| ÅK, 2, 1, 360.1 | 
	| sauvīraṃ kāntapāṣāṇaḥ śuddhā bhūnāgamṛttikā / | Kontext | 
	| BhPr, 1, 8, 144.1 | 
	| cumbakaḥ kāntapāṣāṇo'yaskānto lohakarṣakaḥ / | Kontext | 
	| MPālNigh, 4, 66.1 | 
	| cumbakaḥ kāntapāṣāṇo'yaskānto lohakarṣakaḥ / | Kontext | 
	| RArṇ, 14, 152.1 | 
	| kāntapāṣāṇacūrṇaṃ tu bhūlatā rāmaṭhaṃ madhu / | Kontext | 
	| RArṇ, 15, 200.2 | 
	| kāntapāṣāṇacūrṇena bhūlatābhiḥ samanvitaḥ // | Kontext | 
	| RArṇ, 6, 3.0 | 
	| abhrakaṃ kāntapāṣāṇaṃ vajraṃ vaikrāntakaṃ śṛṇu // | Kontext | 
	| RArṇ, 6, 81.2 | 
	| snukkīlālarasaṃ stanyaṃ kāntapāṣāṇameva ca // | Kontext | 
	| RCint, 3, 161.2 | 
	| mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam // | Kontext | 
	| RCint, 7, 113.2 | 
	| kāntapāṣāṇaśuddhau tu rasakarma samācaret // | Kontext | 
	| RCint, 8, 40.1 | 
	| sūtaṃ gandhaṃ kāntapāṣāṇamiśraṃ brāhmair bījair mardayed ekaghasram / | Kontext | 
	| RCūM, 14, 89.1 | 
	| khanyamānād yataḥ kāntapāṣāṇānniḥsaranti hi / | Kontext | 
	| RMañj, 3, 2.1 | 
	| kāsīsaṃ kāntapāṣāṇaṃ varāṭāñjanahiṅgulam / | Kontext | 
	| RMañj, 3, 88.2 | 
	| kāntapāṣāṇaśuddhau tu rasakarma samācaret // | Kontext | 
	| RRÅ, R.kh., 5, 2.1 | 
	| kāsīsam kāntapāṣāṇaṃ varāṭīmatha hiṃgulam / | Kontext | 
	| RRÅ, R.kh., 7, 39.2 | 
	| sauvīraṃ kāntapāṣāṇaṃ śuddhabhūnāgamṛttikā // | Kontext | 
	| RRÅ, R.kh., 7, 45.1 | 
	| kāntapāṣāṇatulyaṃ ca kaṭhinyuparasāśca ye / | Kontext | 
	| RRÅ, V.kh., 1, 56.1 | 
	| vajravaikrāntavajrābhrakāntapāṣāṇaṭaṅkaṇam / | Kontext | 
	| RRÅ, V.kh., 14, 19.1 | 
	| abhāve vyomasattvasya kāntapāṣāṇasattvakam / | Kontext | 
	| RRÅ, V.kh., 16, 2.1 | 
	| bhūlatā kāṃtapāṣāṇaṃ cūrṇaṃ kṛtvā samaṃ samam / | Kontext | 
	| RRÅ, V.kh., 16, 3.1 | 
	| sauvīraṃ kāṃtapāṣāṇaṃ tīkṣṇaṃ pāṣāṇacūrṇakam / | Kontext | 
	| RRÅ, V.kh., 16, 5.1 | 
	| kāṃtapāṣāṇasauvīracūrṇaṃ syādbhūlatāsamam / | Kontext | 
	| RRÅ, V.kh., 16, 8.1 | 
	| kāṃtapāṣāṇacūrṇaṃ tu bhūlatācūrṇasaṃyutam / | Kontext | 
	| RRÅ, V.kh., 17, 45.1 | 
	| gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam / | Kontext | 
	| RRÅ, V.kh., 2, 29.1 | 
	| gandhakaṃ kāntapāṣāṇaṃ munipuṣpaṃ satālakam / | Kontext | 
	| RRÅ, V.kh., 3, 38.2 | 
	| uttarāvāruṇīkṣīraiḥ kāntapāṣāṇajaṃ mukham // | Kontext | 
	| RRÅ, V.kh., 3, 56.0 | 
	| kāntapāṣāṇavajraṃ vā cūrṇaṃ vā kāntalohajam // | Kontext | 
	| RRÅ, V.kh., 3, 95.2 | 
	| vaikrāṃtaṃ sasyakaṃ tālaṃ kāntapāṣāṇam añjanam // | Kontext | 
	| RRÅ, V.kh., 4, 101.1 | 
	| pāradaṃ kāntapāṣāṇaṃ gandhakaṃ raktacandanam / | Kontext | 
	| RRÅ, V.kh., 7, 25.3 | 
	| mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam // | Kontext | 
	| RRS, 5, 145.1 | 
	| gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam / | Kontext | 
	| RRS, 5, 243.2 | 
	| kāntapāṣāṇacūrṇaṃ ca ekīkṛtya nirodhayet / | Kontext |