| RArṇ, 1, 48.2 | 
	| tasya nāsti priye siddhirjanmakoṭiśatairapi // | Kontext | 
	| RArṇ, 1, 49.2 | 
	| nāhaṃ trātā bhave tasya janmakoṭiśatairapi // | Kontext | 
	| RArṇ, 1, 50.1 | 
	| śvāno'yaṃ jāyate devi yāvat janmasahasrakam / | Kontext | 
	| RArṇ, 1, 50.2 | 
	| trikoṭijanmalakṣāṇi mārjāro jāyate rasāt / | Kontext | 
	| RArṇ, 1, 50.3 | 
	| rāsabho lakṣajanmāni lakṣajanmāni vāyasaḥ // | Kontext | 
	| RArṇ, 1, 50.3 | 
	| rāsabho lakṣajanmāni lakṣajanmāni vāyasaḥ // | Kontext | 
	| RArṇ, 1, 51.1 | 
	| kṛmiko lakṣajanmāni kukkuṭo janmalakṣakam / | Kontext | 
	| RArṇ, 1, 51.1 | 
	| kṛmiko lakṣajanmāni kukkuṭo janmalakṣakam / | Kontext | 
	| RArṇ, 1, 51.2 | 
	| gṛdhrako lakṣajanmāni yaḥ pāpī rasanindakaḥ // | Kontext | 
	| RArṇ, 1, 52.2 | 
	| yāvajjanmasahasraṃ tu sa bhavedduḥkhapīḍitaḥ // | Kontext | 
	| RArṇ, 1, 53.2 | 
	| tena janmajarāvyādhīn harate sūtakaḥ priye // | Kontext | 
	| RArṇ, 11, 214.2 | 
	| tasya janma jarā vyādhirnaśyatyeva na saṃśayaḥ // | Kontext | 
	| RCint, 3, 2.2 | 
	| kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ // | Kontext | 
	| RRS, 5, 140.2 | 
	| abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam // | Kontext |