| ÅK, 1, 26, 68.1 |
| pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukulīkṛtam / | Kontext |
| ÅK, 2, 1, 186.2 |
| hemakiṭṭasya sadṛśastadrūpas tīkṣṇamārakaḥ // | Kontext |
| ÅK, 2, 1, 187.1 |
| carmārastīkṣṇarūpaḥ syātsuprītaḥ śukatuṇḍakaḥ / | Kontext |
| ÅK, 2, 1, 212.1 |
| śilājaṃ kaphavātaghnaṃ tīkṣṇoṣṇaṃ dīpanaṃ param / | Kontext |
| ÅK, 2, 1, 329.2 |
| sarjīkaḥ kaṭurūkṣaśca tīkṣṇo vātakaphārtinut // | Kontext |
| ÅK, 2, 1, 331.2 |
| loṇakakṣāram atyuṣṇaṃ tīkṣṇaṃ pittapravṛddhidam // | Kontext |
| ÅK, 2, 1, 333.2 |
| vajrakakṣāram atyuṣṇaṃ tīkṣṇaṃ kṣāraṃ ca rodhanam // | Kontext |
| BhPr, 1, 8, 84.2 |
| tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇaṃ ca jāyate // | Kontext |
| BhPr, 2, 3, 124.1 |
| kāṃsyaṃ kaṣāyaṃ tīkṣṇoṣṇaṃ lekhanaṃ viśadaṃ saram / | Kontext |
| KaiNigh, 2, 26.2 |
| ayaskāntaṃ tīkṣṇaśītaṃ mehamārutapāṇḍujit // | Kontext |
| KaiNigh, 2, 96.2 |
| vīryoṣṇaṃ dīpanaṃ tīkṣṇaṃ kaphapittavivardhanam // | Kontext |
| KaiNigh, 2, 102.2 |
| sasnehaṃ kaṭukaṃ tīkṣṇaṃ sūkṣmaṃ śūlavibandhanut // | Kontext |
| KaiNigh, 2, 105.2 |
| dīpanaṃ laghu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca // | Kontext |
| KaiNigh, 2, 110.2 |
| audbhidaṃ tīkṣṇamutkleśi sakṣāraṃ kaṭutiktakam // | Kontext |
| KaiNigh, 2, 111.1 |
| raktalaṃ laghu tīkṣṇoṣṇaṃ sūkṣmaṃ vātānulomanam / | Kontext |
| KaiNigh, 2, 112.2 |
| vātaghnaṃ tīkṣṇamatyuṣṇaṃ bhedi sūkṣmaṃ vyavāyi ca // | Kontext |
| KaiNigh, 2, 124.2 |
| vīryoṣṇā lavaṇāstīkṣṇāḥ kledinaśca vidāhinaḥ // | Kontext |
| RCūM, 14, 174.1 |
| tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam / | Kontext |
| RCūM, 5, 69.2 |
| pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukuṭākṛtim // | Kontext |
| RPSudh, 2, 83.2 |
| paścātsutīkṣṇamadirā dātavyā tu tuṣāgninā // | Kontext |
| RRÅ, R.kh., 8, 71.2 |
| tāmraṃ tīkṣṇoṣṇamadhuraṃ kaṣāyaṃ śītalaṃ saram // | Kontext |
| RRS, 11, 127.3 |
| kāṃsye ca guruviṣṭambhi tīkṣṇoṣṇaṃ ca bhṛśaṃ tyajet // | Kontext |
| RRS, 5, 205.1 |
| tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam / | Kontext |
| ŚdhSaṃh, 2, 12, 29.1 |
| gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu / | Kontext |