| ÅK, 1, 25, 28.1 |
| mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat / | Context |
| ÅK, 1, 25, 57.1 |
| kumārīmūlatoyena mardayedekavāsaram / | Context |
| ÅK, 1, 25, 70.1 |
| bhūbhujaṅgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ malam / | Context |
| ÅK, 1, 26, 21.1 |
| pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ / | Context |
| ÅK, 1, 26, 26.1 |
| itarasmin ghaṭe toyaṃ prakṣipetsvāduśītalam / | Context |
| ÅK, 1, 26, 30.2 |
| viśālavadane bhāṇḍe toyapūrṇe niveśayet // | Context |
| ÅK, 1, 26, 88.1 |
| agninā tāpito nālāttoye tasminpatatyadhaḥ / | Context |
| ÅK, 1, 26, 188.2 |
| peṣayedvajratoyena yāvacchuklatvatāṃ gatam // | Context |
| ÅK, 2, 1, 27.2 |
| toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam // | Context |
| ÅK, 2, 1, 54.2 |
| svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt // | Context |
| ÅK, 2, 1, 87.1 |
| agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā / | Context |
| ÅK, 2, 1, 115.1 |
| kadalīkandatoyena mākṣikaṃ śatadhātape / | Context |
| ÅK, 2, 1, 123.1 |
| stanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ / | Context |
| ÅK, 2, 1, 177.2 |
| evaṃ kārpāsatoyāntaḥ sthāpyaṃ pācyaṃ puṭe pacet // | Context |
| BhPr, 2, 3, 141.1 |
| śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam / | Context |
| KaiNigh, 2, 109.2 |
| bhūmyā udbhidya jātasya kṣāratoyasya śoṣaṇāt // | Context |
| RAdhy, 1, 122.1 |
| agastipuṣpatoye ca kumudānāṃ rasena ca / | Context |
| RAdhy, 1, 123.2 |
| yavaciñcikātoyena plāvayitvā puṭe pacet // | Context |
| RAdhy, 1, 127.1 |
| yavaciñcikātoyena svedayan svedayed budhaḥ / | Context |
| RAdhy, 1, 138.2 |
| karpāsīrasatoyena marditāni dinatrayam // | Context |
| RAdhy, 1, 139.1 |
| mātuliṅgakanakasyāpi vārkatoyena mardayet / | Context |
| RAdhy, 1, 364.1 |
| nālikerajalābho'bhūtpītatoyo hi gandhakaḥ / | Context |
| RArṇ, 11, 110.1 |
| palāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam / | Context |
| RArṇ, 12, 171.0 |
| toyamadhye vinikṣipya guṭikā vajravad bhavet // | Context |
| RArṇ, 12, 182.2 |
| toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt // | Context |
| RArṇ, 12, 240.1 |
| gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ / | Context |
| RArṇ, 12, 244.1 |
| kaṭukālābuke toyaṃ kṛtarakṣaṃ samāhitaḥ / | Context |
| RArṇ, 12, 245.4 |
| mardayettena toyena pibettattu vicakṣaṇaḥ // | Context |
| RArṇ, 12, 248.2 |
| mardayettena toyena saptavāraṃ tu svedayet // | Context |
| RArṇ, 12, 252.1 |
| nirvāte toyamādāya añjalitritayaṃ pibet / | Context |
| RArṇ, 12, 265.1 |
| varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam / | Context |
| RArṇ, 12, 268.1 |
| niṣiktaṃ tena toyena prativāpaṃ daded budhaḥ / | Context |
| RArṇ, 12, 281.1 |
| gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet / | Context |
| RArṇ, 12, 304.2 |
| mardayettena toyena dhāmayet khadirāgninā // | Context |
| RArṇ, 15, 141.3 |
| palāśamūlatoyaṃ ca mardayettena sūtakam // | Context |
| RArṇ, 17, 130.2 |
| sitārkapattratoyena puṭo varṇaprado bhavet // | Context |
| RArṇ, 17, 136.2 |
| sāmudradhātutoyena niṣekaḥ śasyate tadā // | Context |
| RArṇ, 17, 142.2 |
| tatastacchītale kṛtvā toye nirvāpayettataḥ // | Context |
| RArṇ, 4, 9.2 |
| toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam // | Context |
| RArṇ, 4, 18.1 |
| suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ / | Context |
| RArṇ, 4, 33.2 |
| peṣayed vahnitoyena yāvattat ślakṣṇatāṃ gatam // | Context |
| RArṇ, 6, 10.2 |
| agastyapuṣpatoyena kumudānāṃ rasena ca // | Context |
| RArṇ, 6, 22.1 |
| agastyapuṣpatoyena piṣṭvā sūraṇakandake / | Context |
| RArṇ, 6, 32.1 |
| gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ / | Context |
| RArṇ, 6, 52.0 |
| uddhṛtaṃ saptabhirmāsaiḥ toyakumbhe vinikṣipet // | Context |
| RArṇ, 7, 16.1 |
| vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇaiḥ / | Context |
| RArṇ, 7, 82.2 |
| rājakośātakītoyaiḥ pittaiśca paribhāvayet // | Context |
| RArṇ, 7, 124.2 |
| punaḥ kañcukitoyena bhāvitaṃ saptavāsaram // | Context |
| RArṇ, 8, 27.2 |
| kadalīkandatoyena mardayeṭṭaṅkaṇānvitam / | Context |
| RArṇ, 8, 29.2 |
| kapitthatoyasaṃspṛṣṭaṃ rasaṭaṅkaṇasaṃyutam / | Context |
| RājNigh, 13, 202.1 |
| yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri / | Context |
| RCint, 3, 11.1 |
| triphalākanyakātoyair viṣadoṣopaśāntaye / | Context |
| RCint, 3, 11.2 |
| giridoṣaṃ trikaṭunā kanyātoyena yatnataḥ // | Context |
| RCint, 3, 79.3 |
| dinaṃ jambīratoyena grāse grāse tv ayaṃ vidhiḥ // | Context |
| RCint, 6, 14.1 |
| triphalāṣṭaguṇe toye triphalāṣoḍaśaṃ palam / | Context |
| RCint, 7, 109.2 |
| rambhātoyena vā pāko ghasraṃ vimalaśuddhaye // | Context |
| RCint, 8, 32.2 |
| dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram // | Context |
| RCint, 8, 193.1 |
| kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat / | Context |
| RCint, 8, 193.2 |
| śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā // | Context |
| RCint, 8, 194.2 |
| śītaṃ jātaṃ bhāvayeduktatoyair yadvā nīrais traiphalair ekaghasram // | Context |
| RCint, 8, 235.1 |
| payāṃsi śuktāni rasāḥ sayūṣās toyaṃ samūtraṃ vividhāḥ kaṣāyāḥ / | Context |
| RCūM, 10, 109.2 |
| elātoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti tat // | Context |
| RCūM, 10, 132.2 |
| siddhaṃ ca kadalīkandatoye ca ghaṭikādvayam // | Context |
| RCūM, 10, 144.2 |
| vyoṣabāhlīkatoyena vārāṇāmekaviṃśatim // | Context |
| RCūM, 11, 27.1 |
| athāpāmārgatoyena satailamaricena ca / | Context |
| RCūM, 11, 35.1 |
| svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā / | Context |
| RCūM, 11, 35.2 |
| toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati // | Context |
| RCūM, 11, 58.1 |
| agastyapatratoyena bhāvitā saptavārakam / | Context |
| RCūM, 12, 8.2 |
| khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // | Context |
| RCūM, 12, 28.1 |
| kṣetratoyabhavā doṣā ratneṣu na laganti ca / | Context |
| RCūM, 12, 52.1 |
| śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam / | Context |
| RCūM, 13, 22.1 |
| vimardya luṅgatoyena yāvaddinacatuṣṭayam / | Context |
| RCūM, 13, 28.2 |
| vyoṣājyacitratoyaiśca hyanupānamaśeṣataḥ // | Context |
| RCūM, 13, 70.1 |
| cirabilvabhavaistoyair viśoṣya ca vicūrṇya ca / | Context |
| RCūM, 13, 71.2 |
| dātavyaṃ citratoyairvā sannipāte visaṃjñake // | Context |
| RCūM, 14, 17.1 |
| vicūrṇya luṅgatoyena daradena samanvitam / | Context |
| RCūM, 14, 106.1 |
| puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ / | Context |
| RCūM, 14, 141.1 |
| tato guggulutoyena mardayitvā dināṣṭakam / | Context |
| RCūM, 14, 146.2 |
| pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut // | Context |
| RCūM, 14, 192.1 |
| prakṣālya rajanītoyaiḥ śītalaiśca jalairapi / | Context |
| RCūM, 15, 42.1 |
| kṣārāmlaiḥ soṣṇatoyena nivātasthānasaṃsthitaḥ / | Context |
| RCūM, 15, 63.1 |
| caṇakakṣāratoyena rājanimbukavāriṇā / | Context |
| RCūM, 4, 30.0 |
| mṛtaṃ tarati tattoye lohaṃ vāritaraṃ hi tat // | Context |
| RCūM, 4, 59.1 |
| kumārīmūlatoyena mardayedekavāsaram / | Context |
| RCūM, 4, 72.1 |
| bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ / | Context |
| RCūM, 5, 21.1 |
| pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ / | Context |
| RCūM, 5, 26.1 |
| itarasmin ghaṭe toyaṃ prakṣipet svādu śītalam / | Context |
| RCūM, 5, 30.2 |
| viśālavadane bhāṇḍe toyapūrṇe niveśayet // | Context |
| RCūM, 5, 91.2 |
| agninā tāpito nālāt toye tasmin patatyadhaḥ // | Context |
| RKDh, 1, 1, 54.5 |
| caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ // | Context |
| RKDh, 1, 1, 99.2 |
| sarvaṃ toye prapeṣyātha tenaiva saṃpuṭodaram // | Context |
| RKDh, 1, 1, 114.2 |
| sthūlāsye mṛnmaye pātre pākaṃ toyage nyaset // | Context |
| RKDh, 1, 1, 136.1 |
| itarasmin ghaṭe toyaṃ prakṣipet svāduśītalam / | Context |
| RKDh, 1, 1, 140.2 |
| vṛttimadhye kṣipettoyaṃ nalikāmukhamārgataḥ // | Context |
| RKDh, 1, 1, 141.1 |
| taptaṃ niṣkāsayettoyaṃ śītalaṃ ca vinikṣipet / | Context |
| RKDh, 1, 1, 143.2 |
| caturaṃgulotsedhaṃ toyādhāraṃ galādadhaḥ // | Context |
| RKDh, 1, 1, 185.1 |
| sarvatulyaṃ dagdhatuṣaṃ toyenaiva vimardayet / | Context |
| RKDh, 1, 1, 202.2 |
| peṣayedvajritoyena yāvattacchlakṣṇatāṃ gatam // | Context |
| RKDh, 1, 1, 258.1 |
| caturṣu lohakuṇḍeṣu kramatastaptatoyataḥ / | Context |
| RKDh, 1, 1, 259.1 |
| yāvattalasthitaṃ sikthaṃ tāvattoye bhṛtaṃ bhavet / | Context |
| RMañj, 2, 3.1 |
| prakṣipya toyaṃ mṛtkuṇḍe tasyopari śarāvakam / | Context |
| RMañj, 3, 74.1 |
| agastipatratoyena bhāvitā saptavārakam / | Context |
| RMañj, 3, 79.2 |
| rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye // | Context |
| RMañj, 4, 29.2 |
| vidyaiṣā smṛtimātreṇa naśyante sapta japtena toyena prokṣayet kālacoditam // | Context |
| RMañj, 5, 50.1 |
| triphalādaṣṭaguṇe toye triphalā ṣoḍaśaṃ palam / | Context |
| RMañj, 6, 53.2 |
| śītatoyaṃ pibeccānu ikṣumudgaraso hitaḥ / | Context |
| RMañj, 6, 56.1 |
| dviguñjaṃ taptatoyena vātaśleṣmajvarāpaham / | Context |
| RMañj, 6, 80.2 |
| gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca // | Context |
| RMañj, 6, 220.1 |
| palaṃ taṇḍulatoyena ghṛtaniṣkadvayena ca / | Context |
| RMañj, 6, 220.2 |
| ekīkṛtya pibettoyaṃ hanti mehaṃ cirotthitam // | Context |
| RMañj, 6, 243.2 |
| svedayed dolikāyantre yāvattoyaṃ na vidyate // | Context |
| RPSudh, 1, 41.0 |
| uṣṇakāṃjikatoyena kṣālayet tadanantaram // | Context |
| RPSudh, 1, 111.1 |
| uṣṇakāṃjikatoyena kṣālayitvā rasaṃ tataḥ / | Context |
| RPSudh, 3, 54.1 |
| taṃ kākamācyāḥ svarasena piṣṭvā tathā ca taṃ dāḍimabījatoyaiḥ / | Context |
| RPSudh, 4, 18.3 |
| tadbhasma puratoyena daradena samanvitam / | Context |
| RPSudh, 4, 38.2 |
| vimardya nimbutoyena tāni patrāṇi lepayet // | Context |
| RPSudh, 4, 74.1 |
| śvetā punarnavāpatratoyena daśasaṃkhyakāḥ / | Context |
| RPSudh, 5, 118.1 |
| amlatoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti ca / | Context |
| RPSudh, 6, 4.2 |
| kuṣmāṇḍatoyasaṃsvinnaṃ tataḥ kṣārajalena vā / | Context |
| RPSudh, 6, 4.3 |
| cūrṇatoyena vā svinnaṃ dolāyaṃtreṇa śudhyati // | Context |
| RPSudh, 6, 44.2 |
| apāmārgakṣāratoyaistailena maricena ca // | Context |
| RPSudh, 7, 8.1 |
| hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam / | Context |
| RPSudh, 7, 18.1 |
| rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam / | Context |
| RPSudh, 7, 27.1 |
| yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye / | Context |
| RPSudh, 7, 50.1 |
| karkaśaṃ ca laghu cippaṭaṃ sadā śyāmatoyamiva dṛśyate chaviḥ / | Context |
| RPSudh, 7, 53.0 |
| ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak // | Context |
| RRÅ, R.kh., 2, 36.2 |
| aṅkolasya jaṭātoyaiḥ piṣṭvā khalve vimardayet // | Context |
| RRÅ, R.kh., 6, 37.2 |
| evaṃ kārpāsatoyena sthāpyaṃ peṣyaṃ puṭe pacet // | Context |
| RRÅ, R.kh., 7, 16.1 |
| vimalā trividhaṃ pācyā rambhātoyena saṃyutā / | Context |
| RRÅ, R.kh., 8, 99.1 |
| akṣabhallātakaṃ toyaiḥ piṣṭvā tāni vilepayet / | Context |
| RRÅ, R.kh., 9, 6.1 |
| triphalāṣṭaguṇais toyaistriphalāṣoḍaśaṃ palam / | Context |
| RRÅ, R.kh., 9, 36.1 |
| tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet / | Context |
| RRÅ, R.kh., 9, 39.1 |
| tataḥ punarnavātoyair daśamūlakaṣāyakaiḥ / | Context |
| RRÅ, R.kh., 9, 39.2 |
| bṛhatyāśca kaṣāyairvā bījapūrasya toyataḥ // | Context |
| RRÅ, R.kh., 9, 54.1 |
| toyāṣṭabhāgaśeṣena triphalāpalapañcakam / | Context |
| RRÅ, V.kh., 1, 40.2 |
| kalaśaṃ toyasampūrṇaṃ hemaratnaphalairyutam // | Context |
| RRÅ, V.kh., 12, 6.2 |
| śigrutoyena saṃyuktaṃ kṛtvā bhāvyamanena vai // | Context |
| RRÅ, V.kh., 13, 25.1 |
| kadalīkaṃdatoyena mākṣikaṃ śatadhātape / | Context |
| RRÅ, V.kh., 13, 31.1 |
| stanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ / | Context |
| RRÅ, V.kh., 13, 37.1 |
| agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā / | Context |
| RRÅ, V.kh., 13, 94.1 |
| kadalīkaṃdatoyena mardayeṭṭaṃkaṇaiḥ saha / | Context |
| RRÅ, V.kh., 17, 16.1 |
| saptāhaṃ munitoyena dhānyābhraṃ saiṃdhavaṃ śilā / | Context |
| RRÅ, V.kh., 19, 2.1 |
| caturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ / | Context |
| RRÅ, V.kh., 19, 66.2 |
| trikarṣaṃ hiṅgu tanmadhye kṣiptvā toyena lolayet // | Context |
| RRÅ, V.kh., 19, 83.1 |
| ghṛtaṃ toyaṃ samaṃ kṛtvā viṃśatyaṃśena cunnakam / | Context |
| RRÅ, V.kh., 19, 87.1 |
| viṃśatyaṃśena toyasya kṣiptvā cunnaṃ vilolayet / | Context |
| RRÅ, V.kh., 19, 115.2 |
| yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet // | Context |
| RRÅ, V.kh., 3, 20.2 |
| sarvatulyaṃ tuṣaṃ dagdhaṃ sarvaṃ toyaiśca mardayet // | Context |
| RRÅ, V.kh., 3, 74.2 |
| toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam // | Context |
| RRÅ, V.kh., 8, 134.1 |
| arkāpāmārgakadalībhasmatoyena lolayet / | Context |
| RRÅ, V.kh., 8, 134.2 |
| tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape // | Context |
| RRS, 11, 87.1 |
| śilātoyamukhaistoyair baddho 'sau jalabandhavān / | Context |
| RRS, 11, 98.2 |
| jātīmūlasya toyaṃ ca śiṃśapātoyasaṃyutam // | Context |
| RRS, 11, 98.2 |
| jātīmūlasya toyaṃ ca śiṃśapātoyasaṃyutam // | Context |
| RRS, 11, 133.1 |
| aratau śītatoyena mastakopari secanam / | Context |
| RRS, 2, 43.1 |
| gandharvapattratoyena guḍena saha bhāvitam / | Context |
| RRS, 2, 78.2 |
| siddhaṃ vā kadalīkandatoyena ghaṭikādvayam / | Context |
| RRS, 2, 96.1 |
| vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇam / | Context |
| RRS, 2, 118.1 |
| elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat / | Context |
| RRS, 3, 38.2 |
| athāpāmārgatoyena satailamaricena hi // | Context |
| RRS, 3, 74.1 |
| snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale api vā / | Context |
| RRS, 3, 74.2 |
| toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati // | Context |
| RRS, 3, 77.3 |
| svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt // | Context |
| RRS, 3, 96.1 |
| agastyapattratoyena bhāvitā saptavārakam / | Context |
| RRS, 4, 14.2 |
| khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // | Context |
| RRS, 4, 34.3 |
| kṣetratoyabhavā doṣā ratneṣu na laganti te // | Context |
| RRS, 4, 58.1 |
| śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam / | Context |
| RRS, 5, 15.2 |
| vicūrṇya luṅgatoyena daradena samanvitam / | Context |
| RRS, 5, 102.1 |
| kvāthyamaṣṭaguṇe toye triphalāṣoḍaśaṃ palam / | Context |
| RRS, 5, 118.2 |
| puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ / | Context |
| RRS, 5, 129.1 |
| yatpātrādhyuṣite toye tailabindurna sarpati / | Context |
| RRS, 5, 165.2 |
| tato guggulatoyena mardayitvā dināṣṭakam // | Context |
| RRS, 5, 171.2 |
| pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut // | Context |
| RRS, 5, 226.1 |
| prakṣālya rajanītoyaiḥ śītalaiśca jalairapi / | Context |
| RRS, 8, 27.0 |
| mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat // | Context |
| RRS, 8, 49.1 |
| bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ / | Context |
| RRS, 9, 6.2 |
| caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ // | Context |
| RRS, 9, 16.1 |
| agninā tāpito nālāttoye tasminpatatyadhaḥ / | Context |
| RRS, 9, 18.2 |
| toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam // | Context |
| RRS, 9, 49.1 |
| itarasminghaṭe toyaṃ prakṣipetsvādu śītalam / | Context |
| RSK, 1, 37.2 |
| tyaktvā toyaṃ raso grāhyaḥ pātrastho bhasmasūtakaḥ // | Context |
| RSK, 2, 61.2 |
| mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram // | Context |
| ŚdhSaṃh, 2, 12, 23.1 |
| nimbutoyaiḥ kāñjikairvā soṣṇakhalve vimardayet / | Context |
| ŚdhSaṃh, 2, 12, 25.2 |
| mṛtkuṇḍe nikṣipettoyaṃ tanmadhye ca śarāvakam // | Context |
| ŚdhSaṃh, 2, 12, 207.1 |
| palataṇḍulatoyena ghṛtaniṣkadvayena ca / | Context |
| ŚdhSaṃh, 2, 12, 290.0 |
| no preview | Context |