| RArṇ, 1, 18.3 |
| rasaśca pavanaśceti karmayogo dvidhā mataḥ // | Kontext |
| RArṇ, 1, 20.1 |
| jñānānmokṣaḥ sureśāni jñānaṃ pavanadhāraṇāt / | Kontext |
| RCint, 8, 126.2 |
| kuśalādhmāpitabhastrānavaratamuktena pavanena // | Kontext |
| RCint, 8, 246.1 |
| pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān / | Kontext |
| RPSudh, 3, 8.2 |
| pavanapittakaphakṣayahārakaḥ sakalarogaharaḥ paramaḥ sadā // | Kontext |
| RRS, 5, 139.1 |
| lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut / | Kontext |