| RArṇ, 6, 45.1 |
| bhrāmayellohajātaṃ tu tatkāntaṃ bhrāmakaṃ priye / | Kontext |
| RArṇ, 6, 121.1 |
| lohajātaṃ tathā dhmātam agnivarṇaṃ tu dṛśyate / | Kontext |
| RCint, 3, 46.3 |
| kṣetrādanuptādapi sasyajātaṃ kṛṣīvalāste bhiṣajaśca mandāḥ // | Kontext |
| RCūM, 14, 184.1 |
| ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / | Kontext |
| RRÅ, V.kh., 12, 33.2 |
| svarṇādiratnajātaiśca upahāraṃ prakalpayet // | Kontext |
| RRÅ, V.kh., 17, 65.2 |
| etairevauṣadhair lohajātaṃ dravati vāpanāt // | Kontext |
| RRÅ, V.kh., 19, 137.2 |
| yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam // | Kontext |
| RRÅ, V.kh., 9, 131.2 |
| kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte // | Kontext |
| RRS, 5, 87.0 |
| bhrāmayellohajātaṃ yattatkāntaṃ bhrāmakaṃ matam // | Kontext |
| RRS, 5, 218.1 |
| ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / | Kontext |