| ÅK, 1, 26, 231.1 |
| goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam / | Kontext |
| BhPr, 2, 3, 30.1 |
| goṣṭhāntar gokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam / | Kontext |
| RCūM, 14, 131.2 |
| khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // | Kontext |
| RCūM, 14, 132.2 |
| niḥśabdaṃ khuravaṅgaṃ syān miśrakaṃ śyāmaśubhrakam // | Kontext |
| RCūM, 14, 134.2 |
| viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ // | Kontext |
| RCūM, 14, 184.1 |
| ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / | Kontext |
| RCūM, 5, 156.1 |
| goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam / | Kontext |
| RPSudh, 4, 79.1 |
| baṃgaṃ tu dvividhaṃ proktaṃ khuraṃ miśraṃ tathaiva ca / | Kontext |
| RPSudh, 4, 79.2 |
| yacchuddhaṃ saralaṃ śubhraṃ khuraṃ tadabhidhīyate // | Kontext |
| RPSudh, 4, 80.1 |
| bhallātakabhave taile khuraṃ śudhyati ḍhālitam / | Kontext |
| RRÅ, V.kh., 13, 83.1 |
| viṣaṃ ṭaṅkaṇaguṃjāśca khuraṃ śṛṅgaṃ ca bheṣajam / | Kontext |
| RRÅ, V.kh., 8, 137.1 |
| aśvagomahiṣīṇāṃ ca khuraṃ śṛṅgaṃ samāharet / | Kontext |
| RRS, 5, 153.2 |
| khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // | Kontext |
| RRS, 5, 154.2 |
| niḥśabdaṃ khuravaṃgaṃ syāt miśrakaṃ śyāmaśubhrakam // | Kontext |
| RRS, 5, 156.2 |
| viśudhyati trivāreṇa khuravaṃgaṃ na saṃśayaḥ // | Kontext |
| RRS, 5, 218.1 |
| ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / | Kontext |