaṇṭhaparyantāṃ kumārīrasayogataḥ // | Kontext |
| RPSudh, 1, 55.1 |
| yāmatritayaparyaṃtaṃ adhaḥ patati pāradaḥ / | Kontext |
| RPSudh, 1, 58.2 |
| yāmatritayaparyaṃtaṃ tiryakpāto bhavedrasaḥ // | Kontext |
| RRÅ, R.kh., 8, 82.2 |
| yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ // | Kontext |
| RRÅ, R.kh., 9, 5.2 |
| kāntādimuṇḍaparyantaṃ sarvarogaharaṃ param // | Kontext |
| RRÅ, V.kh., 1, 59.2 |
| pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet // | Kontext |
| RRÅ, V.kh., 14, 45.2 |
| rāgagrahaṇaparyantaṃ kṛtvā prakṣālya taṃ rasam // | Kontext |
| RRÅ, V.kh., 15, 123.2 |
| svarṇādimuṇḍaparyantam aṣṭalohaṃ pṛthak kramāt // | Kontext |
| RRÅ, V.kh., 17, 20.2 |
| tulyaṃ tridinaparyantaṃ tatastaṃ śarāvasaṃpuṭe // | Kontext |
| RRÅ, V.kh., 18, 122.2 |
| ityevaṃ padmaparyantaṃ saṃkhyāvedhāttu yo rasaḥ // | Kontext |
| RRÅ, V.kh., 2, 2.1 |
| rasādilohaparyantaṃ śodhane māraṇe hitam / | Kontext |
| RRÅ, V.kh., 20, 84.1 |
| evaṃ ṣaṇmāsaparyantaṃ puṭayeduddharet kramāt / | Kontext |
| RRÅ, V.kh., 8, 102.1 |
| yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā / | Kontext |
| RRS, 10, 40.2 |
| gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // | Kontext |
| RRS, 5, 65.2 |
| prapacedyāmaparyantaṃ svāṃgaśītaṃ vicūrṇayet // | Kontext |