| ÅK, 1, 26, 174.1 | 
	| nirvaktrā golakākārā puṭanadravyagarbhiṇī / | Kontext | 
	| BhPr, 1, 8, 120.1 | 
	| golakān bahuśaḥ kṛtvā sa syānmṛtyupradāyakaḥ / | Kontext | 
	| BhPr, 2, 3, 6.2 | 
	| tadgolakasamaṃ gandhaṃ nidadhyādadharottaram // | Kontext | 
	| BhPr, 2, 3, 7.1 | 
	| golakaṃ ca tato ruddhvā śarāvadṛḍhasampuṭe / | Kontext | 
	| BhPr, 2, 3, 8.2 | 
	| cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā tu golakam // | Kontext | 
	| BhPr, 2, 3, 9.0 | 
	| golakena samaṃ gandhaṃ dattvā caivādharottaram // | Kontext | 
	| BhPr, 2, 3, 13.1 | 
	| nidhāya sandhirodhaṃ ca kṛtvā saṃśoṣya golakam / | Kontext | 
	| BhPr, 2, 3, 61.1 | 
	| gandhakenāmlaghṛṣṭena tasya kuryācca golakam / | Kontext | 
	| BhPr, 2, 3, 62.2 | 
	| dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // | Kontext | 
	| BhPr, 2, 3, 180.2 | 
	| dhṛtvā tadgolakaṃ prājño mṛnmūṣāsampuṭe 'dhike / | Kontext | 
	| BhPr, 2, 3, 223.2 | 
	| tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet // | Kontext | 
	| BhPr, 2, 3, 246.1 | 
	| śaśadantaṃ samaṃ piṣṭvā vajrīkṣīreṇa golakam / | Kontext | 
	| RAdhy, 1, 292.2 | 
	| tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam // | Kontext | 
	| RAdhy, 1, 306.2 | 
	| kṣiptvātha golakaṃ kṛtvā vajramūṣāntare kṣipet // | Kontext | 
	| RAdhy, 1, 330.2 | 
	| piṣṭasya kṣiptvaināṃ pīṭhīṃ kṛtvā ca golakam // | Kontext | 
	| RArṇ, 11, 28.0 | 
	| golako bhavati kṣipraṃ sarvasiddhipradāyakaḥ // | Kontext | 
	| RArṇ, 11, 54.2 | 
	| ṣaṣṭhe tu golakākāraḥ kramājjīrṇasya lakṣaṇam // | Kontext | 
	| RArṇ, 12, 61.2 | 
	| rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru // | Kontext | 
	| RArṇ, 12, 92.1 | 
	| mṛtagolakamāṣaikaṃ māṣaikaṃ hemagolakam / | Kontext | 
	| RArṇ, 12, 215.1 | 
	| tailaṃ ca golakākāraṃ ghṛtaṃ caiva visarpati / | Kontext | 
	| RArṇ, 12, 319.2 | 
	| golakaṃ kārayitvā tu vārimadhye nidhāpayet // | Kontext | 
	| RArṇ, 12, 369.2 | 
	| śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham // | Kontext | 
	| RArṇ, 12, 370.1 | 
	| kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam / | Kontext | 
	| RArṇ, 12, 380.1 | 
	| kardamaṃ ca kumāryāśca rasena kṛtagolakam / | Kontext | 
	| RArṇ, 14, 54.1 | 
	| golakaṃ dhārayedvaktre varṣamekaṃ yadi priye / | Kontext | 
	| RArṇ, 14, 58.2 | 
	| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Kontext | 
	| RArṇ, 14, 59.1 | 
	| mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam / | Kontext | 
	| RArṇ, 14, 93.2 | 
	| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Kontext | 
	| RArṇ, 14, 103.1 | 
	| taptakhalle tu saṃmardya golako bhavati kṣaṇāt / | Kontext | 
	| RArṇ, 14, 109.2 | 
	| mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt // | Kontext | 
	| RArṇ, 14, 111.2 | 
	| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Kontext | 
	| RArṇ, 14, 114.0 | 
	| mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt // | Kontext | 
	| RArṇ, 14, 134.1 | 
	| mṛtavajrasya bhāgaikaṃ caturbhāgaṃ ca golakam / | Kontext | 
	| RArṇ, 15, 125.2 | 
	| golakaṃ kārayettena mardayitvā drutaṃ kṛtam // | Kontext | 
	| RArṇ, 15, 127.1 | 
	| sūkṣmapiṇḍīkṛtaṃ sarvaṃ tena liptvā tu golakam / | Kontext | 
	| RArṇ, 15, 130.2 | 
	| saptasaṃkalikād ūrdhvaṃ kṛtvā vaktre tu golakam / | Kontext | 
	| RArṇ, 15, 132.1 | 
	| viśuddhaṃ golakaṃ kṛtvā mūkamūṣāgataṃ puṭet / | Kontext | 
	| RArṇ, 15, 143.1 | 
	| yāmatrayaṃ mardayitvā golakaṃ kārayed budhaḥ / | Kontext | 
	| RArṇ, 15, 151.1 | 
	| yāmatrayaṃ mardayitvā golakaṃ kārayettataḥ / | Kontext | 
	| RArṇ, 15, 186.0 | 
	| dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam // | Kontext | 
	| RArṇ, 16, 6.3 | 
	| amlavargasamāyuktaṃ golakaṃ kārayet priye // | Kontext | 
	| RArṇ, 16, 56.2 | 
	| mākṣikakalkabhāgaikaṃ catvāro golakasya ca / | Kontext | 
	| RArṇ, 16, 101.1 | 
	| vaṅgatārābhrarasakasnukkṣīrakṛtagolakam / | Kontext | 
	| RArṇ, 6, 111.1 | 
	| ekatra peṣayettattu kāntagolakaveṣṭitam / | Kontext | 
	| RCint, 6, 25.1 | 
	| śuddhasūtasamaṃ svarṇaṃ khalve kṛtvā tu golakam / | Kontext | 
	| RCint, 8, 32.1 | 
	| śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya / | Kontext | 
	| RCint, 8, 42.2 | 
	| yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat // | Kontext | 
	| RCūM, 10, 47.2 | 
	| sattvasya golakaṃ taptaṃ sasyasaṃyuktakāñjike // | Kontext | 
	| RCūM, 12, 60.2 | 
	| bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ // | Kontext | 
	| RCūM, 13, 43.2 | 
	| vidhāya golakaṃ ramyaṃ chāyāśuṣkaṃ samācaret // | Kontext | 
	| RCūM, 5, 123.1 | 
	| nirvaktragolakākārā puṭanadravyagarbhiṇī / | Kontext | 
	| RHT, 14, 6.2 | 
	| eṣaḥ mṛtasūtarājo golakavadbhavati ca sa sukhādhmātaḥ // | Kontext | 
	| RHT, 3, 16.1 | 
	| tailādikataptarase hāṭakatārādigolakamukhena / | Kontext | 
	| RKDh, 1, 1, 195.1 | 
	| nirvakrā golakākārā puṭanadravyagarbhiṇī / | Kontext | 
	| RMañj, 3, 26.1 | 
	| tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet / | Kontext | 
	| RMañj, 3, 59.2 | 
	| mahiṣīmalasammiśraṃ vidhāyāsyātha golakam // | Kontext | 
	| RMañj, 5, 5.1 | 
	| śuddhasūtasamaṃ hema khalve kuryācca golakam / | Kontext | 
	| RMañj, 5, 9.1 | 
	| saṃmardya kāñcanadrāvairdinaṃ kṛtvātha golakam / | Kontext | 
	| RMañj, 5, 13.1 | 
	| tadgolakasamaṃ gandhaṃ cūrṇaṃ dadyādadhopari / | Kontext | 
	| RMañj, 6, 14.1 | 
	| sarvaṃ tadgolakaṃ kṛtvā kāñjikenāvaśoṣayet / | Kontext | 
	| RMañj, 6, 255.2 | 
	| saṃmardya golakaṃ sārdraṃ dhattūrair veṣṭayeddalaiḥ // | Kontext | 
	| RPSudh, 2, 42.1 | 
	| kācaṭaṃkaṇayogena dhmāpitaṃ taṃ ca golakam / | Kontext | 
	| RPSudh, 2, 67.2 | 
	| lepayetsaptavārāṇi bhūgarte golakaṃ nyaset // | Kontext | 
	| RPSudh, 2, 73.2 | 
	| tatastadgolakaṃ kṛtvā kharparopari vinyaset // | Kontext | 
	| RPSudh, 2, 77.1 | 
	| etāsāṃ svarasaiḥ paṅkair lepayetsūtagolakam / | Kontext | 
	| RPSudh, 3, 61.2 | 
	| tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak // | Kontext | 
	| RPSudh, 5, 47.2 | 
	| satvasya golakānevaṃ taptānevaṃ tu kāṃjike // | Kontext | 
	| RPSudh, 7, 60.2 | 
	| bhūrjapatramabhiveṣṭya golake golakopari niveṣṭya sūtrataḥ // | Kontext | 
	| RPSudh, 7, 60.2 | 
	| bhūrjapatramabhiveṣṭya golake golakopari niveṣṭya sūtrataḥ // | Kontext | 
	| RPSudh, 7, 61.1 | 
	| vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam / | Kontext | 
	| RPSudh, 7, 62.1 | 
	| dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi / | Kontext | 
	| RRÅ, R.kh., 4, 17.1 | 
	| tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu / | Kontext | 
	| RRÅ, R.kh., 4, 34.2 | 
	| liptam aṅgulamānena sarvataḥ śoṣya golakam // | Kontext | 
	| RRÅ, R.kh., 5, 32.1 | 
	| tulyaṃ snuhīpayaḥ piṣṭvā vajraṃ tadgolake kṣipet / | Kontext | 
	| RRÅ, R.kh., 5, 38.2 | 
	| gajadantasamaṃ piṣṭvā vajrīdugdhena golakam // | Kontext | 
	| RRÅ, R.kh., 5, 47.1 | 
	| tataścottaravāruṇyāḥ pañcāṅge golake kṣipet / | Kontext | 
	| RRÅ, R.kh., 5, 47.2 | 
	| ruddhvā mūṣāpuṭe pacyāduddhṛtya golake punaḥ // | Kontext | 
	| RRÅ, R.kh., 7, 27.2 | 
	| tadgolakaṃ vastre baddhvā dolāyantre kulatthakvāthe dinamekaṃ pacet / | Kontext | 
	| RRÅ, R.kh., 8, 17.2 | 
	| śuddhasūtaṃ samaṃ svarṇaṃ khalve kuryācca golakam // | Kontext | 
	| RRÅ, R.kh., 8, 42.2 | 
	| haridrāgolake kṣiptvā golaṃ hayapurīṣake // | Kontext | 
	| RRÅ, R.kh., 8, 97.2 | 
	| śirīṣarajanīcūrṇaiḥ kumāryāḥ śubhagolakam // | Kontext | 
	| RRÅ, V.kh., 17, 62.2 | 
	| snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolakaṃ kṣipet // | Kontext | 
	| RRÅ, V.kh., 2, 37.1 | 
	| golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet / | Kontext | 
	| RRÅ, V.kh., 20, 29.1 | 
	| golakaṃ tāpayettatra vaṃkanālena taṃ dhaman / | Kontext | 
	| RRÅ, V.kh., 20, 128.1 | 
	| tadgolakaṃ viśoṣyātha kalke bhūnāgasaṃbhave / | Kontext | 
	| RRÅ, V.kh., 3, 29.1 | 
	| tadgolake kṣipedvajraṃ ruddhvā mūṣāṃ dhamed dṛḍham / | Kontext | 
	| RRÅ, V.kh., 3, 33.2 | 
	| tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet // | Kontext | 
	| RRÅ, V.kh., 3, 36.2 | 
	| tadgolake kṣipedvajramandhamūṣāgataṃ dhamet // | Kontext | 
	| RRÅ, V.kh., 3, 41.1 | 
	| snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet / | Kontext | 
	| RRÅ, V.kh., 3, 52.2 | 
	| piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet // | Kontext | 
	| RRÅ, V.kh., 4, 38.3 | 
	| dinānte golakaṃ kṛtvā bījair divyagaṇodbhavaiḥ // | Kontext | 
	| RRÅ, V.kh., 6, 115.1 | 
	| mardayettaptakhalve tu yāvadbhavati golakaḥ / | Kontext | 
	| RRÅ, V.kh., 7, 8.2 | 
	| mardyaṃ yāmatrayaṃ khalve chāyāśuṣkaṃ tu golakam // | Kontext | 
	| RRÅ, V.kh., 7, 82.2 | 
	| golakaṃ bandhayedvastre dolāyantre tryahaṃ pacet // | Kontext | 
	| RRÅ, V.kh., 7, 93.1 | 
	| golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam / | Kontext | 
	| RRÅ, V.kh., 8, 46.1 | 
	| golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam / | Kontext | 
	| RRÅ, V.kh., 8, 68.1 | 
	| golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam / | Kontext | 
	| RRÅ, V.kh., 9, 20.2 | 
	| mardayedamlayogena dinānte taṃ ca golakam // | Kontext | 
	| RRS, 10, 28.1 | 
	| nirvaktragolakākārā puṭanadravyagarbhiṇī / | Kontext | 
	| RRS, 11, 106.1 | 
	| tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam / | Kontext | 
	| RRS, 2, 45.1 | 
	| sattvasya golakaṃ dhmātaṃ sasyasaṃyuktakāñjike / | Kontext | 
	| RRS, 4, 66.2 | 
	| bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ // | Kontext | 
	| RSK, 1, 40.1 | 
	| vidhāya golakaṃ samyaṅmṛnmūṣāsampuṭe kṣipet / | Kontext | 
	| RSK, 2, 7.1 | 
	| amlena mardayitvā tu kṛtvā tasya ca golakam / | Kontext | 
	| RSK, 2, 7.2 | 
	| gandhakaṃ golakasamaṃ vinikṣipyādharottaram // | Kontext | 
	| ŚdhSaṃh, 2, 11, 5.2 | 
	| tadgolakasamaṃ gandhaṃ nidadhyādadharottaram // | Kontext | 
	| ŚdhSaṃh, 2, 11, 6.1 | 
	| golakaṃ ca tato rundhyāccharāvadṛḍhasaṃpuṭe / | Kontext | 
	| ŚdhSaṃh, 2, 11, 8.1 | 
	| cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā ca golakam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 8.2 | 
	| golakena samaṃ gandhaṃ dattvā caivādharottaram // | Kontext | 
	| ŚdhSaṃh, 2, 11, 30.1 | 
	| gandhakenāmlaghṛṣṭena tasya kuryācca golakam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 31.2 | 
	| dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 34.1 | 
	| dinaikaṃ golakaṃ kuryādardhagandhena lepayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 87.1 | 
	| tatastu meṣadugdhasya pañcāṅge golakaṃ kṣipet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 40.1 | 
	| dhṛtvā taṃ golakaṃ prājño mṛnmūṣāsaṃpuṭe'dhike / | Kontext |