| BhPr, 1, 8, 115.1 | 
	| tadvajraṃ vajrajātatvād abhram abhraravodbhavāt / | Kontext | 
	| RArṇ, 11, 11.0 | 
	| oṃ namo'mṛtalohāya parāmṛtarasodbhavāya huṃ svāhā // | Kontext | 
	| RArṇ, 12, 201.2 | 
	| oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhavāya rakṣa rakṣa phaṭ svāhā / | Kontext | 
	| RCint, 8, 172.1 | 
	| oṃ amṛtodbhavāya svāhā oṃ amṛte hūṃ phaṭ / | Kontext | 
	| RCint, 8, 239.2 | 
	| nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam // | Kontext | 
	| RCūM, 15, 16.2 | 
	| itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ // | Kontext | 
	| RCūM, 9, 29.1 | 
	| mahiṣīmeṣaśṛṅgo'tra kaliṅgodbhavabījayuk / | Kontext | 
	| RPSudh, 1, 22.1 | 
	| itthaṃ sūtodbhavaṃ jñātvā na khalu / | Kontext | 
	| RRS, 11, 106.1 | 
	| tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam / | Kontext | 
	| RRS, 5, 100.1 | 
	| oṃ amṛtodbhavāya svāhā anena mantreṇa lohamāraṇam / | Kontext |