| Ã…K, 1, 25, 62.2 |
| nirudhya vajramūṣāyāṃ sandhibandhaṃ vidhāya ca // | Kontext |
| Ã…K, 1, 26, 47.2 |
| vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca // | Kontext |
| Ã…K, 1, 26, 77.2 |
| vidhāyāṣṭāṅgulaṃ pātraṃ lohamaṣṭāṃgulocchrayam // | Kontext |
| Ã…K, 1, 26, 156.2 |
| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext |
| Ã…K, 1, 26, 158.1 |
| tayā yā vihitā mūṣā yogamūṣeti kathyate / | Kontext |
| Ã…K, 1, 26, 204.2 |
| dohalyadho vidhātavyaṃ dhamanāya yathocitam // | Kontext |
| Ã…K, 1, 26, 217.1 |
| koṣṭhī bandharasādīnāṃ vidhānāya vidhīyate / | Kontext |
| Ã…K, 1, 26, 233.2 |
| vahninā vihite pāke tadbhāṇḍapuṭamucyate // | Kontext |
| BhPr, 1, 8, 32.2 |
| dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam // | Kontext |
| BhPr, 1, 8, 100.2 |
| dehasya nāśaṃ vidadhāti nūnaṃ kaṣṭāṃśca rogāñjanayennarāṇām // | Kontext |
| BhPr, 1, 8, 121.1 |
| tad bhakṣitam avaśyaṃ tu vidadhāti bhagandaram / | Kontext |
| BhPr, 1, 8, 125.1 |
| rogān hanti draḍhayati vapur vīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva / | Kontext |
| BhPr, 1, 8, 126.1 |
| pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca śotham / | Kontext |
| BhPr, 1, 8, 131.2 |
| vitarati kaphavātau kuṣṭharogaṃ vidadhyādidamaśitamaśuddhaṃ māritaṃ cāpyasamyak // | Kontext |
| BhPr, 2, 3, 72.1 |
| vaṅgaṃ vidhatte khalu śuddhihīnamākṣepakampau ca kilāsagulmau / | Kontext |
| BhPr, 2, 3, 79.2 |
| dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam // | Kontext |
| BhPr, 2, 3, 130.1 |
| śilājatu samānīya sūkṣmaṃ khaṇḍaṃ vidhāya ca / | Kontext |
| BhPr, 2, 3, 209.1 |
| pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt / | Kontext |
| BhPr, 2, 3, 218.1 |
| rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva / | Kontext |
| RAdhy, 1, 32.1 |
| kārṣṇyaṃ tyājayituṃ sūtād vidheyo loṣṭajīkakaḥ / | Kontext |
| RAdhy, 1, 60.1 |
| kāryā cāsyordhvabhāge 'pi kuṇḍalī vihitā parā / | Kontext |
| RAdhy, 1, 291.2 |
| vidhīyante sukhenaiva hīrāś cānnapathā budhaiḥ // | Kontext |
| RAdhy, 1, 308.2 |
| cūrṇaṃ vidhāya teṣāṃ ca prakṣipetkumpake sudhīḥ // | Kontext |
| RAdhy, 1, 391.1 |
| saptadhā saptabhiḥ kuṃpaiḥ kāryaḥ prāgvihito vidhiḥ / | Kontext |
| RArṇ, 1, 27.1 |
| na garbhaḥ sampradāyārthe raso garbho vidhīyate / | Kontext |
| RArṇ, 11, 4.2 |
| mardanaṃ vandanaṃ tasya grāsaḥ pūjā vidhīyate // | Kontext |
| RArṇ, 11, 123.1 |
| pādāṃśena tu mūṣāyā grāsaḥ sūte vidhīyate / | Kontext |
| RArṇ, 16, 13.1 |
| vidhāya khoṭaṃ yat kiṃcit mṛtakotthāpite rase / | Kontext |
| RArṇ, 4, 58.2 |
| bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā // | Kontext |
| RājNigh, 13, 11.2 |
| prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nÂṝṇāṃ dhāraṇāt // | Kontext |
| RCint, 2, 8.0 |
| no preview | Kontext |
| RCint, 2, 15.2 |
| rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ // | Kontext |
| RCint, 3, 44.1 |
| mardanaṃ vandanaṃ caiva grāsaḥ pūjā vidhīyate / | Kontext |
| RCint, 3, 85.2 |
| dolāpāko vidhātavyo dolāyantramidaṃ smṛtam // | Kontext |
| RCint, 3, 176.1 |
| samarpitaḥ saindhavakhaṇḍakoṭare vidhāya piṣṭiṃ sikatākhyayantre / | Kontext |
| RCint, 6, 29.1 |
| vidhāya piṣṭiṃ sūtena rajatasyātha melayet / | Kontext |
| RCint, 7, 93.2 |
| bhṛṣṭaiścakrīṃ vidhāyātha pātyaṃ sattvaṃ prayatnataḥ // | Kontext |
| RCint, 8, 119.2 |
| sarvatraiva vidheyas tattatkathitasyauṣadhasyohaḥ // | Kontext |
| RCint, 8, 142.1 |
| prati puṭanaṃ tatpiṃṣyāt sthālīpākaṃ vidhāya tathaiva tat / | Kontext |
| RCint, 8, 183.2 |
| vihitaniṣiddhād anyanmadhyamakoṭisthitaṃ vidyāt // | Kontext |
| RCint, 8, 196.1 |
| dugdhaṃ khaṇḍaṃ vānupānaṃ vidadhyāt sājyaṃ bhojyaṃ gauḍyam amlena yuktam / | Kontext |
| RCint, 8, 244.1 |
| elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram / | Kontext |
| RCūM, 10, 22.2 |
| paṭacūrṇaṃ vidhāyātha goghṛtena pariplutam // | Kontext |
| RCūM, 10, 43.1 |
| golānvidhāya saṃśoṣya dhamed bhūyo'pi pūrvavat / | Kontext |
| RCūM, 10, 81.1 |
| mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā / | Kontext |
| RCūM, 10, 110.1 |
| naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ / | Kontext |
| RCūM, 10, 140.1 |
| vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca / | Kontext |
| RCūM, 12, 46.1 |
| komalaṃ vihitaṃ varṇaṃ nirbhāraṃ raktagandhi ca / | Kontext |
| RCūM, 12, 59.2 |
| golaṃ vidhāya tanmadhye prakṣipettadanantaram // | Kontext |
| RCūM, 13, 3.2 |
| tulyagandhāśmasūtābhyāṃ vihitāṃ kajjalīṃ śubhām // | Kontext |
| RCūM, 13, 23.1 |
| vihitāṃ kajjalīṃ samyak drāvayitvā yathā purā / | Kontext |
| RCūM, 13, 43.2 |
| vidhāya golakaṃ ramyaṃ chāyāśuṣkaṃ samācaret // | Kontext |
| RCūM, 13, 62.2 |
| paṭacūrṇaṃ vidhāyātha kṣipedantaḥkaraṇḍake // | Kontext |
| RCūM, 14, 12.2 |
| svarṇakāryaṃ na tena syāttasmāt śuddhir vidhīyate / | Kontext |
| RCūM, 14, 67.2 |
| vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām // | Kontext |
| RCūM, 14, 104.2 |
| puṭe puṭe vidhātavyaṃ peṣaṇaṃ dṛḍhavattaram // | Kontext |
| RCūM, 14, 142.2 |
| tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam // | Kontext |
| RCūM, 14, 216.2 |
| goṇyāṃ nikṣipya vidhāya tadanantaram // | Kontext |
| RCūM, 16, 41.2 |
| vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca // | Kontext |
| RCūM, 16, 85.2 |
| suvarṇasya ca bījāni vidhāya parijārayet // | Kontext |
| RCūM, 16, 87.1 |
| tattatkṣārāmlakasvedair yatnato vihitaścaret / | Kontext |
| RCūM, 4, 5.1 |
| śāstreṣu vihitā śuddhirbrahmahatyākṛtāmapi / | Kontext |
| RCūM, 4, 64.2 |
| nirudhya vajramūṣāyāṃ saṃdhibandhaṃ vidhāya ca // | Kontext |
| RCūM, 5, 47.2 |
| vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca // | Kontext |
| RCūM, 5, 79.1 |
| vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam / | Kontext |
| RCūM, 5, 103.2 |
| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext |
| RCūM, 5, 105.1 |
| tayā yā vihitā mūṣā yogamūṣeti kathyate / | Kontext |
| RCūM, 5, 130.1 |
| dehalyadho vidhātavyaṃ dhamanāya yathocitam / | Kontext |
| RCūM, 5, 141.1 |
| kūpīmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham / | Kontext |
| RCūM, 5, 142.2 |
| koṣṭhī tadvadrasādīnāṃ vidhānāya vidhīyate // | Kontext |
| RCūM, 5, 158.2 |
| vahninā vihite pāke tadbhāṇḍapuṭamucyate // | Kontext |
| RCūM, 5, 164.1 |
| yaḥ somadevairvihitaṃ prakīrṇamadhyāyam enaṃ prakaroti pāṭhe / | Kontext |
| RHT, 5, 9.1 |
| vihitārdhāṃgulanimnā sphuṭavikaṭakaṭorikā mukhādhārā / | Kontext |
| RHT, 5, 10.1 |
| vihitacchidratritayā śastā caturaṃgulordhvachidreṣu / | Kontext |
| RHT, 5, 34.2 |
| svedavidhānaṃ ca puṭaṃ yantraṃ vā vihitarasakarma // | Kontext |
| RHT, 7, 6.1 |
| tacchuṣyamāṇaṃ hi sabāṣpabudbudān yadā vidhatte kṣaṇabhaṅgurān bahūn / | Kontext |
| RKDh, 1, 1, 30.2 |
| randhradvayaṃ vidhāyātha tatra daṇḍaṃ vinikṣipet // | Kontext |
| RKDh, 1, 1, 37.2 |
| bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam / | Kontext |
| RKDh, 1, 1, 39.2 |
| vidadhyād anayor yatnāt sudṛḍhaṃ saṃdhibandhanam // | Kontext |
| RKDh, 1, 1, 94.3 |
| vidhāya vartulaṃ gartaṃ mallam atra nidhāya ca / | Kontext |
| RKDh, 1, 1, 119.2 |
| vidhāyāṣṭāṃgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam / | Kontext |
| RKDh, 1, 1, 157.2 |
| nikṣipya bhūmau gate ca vidhāya vinyased dṛḍham // | Kontext |
| RKDh, 1, 1, 175.2 |
| kiṭṭārdhabhāgaṃ parikuṭya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext |
| RKDh, 1, 2, 41.1 |
| no preview | Kontext |
| RKDh, 1, 2, 41.4 |
| vahninā vihite pāke tad bhāṇḍapuṭam ucyate // | Kontext |
| RKDh, 1, 2, 43.4 |
| evaṃ yāvad vihitapuṭaparyantaṃ kuryāt / | Kontext |
| RKDh, 1, 2, 60.6 |
| sarvatraiva vidheyastattat kathitasyauṣadhasyohaḥ / | Kontext |
| RMañj, 2, 30.2 |
| saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt // | Kontext |
| RMañj, 3, 59.2 |
| mahiṣīmalasammiśraṃ vidhāyāsyātha golakam // | Kontext |
| RMañj, 5, 21.2 |
| vidhāya piṣṭiṃ sūtena rajatasyātha melayet // | Kontext |
| RMañj, 6, 60.1 |
| vidhāya sudṛḍhaṃ mudrāṃ pacedyāmacatuṣṭayam / | Kontext |
| RMañj, 6, 85.1 |
| vidadhyātkāṃsyapātreṇa jīvayedrogiṇaṃ bhiṣak / | Kontext |
| RMañj, 6, 110.1 |
| vidhāya śayyāṃ tatrasthaṃ lepayeccandanair muhuḥ / | Kontext |
| RPSudh, 1, 151.1 |
| raṃjanaṃ lohatāmrābhyāṃ rasakena vidhīyate / | Kontext |
| RPSudh, 10, 32.1 |
| adhobhāge vidhātavyā dehalī dhamanāya vai / | Kontext |
| RPSudh, 3, 61.1 |
| rasena sārdhaṃ hi kumārikāyā mūṣāṃ vidadhyādravigharmaśoṣitām / | Kontext |
| RPSudh, 5, 78.2 |
| rājñāṃ sadaiva rakṣārthaṃ vidhātavyā sumudrikā // | Kontext |
| RPSudh, 5, 109.2 |
| udake ca vilīyeta tacchuddhaṃ ca vidhīyate // | Kontext |
| RPSudh, 7, 39.2 |
| vaikrāṃtabhasmātra tathāṣṭabhāgakaṃ ṣaḍeva bhāgā hi balervidheyāḥ // | Kontext |
| RPSudh, 7, 60.1 |
| golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet / | Kontext |
| RPSudh, 7, 62.1 |
| dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi / | Kontext |
| RRÃ…, R.kh., 1, 30.2 |
| tasmāddoṣaviśuddhyarthaṃ rasaśuddhirvidhīyate // | Kontext |
| RRÃ…, R.kh., 5, 13.2 |
| piṇḍe'thavādhāya ca vajravallyāḥ puṭatrayaṃ tasya rase vidadhyāt // | Kontext |
| RRÃ…, V.kh., 10, 79.2 |
| tīvrānalo nāma biḍo vihito hemajāraṇe // | Kontext |
| RRÃ…, V.kh., 6, 34.1 |
| vidhāya lepakalkena tato mūṣāṃ nirudhya ca / | Kontext |
| RRS, 10, 9.2 |
| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext |
| RRS, 10, 11.1 |
| tayā yā vihitā mūṣā yogamūṣeti kathyate / | Kontext |
| RRS, 10, 35.1 |
| dehalyadho vidhātavyaṃ dhamanāya yathocitam / | Kontext |
| RRS, 10, 45.1 |
| mūṣāmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham / | Kontext |
| RRS, 10, 46.1 |
| koṣṭhī siddharasādīnāṃ vidhānāya vidhīyate / | Kontext |
| RRS, 10, 60.2 |
| vahninā vihite pāke tadbhāṇḍapuṭamucyate // | Kontext |
| RRS, 2, 33.1 |
| golānvidhāya saṃśoṣya gharme bhūyo 'pi pūrvavat / | Kontext |
| RRS, 2, 37.1 |
| paṭṭacūrṇaṃ vidhāyātha goghṛtena pariplutam / | Kontext |
| RRS, 2, 86.1 |
| vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca / | Kontext |
| RRS, 2, 118.2 |
| naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ // | Kontext |
| RRS, 2, 131.2 |
| mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā // | Kontext |
| RRS, 3, 80.2 |
| sthālyāṃ kṣiptvā vidadhyācca tv amlena chidrayoginā // | Kontext |
| RRS, 4, 51.1 |
| komalaṃ vihitaṃ rūkṣaṃ nirbhāraṃ raktagandhi ca / | Kontext |
| RRS, 4, 65.2 |
| golaṃ vidhāya tanmadhye prakṣipettadanantaram // | Kontext |
| RRS, 5, 64.1 |
| vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām / | Kontext |
| RRS, 5, 113.2 |
| puṭe puṭe vidhātavyaṃ peṣaṇaṃ evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet // | Kontext |
| RRS, 5, 167.1 |
| tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam / | Kontext |
| RRS, 9, 52.1 |
| vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca / | Kontext |
| RRS, 9, 67.1 |
| vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam / | Kontext |
| RSK, 1, 40.1 |
| vidhāya golakaṃ samyaṅmṛnmūṣāsampuṭe kṣipet / | Kontext |
| ŚdhSaṃh, 2, 12, 11.2 |
| viśoṣyāgniṃ vidhāyādho niṣiñcedambunopari // | Kontext |