| ÅK, 1, 25, 3.1 |
| raseśvaraṃ samuddiśya rasavaidyāya dhīmate / | Kontext |
| RAdhy, 1, 50.1 |
| āranālamṛte sūtam utthāpyaṃ rasadhīmatā / | Kontext |
| RAdhy, 1, 253.2 |
| kumpaṃ bhaṅktvā śilāsattvaṃ grāhyaṃ yatnena dhīmatā // | Kontext |
| RArṇ, 17, 142.1 |
| tāvatpacet paceddhīmān yāvannirmalatāṃ vrajet / | Kontext |
| RājNigh, 13, 149.2 |
| rāgavikalaṃ virūpaṃ laghu māṇikyaṃ na dhārayeddhīmān // | Kontext |
| RājNigh, 13, 155.2 |
| matsyākṣyābhaṃ rūkṣamuttānanimnaṃ naitaddhāryaṃ dhīmatā doṣadāyi // | Kontext |
| RPSudh, 4, 98.2 |
| puṭena vipaced dhīmān vārāheṇa kharāgninā / | Kontext |
| RPSudh, 6, 62.2 |
| bhūyo bhūyaḥ pibeddhīmān viṣaṃ kaṃkuṣṭhajaṃ jayet // | Kontext |
| RRÅ, V.kh., 1, 23.2 |
| kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā // | Kontext |
| RRS, 5, 94.1 |
| kṣetraṃ jñātvā grahītavyaṃ tatprayatnena dhīmatā / | Kontext |
| ŚdhSaṃh, 2, 11, 104.2 |
| iti kṣāradvayaṃ dhīmānyuktakāryeṣu yojayet // | Kontext |