| RAdhy, 1, 22.2 |
| darpādaṅgaṃ sphuṭatyevonmattād unmattatā bhavet // | Kontext |
| RArṇ, 12, 214.2 |
| keśāḥ kṣiptāḥ sphuṭantyasmin ātmacchāyā na dṛśyate // | Kontext |
| RArṇ, 6, 46.2 |
| tadromakāntaṃ sphuṭitāt yathā romodgamo bhavet // | Kontext |
| RājNigh, 13, 76.2 |
| kaṭu snigdhaṃ ca lepena sphuṭitāṅgaviropaṇam // | Kontext |
| RājNigh, 13, 175.2 |
| adhāraṃ malinaṃ bindusaṃtrāsaṃ sphuṭitaṃ tathā / | Kontext |
| RājNigh, 13, 182.2 |
| rūkṣaḥ sphuṭitagartaś ca varjyo nīlaḥ sadoṣakaḥ // | Kontext |
| RājNigh, 13, 202.2 |
| pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram // | Kontext |
| RCūM, 14, 11.2 |
| sthūlāṅgakaṃ nirbharakaṃ kaḍāraṃ sphuṭatsuvarṇaṃ daśadhā na śastam // | Kontext |
| RMañj, 6, 49.1 |
| yantre yāvatsphuṭantyevaṃ vrīhayastasya pṛṣṭhataḥ / | Kontext |
| RMañj, 6, 319.1 |
| galite sphuṭite caiva viṣūcyāṃ maṇḍale tathā / | Kontext |
| RRÅ, V.kh., 20, 92.2 |
| loṇavatsphuṭito dhāturmṛduḥ syāt sikthako yathā // | Kontext |
| RRÅ, V.kh., 20, 112.2 |
| loṇavatsphuṭito dhāturmṛduḥ syāt sikthakopamaḥ // | Kontext |
| RRS, 5, 90.0 |
| tadromakāntaṃ sphuṭitād yato romodgamo bhavet // | Kontext |
| ŚdhSaṃh, 2, 12, 48.1 |
| yadā sphuṭanti dhānyāni tadā siddhaṃ vinirdiśet / | Kontext |