Fundstellen

ÅK, 2, 1, 3.2
  saṃskāraṃ ca guṇānbrūhi yathā jānāmyahaṃ prabho //Kontext
ÅK, 2, 1, 290.2
  teṣu jātaṃ tu niryāsamaphenaṃ bruvate janāḥ //Kontext
RArṇ, 1, 17.3
  tatpratyupāyaṃ me brūhi yadyasti karuṇā mayi //Kontext
RCint, 3, 212.1
  satyena vacanaṃ brūyādapriyaṃ na vadedvacaḥ /Kontext
RCint, 8, 94.2
  patanti candratārāśca mithyā cedahamabruvam //Kontext
RCint, 8, 103.2
  tasyārthasya smṛtaye vayametadviśadākṣarairbrūmaḥ //Kontext
RCint, 8, 150.1
  anye vihīnadarvīpralepam ākhūtkarākṛtiṃ bruvate /Kontext
RCūM, 12, 67.2
  suratnamabravīt somo neti yadguṇitaṃ guṇī //Kontext
RCūM, 14, 185.1
  vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve /Kontext
RKDh, 1, 2, 43.9
  tasyārthasya smṛtaye vayam etadviśadākṣarair brūmaḥ //Kontext
RPSudh, 1, 147.2
  vedhate kuntavedhaḥ syāditi śāstravido 'bruvan //Kontext
RRS, 5, 219.1
  vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve /Kontext