| ÅK, 1, 25, 61.1 | 
	| atha prakṣālya soṣṇena kāñjikena praśoṣayet / | Kontext | 
	| ÅK, 1, 25, 70.1 | 
	| bhūbhujaṅgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ malam / | Kontext | 
	| RAdhy, 1, 131.2 | 
	| sukhoṣṇenāranālena prakṣālitarasaṃ budhaḥ // | Kontext | 
	| RAdhy, 1, 329.1 | 
	| piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā / | Kontext | 
	| RCint, 8, 32.2 | 
	| dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram // | Kontext | 
	| RCint, 8, 132.2 | 
	| dattvā bahuśaḥ salilaṃ prakṣālyāṅgāram uddhṛtya // | Kontext | 
	| RCint, 8, 166.1 | 
	| nirvāpayecca dugdhe dugdhaṃ prakṣālya vāriṇā tadanu / | Kontext | 
	| RCūM, 14, 54.2 | 
	| utkvāthya bhasmanā mṛjya jalaiḥ prakṣālya sāraghaiḥ // | Kontext | 
	| RCūM, 14, 192.1 | 
	| prakṣālya rajanītoyaiḥ śītalaiśca jalairapi / | Kontext | 
	| RCūM, 14, 196.1 | 
	| prakṣālya ravakānāśu samādāya prayatnataḥ / | Kontext | 
	| RCūM, 14, 203.2 | 
	| tena tailena saṃklinnāḥ pāṣāṇā ye kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram // | Kontext | 
	| RCūM, 4, 72.1 | 
	| bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ / | Kontext | 
	| RHT, 6, 4.1 | 
	| uddhṛtamātraṃ pātre prakṣālya kāṃjikenātaḥ / | Kontext | 
	| RRÅ, R.kh., 9, 8.2 | 
	| prakṣālayedāranāle śoṣyaṃ śuddhim avāpnuyāt // | Kontext | 
	| RRÅ, V.kh., 11, 11.1 | 
	| prakṣālya kāñjikaiḥ soṣṇais tamādāya vimardayet / | Kontext | 
	| RRÅ, V.kh., 11, 13.3 | 
	| prakṣālya kāñjikenaiva samādāya vimūrchayet // | Kontext | 
	| RRÅ, V.kh., 14, 45.2 | 
	| rāgagrahaṇaparyantaṃ kṛtvā prakṣālya taṃ rasam // | Kontext | 
	| RRS, 5, 223.2 | 
	| prakṣālya ravakānāśu samādāya prayatnataḥ // | Kontext | 
	| RRS, 5, 226.1 | 
	| prakṣālya rajanītoyaiḥ śītalaiśca jalairapi / | Kontext | 
	| RRS, 5, 230.1 | 
	| prakṣālya ravakānsūkṣmānsamādāya prayatnataḥ / | Kontext | 
	| RRS, 8, 49.1 | 
	| bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 7.2 | 
	| tatastebhyaḥ pṛthakkuryātsūtaṃ prakṣālya kāñjikaiḥ // | Kontext |