| RCūM, 14, 188.1 |
| svataḥ śītaṃ samāhṛtya paṭṭake viniveśya yat / | Kontext |
| RCūM, 5, 71.1 |
| tatastripādikāṃ lauhīṃ viniveśya sthirīkṛtām / | Kontext |
| RPSudh, 3, 7.2 |
| uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai // | Kontext |
| RPSudh, 3, 11.1 |
| rucirakācaghaṭīviniveśitau sikatayaṃtravareṇa dinatrayam / | Kontext |
| RPSudh, 3, 16.1 |
| tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ / | Kontext |
| RPSudh, 3, 20.2 |
| tadanu sūtavarasya tu kajjalīṃ rucirakācaghaṭe viniveśaya // | Kontext |
| RPSudh, 3, 28.2 |
| kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya // | Kontext |
| RPSudh, 3, 40.1 |
| tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam / | Kontext |
| RRS, 5, 222.1 |
| svataḥśītaṃ samāhṛtya paṭṭake viniveśya tat / | Kontext |