| ÅK, 1, 26, 209.1 |
| vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet / | Kontext |
| BhPr, 2, 3, 12.1 |
| kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet / | Kontext |
| BhPr, 2, 3, 175.1 |
| apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet / | Kontext |
| BhPr, 2, 3, 179.2 |
| taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet // | Kontext |
| RAdhy, 1, 96.1 |
| āsāṃ niyāmikānāṃ tu yathālābhaṃ prakalpayet / | Kontext |
| RArṇ, 17, 64.3 |
| mahiṣīkṣīrasaṃyuktāṃ surāṃ devi prakalpayet // | Kontext |
| RArṇ, 8, 15.2 |
| śatakoṭipramāṇena rāgasaṃkhyāṃ prakalpayet / | Kontext |
| RCint, 3, 120.1 |
| kuṭilaṃ vimalā tīkṣṇaṃ samacūrṇaṃ prakalpayet / | Kontext |
| RCint, 3, 163.2 |
| śilātutthaṃ ca kuṅkuṣṭhaṃ samacūrṇaṃ prakalpayet // | Kontext |
| RCint, 6, 19.2 |
| lohānāṃ sarasaṃ bhasma sarvotkṛṣṭaṃ prakalpayet // | Kontext |
| RCint, 8, 18.1 |
| mṛtasūtasya pādāṃśaṃ hemabhasma prakalpayet / | Kontext |
| RCūM, 14, 34.1 |
| lakucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet / | Kontext |
| RCūM, 16, 38.2 |
| cāraṇaṃ drāvaṇaṃ caivaṃ yathāpūrvaṃ prakalpyate // | Kontext |
| RCūM, 16, 61.2 |
| drāvaṇaṃ jāraṇaṃ tasya yathāpūrvaṃ prakalpayet // | Kontext |
| RCūM, 5, 134.2 |
| vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // | Kontext |
| RMañj, 6, 28.1 |
| rasasya bhasmanā hema pādāṃśena prakalpayet / | Kontext |
| RMañj, 6, 277.1 |
| pippalīmadhusaṃyuktaṃ hyanupānaṃ prakalpayet / | Kontext |
| RMañj, 6, 332.2 |
| bhasmasūtaṃ bhasmavaṅgaṃ bhāgaikaikaṃ prakalpayet // | Kontext |
| RPSudh, 2, 25.1 |
| tasyāḥ prakalpayenmūṣāṃ sūtakaṃ tatra nikṣipet / | Kontext |
| RPSudh, 4, 87.1 |
| pūrvaṃ prakalpitaṃ cūrṇaṃ tatropari ca vinyaset / | Kontext |
| RRÅ, R.kh., 3, 22.1 |
| goghṛtaṃ gandhakaṃ sūtaṃ piṣṭvā piṇḍīṃ prakalpayet / | Kontext |
| RRÅ, V.kh., 10, 31.1 |
| kuṭilaṃ vimalā tīkṣṇaṃ samaṃ cūrṇaṃ prakalpayet / | Kontext |
| RRÅ, V.kh., 12, 33.2 |
| svarṇādiratnajātaiśca upahāraṃ prakalpayet // | Kontext |
| RRÅ, V.kh., 14, 93.1 |
| mṛtabaṃgaṃ tālasattvaṃ samaṃ cūrṇaṃ prakalpayet / | Kontext |
| RRÅ, V.kh., 14, 96.2 |
| caturthaṃ tāramākṣīkaṃ samaṃ cūrṇaṃ prakalpayet // | Kontext |
| RRÅ, V.kh., 18, 121.2 |
| mukhaṃ baddhvā rasaṃ baddhvā paścādvedhaṃ prakalpayet // | Kontext |
| RRÅ, V.kh., 19, 9.1 |
| mañjiṣṭhāṃ tālakaṃ nīlī samacūrṇaṃ prakalpayet / | Kontext |
| RRÅ, V.kh., 19, 33.1 |
| dagdhaśaṃkhaṃ ca daradaṃ samaṃ cūrṇaṃ prakalpayet / | Kontext |
| RRÅ, V.kh., 4, 90.3 |
| sauvīraṃ ṭaṅkaṇaṃ stanyaiḥ piṣṭvā piṇḍaṃ prakalpayet // | Kontext |
| RRÅ, V.kh., 7, 28.3 |
| śilā tutthaṃ ca kaṅkuṣṭhaṃ samaṃ cūrṇaṃ prakalpayet // | Kontext |
| RRÅ, V.kh., 8, 51.1 |
| tatkhoṭaṃ tīkṣṇacūrṇaṃ ca samabhāgaṃ prakalpayet / | Kontext |
| RRS, 10, 39.2 |
| vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // | Kontext |
| RSK, 1, 38.1 |
| mūṣādvayamapāmārgabījacūrṇaiḥ prakalpayet / | Kontext |
| RSK, 1, 39.2 |
| cūrṇam eṣām adhaścordhvaṃ dattvā mudrāṃ prakalpayet // | Kontext |
| ŚdhSaṃh, 2, 11, 11.1 |
| kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet / | Kontext |
| ŚdhSaṃh, 2, 11, 94.1 |
| mukhyāṃ śilājatuśilāṃ sūkṣmakhaṇḍaprakalpitām / | Kontext |
| ŚdhSaṃh, 2, 12, 35.1 |
| apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet / | Kontext |
| ŚdhSaṃh, 2, 12, 39.1 |
| taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet / | Kontext |
| ŚdhSaṃh, 2, 12, 61.1 |
| tathā śaṅkhasya khaṇḍānāṃ bhāgānaṣṭau prakalpayet / | Kontext |
| ŚdhSaṃh, 2, 12, 97.1 |
| sūtātpādapramāṇena hemnaḥ piṣṭaṃ prakalpayet / | Kontext |
| ŚdhSaṃh, 2, 12, 182.1 |
| catuḥṣaṣṭiḥ karañjasya bījacūrṇaṃ prakalpayet / | Kontext |