| MPālNigh, 4, 42.1 | 
	| śilājatūṣṇajaṃ śailaniryāso giriśāhvayam / | Kontext | 
	| RCint, 8, 33.1 | 
	| tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya / | Kontext | 
	| RCūM, 14, 114.2 | 
	| hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Kontext | 
	| RPSudh, 1, 4.1 | 
	| giriśadhāma sadā mahadadbhutaṃ sakalarogavighātakaraṃ param / | Kontext | 
	| RRS, 5, 138.2 | 
	| hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Kontext |