| ÅK, 2, 1, 18.2 |
| sāgnim utpalakaiḥ pūrṇameva drāvya samuddharet // | Kontext |
| ÅK, 2, 1, 69.2 |
| svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet // | Kontext |
| ÅK, 2, 1, 86.1 |
| svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet / | Kontext |
| BhPr, 2, 3, 49.2 |
| samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet / | Kontext |
| BhPr, 2, 3, 64.2 |
| svāṅgaśītaṃ samuddhṛtya mardayecchūraṇadravaiḥ // | Kontext |
| BhPr, 2, 3, 99.1 |
| dattvopari śarāvaṃ tu tridinānte samuddharet / | Kontext |
| RAdhy, 1, 412.2 |
| yāmairgālyāḥ kramāt sarvāḥ svāṃgaśītāḥ samuddharet // | Kontext |
| RArṇ, 11, 117.2 |
| taptaṃ samuddhṛtaṃ yantrāt taptakhalle vimardayet // | Kontext |
| RArṇ, 12, 290.1 |
| mahīṃ samuddhṛtavato varāhasya kalevarāt / | Kontext |
| RArṇ, 12, 370.2 |
| kṣiptam āmalakakāṣṭhakoṭare bhūmiśailanihitaṃ samuddhṛtam / | Kontext |
| RArṇ, 15, 8.1 |
| māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ / | Kontext |
| RCint, 3, 80.2 |
| bhāṇḍake tridinaṃ sūtaṃ jīrṇasvarṇaṃ samuddharet // | Kontext |
| RCint, 6, 37.3 |
| caturyāmaṃ tataḥ svāṅgaśītalaṃ tatsamuddharet // | Kontext |
| RCint, 6, 54.2 |
| puṭetpunaḥ samuddhṛtya taddraveṇa vimardayet / | Kontext |
| RCint, 6, 61.2 |
| dattvopari śarāvaṃ tu tridinānte samuddharet // | Kontext |
| RCint, 8, 192.1 |
| muniracitaśāstrapāraṃ gatvā sāraṃ tataḥ samuddhṛtya / | Kontext |
| RCint, 8, 253.2 |
| tridinānte samuddhṛtya piṣṭaṃ vāritaraṃ bhavet // | Kontext |
| RHT, 6, 3.2 |
| jīrṇasya lakṣaṇamatho jñeyaṃ yantrātsamuddhṛtya // | Kontext |
| RMañj, 3, 24.2 |
| ahorātrātsamuddhṛtya hayamūtreṇa secayet / | Kontext |
| RMañj, 5, 12.2 |
| yojayitvā samuddhṛtya nimbunīreṇa mardayet // | Kontext |
| RMañj, 5, 42.2 |
| puṭet punaḥ samuddhṛtya tenaiva parimardayet // | Kontext |
| RMañj, 6, 9.1 |
| svāṅgaśītaṃ samuddhṛtya sūkṣmacūrṇāni kārayet / | Kontext |
| RMañj, 6, 30.2 |
| svāṃgaśītaṃ samuddhṛtya cūrṇayitvātha vinyaset // | Kontext |
| RMañj, 6, 43.2 |
| ruddhvā laghupuṭe pācyaṃ bhūdhare taṃ samuddharet // | Kontext |
| RMañj, 6, 60.2 |
| svāṅgaśītaṃ samuddhṛtya mardayetsudṛḍhaṃ punaḥ // | Kontext |
| RMañj, 6, 69.2 |
| puṭet kumbhapramāṇena svāṅgaśītaṃ samuddharet // | Kontext |
| RMañj, 6, 187.2 |
| svāṃgaśītaṃ samuddhṛtya ṣaḍaṃśenāmṛtaṃ kṣipet // | Kontext |
| RMañj, 6, 257.2 |
| takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet // | Kontext |
| RMañj, 6, 258.1 |
| kṣīre jīrṇe samuddhṛtya kṣālayitvā viśoṣayet / | Kontext |
| RMañj, 6, 261.2 |
| tato gajapuṭe paktvā svāṅgaśītaṃ samuddharet // | Kontext |
| RMañj, 6, 298.2 |
| vālukāyaṃtramadhye tu drave jīrṇe samuddharet // | Kontext |
| RMañj, 6, 308.2 |
| ruddhvā tu vai puṭe paścāddinaikaṃ tu samuddharet // | Kontext |
| RMañj, 6, 317.1 |
| gandhakena mṛtaṃ tāmraṃ daśabhāgaṃ samuddharet / | Kontext |
| RMañj, 6, 334.1 |
| ruddhvā tadbhūdhare pācyaṃ puṭaikena samuddharet / | Kontext |
| RPSudh, 2, 21.1 |
| svāṃgaśītaṃ parijñāya rasakhoṭaṃ samuddharet / | Kontext |
| RPSudh, 2, 89.2 |
| jalasekaḥ prakartavyaḥ śītībhūtaṃ samuddharet // | Kontext |
| RPSudh, 2, 98.2 |
| bhūmisthāṃ māsayugmena paścādenāṃ samuddharet // | Kontext |
| RPSudh, 4, 10.2 |
| evaṃ puṭatrayaṃ dattvā śuddhaṃ hema samuddharet // | Kontext |
| RPSudh, 4, 83.1 |
| svāṃgaśītaṃ samuddhṛtya sarvakāryeṣu yojayet / | Kontext |
| RPSudh, 4, 88.2 |
| puṭayedagninā samyak svāṃgaśītaṃ samuddharet // | Kontext |
| RPSudh, 5, 99.1 |
| vahniṃ kuryādaṣṭayāmaṃ svāṃgaśītaṃ samuddharet / | Kontext |
| RPSudh, 6, 36.2 |
| viṃśatyupalakaiścaiva svāṃgaśītaṃ samuddharet // | Kontext |
| RRÅ, R.kh., 1, 20.1 |
| tattatsarvaṃ parityajya sārabhūtaṃ samuddhṛtam / | Kontext |
| RRÅ, R.kh., 2, 37.2 |
| puṭayedbhūdhare yantre dinānte taṃ samuddharet // | Kontext |
| RRÅ, R.kh., 4, 9.2 |
| tasmādrasaṃ samuddhṛtya trikaṇṭarasabhāvitam // | Kontext |
| RRÅ, R.kh., 4, 17.2 |
| vālukāyantramadhye tu samuddhṛtya tataḥ punaḥ // | Kontext |
| RRÅ, R.kh., 4, 24.1 |
| saptāhānte samuddhṛtya yavamānaṃ jvarāpaham / | Kontext |
| RRÅ, R.kh., 5, 29.2 |
| ahorātrātsamuddhṛtya hayamūtreṇa secayet // | Kontext |
| RRÅ, R.kh., 8, 87.2 |
| yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet // | Kontext |
| RRÅ, R.kh., 9, 48.1 |
| yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake / | Kontext |
| RRÅ, R.kh., 9, 49.1 |
| dhānyarāśau nyaset paścāt tridinānte samuddharet / | Kontext |
| RRÅ, V.kh., 10, 8.1 |
| samuddhṛtya punaścāmlairmardyaṃ ruddhvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 10, 14.1 |
| caturyāmāttu tad bhasma jātaṃ pātrātsamuddharet / | Kontext |
| RRÅ, V.kh., 11, 27.2 |
| adhaḥpātanayantre tu pātitaṃ tu samuddharet // | Kontext |
| RRÅ, V.kh., 12, 30.2 |
| svāṃgaśītaṃ samuddhṛtya rasaṃ kiṭṭavivarjitam / | Kontext |
| RRÅ, V.kh., 12, 47.1 |
| pūrvābhraṃ dolikāyantre samuddhṛtyātha śoṣayet / | Kontext |
| RRÅ, V.kh., 13, 35.1 |
| jāyate tatsamuddhṛtya dhautasattvamidaṃ bhavet / | Kontext |
| RRÅ, V.kh., 13, 40.2 |
| svāṃgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet // | Kontext |
| RRÅ, V.kh., 14, 22.2 |
| samuddhṛtya punardhāmyaṃ mūṣāyāṃ prakaṭaṃ dhamet // | Kontext |
| RRÅ, V.kh., 14, 54.2 |
| samuddhṛtya tu tatkhoṭaṃ mūṣāyāṃ prakaṭaṃ dhamet // | Kontext |
| RRÅ, V.kh., 14, 60.2 |
| svarṇaśeṣaṃ samuddhṛtya syādidaṃ svarṇabījakam // | Kontext |
| RRÅ, V.kh., 14, 77.2 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā dhmāte samuddharan // | Kontext |
| RRÅ, V.kh., 15, 29.2 |
| drutaṃ yāvatsamuddhṛtya liptvā mūṣāṃ punardhamet // | Kontext |
| RRÅ, V.kh., 15, 48.1 |
| kapotākhyaṃ puṭaṃ deyaṃ svāṃgaśītaṃ samuddharet / | Kontext |
| RRÅ, V.kh., 15, 55.0 |
| daśāhānte samuddhṛtya drāvitaṃ kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 15, 62.2 |
| samuddhṛtya tu tad bījaṃ pādāṃśaṃ pūrvapārade // | Kontext |
| RRÅ, V.kh., 15, 83.1 |
| evaṃ jāryaṃ samaṃ gaṃdhaṃ tato yaṃtrātsamuddharet / | Kontext |
| RRÅ, V.kh., 16, 15.2 |
| tridinaṃ mardayed gāḍhaṃ tatsamastaṃ samuddhṛtam // | Kontext |
| RRÅ, V.kh., 16, 18.1 |
| puṭe pacyāddinaikaṃ tu samuddhṛtyātha dāpayet / | Kontext |
| RRÅ, V.kh., 16, 39.1 |
| svedayenmṛdupākena samuddhṛtyātha mardayet / | Kontext |
| RRÅ, V.kh., 16, 43.1 |
| ardhayāmātsamuddhṛtya vyāghrīkaṃdadravaiḥ punaḥ / | Kontext |
| RRÅ, V.kh., 16, 49.2 |
| tridinānte samuddhṛtya vajramūṣāndhitaṃ puṭet // | Kontext |
| RRÅ, V.kh., 16, 56.1 |
| dolāyaṃtre divārātraṃ samuddhṛtyātha cūrṇayet / | Kontext |
| RRÅ, V.kh., 16, 67.1 |
| jātaṃ golaṃ samuddhṛtya nigalena tu lepayet / | Kontext |
| RRÅ, V.kh., 16, 76.2 |
| samuddhṛtya punarmardyamamlavargeṇa saṃyutam // | Kontext |
| RRÅ, V.kh., 16, 87.1 |
| samuddhṛtya punarlepyaṃ tadgolaṃ nigalena ca / | Kontext |
| RRÅ, V.kh., 16, 111.1 |
| ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet / | Kontext |
| RRÅ, V.kh., 16, 114.2 |
| dattvā mardyaṃ punastadvadyaṃtre pacyāt samuddharet // | Kontext |
| RRÅ, V.kh., 17, 14.1 |
| tatkaṃdaṃ nikhaned goṣṭhabhūmau māsātsamuddharet / | Kontext |
| RRÅ, V.kh., 17, 58.2 |
| ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet // | Kontext |
| RRÅ, V.kh., 18, 100.2 |
| ekībhūte samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet // | Kontext |
| RRÅ, V.kh., 18, 103.1 |
| miśrībhūtaṃ samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet / | Kontext |
| RRÅ, V.kh., 18, 103.2 |
| svarṇavajrāvaśeṣaṃ tadyāvajjātaṃ samuddharet // | Kontext |
| RRÅ, V.kh., 18, 126.2 |
| drutānāmaṣṭalohānāṃ kṣiptvā madhye samuddharet / | Kontext |
| RRÅ, V.kh., 18, 165.1 |
| kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet / | Kontext |
| RRÅ, V.kh., 18, 165.3 |
| pūrvavatkramayogena jīrṇe vajre samuddharet / | Kontext |
| RRÅ, V.kh., 19, 6.2 |
| madhūkatailamadhye tu kṣaṇaṃ paktvā samuddharet / | Kontext |
| RRÅ, V.kh., 19, 27.2 |
| māsamātrātsamuddhṛtya chāyāyāṃ śoṣayetpunaḥ // | Kontext |
| RRÅ, V.kh., 19, 40.1 |
| ācchādya pacyānmandāgnau ghaṭikānte samuddharet / | Kontext |
| RRÅ, V.kh., 19, 45.2 |
| saptāhāt tat samuddhṛtya hiṃgulaṃ syānmanoharam // | Kontext |
| RRÅ, V.kh., 19, 96.1 |
| trisaptāhāt samuddhṛtya śoṣayitvā samāharet / | Kontext |
| RRÅ, V.kh., 2, 20.1 |
| ahorātrātsamuddhṛtya hayamūtrairniṣecayet / | Kontext |
| RRÅ, V.kh., 2, 22.2 |
| dolāyaṃtre divārātrau samuddhṛtya punaḥ kṣipet // | Kontext |
| RRÅ, V.kh., 2, 28.1 |
| samuddhṛtya punastadvat saptavārānmṛto bhavet / | Kontext |
| RRÅ, V.kh., 2, 40.1 |
| bhūdharasthaṃ puṭaikena samuddhṛtya vimardayet / | Kontext |
| RRÅ, V.kh., 2, 53.2 |
| pātayet pātanāyaṃtre dinānte tatsamuddharet / | Kontext |
| RRÅ, V.kh., 20, 52.1 |
| samuddhṛtya punarmardyaṃ pūrvakaṃdadravais tryaham / | Kontext |
| RRÅ, V.kh., 20, 101.1 |
| pañcayāmātsamuddhṛtya niṣkaṭaṃkaṇasaṃyutam / | Kontext |
| RRÅ, V.kh., 20, 101.2 |
| mūkamūṣāgataṃ dhāmyaṃ guṭikāṃ tāṃ samuddharet // | Kontext |
| RRÅ, V.kh., 20, 114.1 |
| trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet / | Kontext |
| RRÅ, V.kh., 3, 47.3 |
| pacet puṭe samuddhṛtya tadvacchatapuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 3, 50.2 |
| ahorātrāt samuddhṛtya jambīre tu punaḥ kṣipet // | Kontext |
| RRÅ, V.kh., 3, 51.2 |
| punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet // | Kontext |
| RRÅ, V.kh., 3, 55.2 |
| māsānte tatsamuddhṛtya nāgavallyā dravairlipet / | Kontext |
| RRÅ, V.kh., 3, 59.2 |
| māsamātrātsamuddhṛtya jānumadhye tu pūrvavat // | Kontext |
| RRÅ, V.kh., 3, 61.2 |
| nikhaneddhastamātrāyāṃ bhūmau māsātsamuddharet // | Kontext |
| RRÅ, V.kh., 3, 108.2 |
| cālyaṃ palāśadaṇḍena bhasmībhūtaṃ samuddharet // | Kontext |
| RRÅ, V.kh., 3, 115.2 |
| cālyam aśvatthadaṇḍena jātaṃ bhasma samuddharet // | Kontext |
| RRÅ, V.kh., 3, 122.2 |
| liptvā ruddhvā puṭe paktvā samuddhṛtya vicūrṇayet // | Kontext |
| RRÅ, V.kh., 3, 126.1 |
| ruddhvā gajapuṭe paktvā samuddhṛtya vicūrṇayet / | Kontext |
| RRÅ, V.kh., 4, 27.2 |
| pācayennalikāyantre dinānte taṃ samuddharet // | Kontext |
| RRÅ, V.kh., 4, 35.2 |
| tataḥ piṣṭīṃ samuddhṛtya stambhitā jāyate dhruvam // | Kontext |
| RRÅ, V.kh., 4, 37.2 |
| evaṃ śataguṇaṃ jāryaṃ jīrṇe yantrātsamuddharet // | Kontext |
| RRÅ, V.kh., 4, 40.1 |
| samuddhṛtya punarmardyaṃ pūrvadrāvaistu pūrvavat / | Kontext |
| RRÅ, V.kh., 4, 43.2 |
| samuddhṛtya punardeyā palaikā mṛtapiṣṭikā // | Kontext |
| RRÅ, V.kh., 4, 51.1 |
| ruddhvā gajapuṭe paktvā svāṅgaśītaṃ samuddharet / | Kontext |
| RRÅ, V.kh., 4, 58.1 |
| yāmānte tatsamuddhṛtya vajrīkṣīrairdināvadhi / | Kontext |
| RRÅ, V.kh., 4, 58.2 |
| mardyaṃ khalve samuddhṛtya mṛdbhāṇḍāntarnirodhayet // | Kontext |
| RRÅ, V.kh., 4, 125.2 |
| pūrvakalkena ruddhvātha puṭaṃ dattvā samuddharet // | Kontext |
| RRÅ, V.kh., 6, 3.2 |
| pacetkacchapayantrasthaṃ puṭaikena samuddharet // | Kontext |
| RRÅ, V.kh., 6, 21.2 |
| samuddhṛtya bhavet pītaṃ stambhanaṃ cāsya kathyate // | Kontext |
| RRÅ, V.kh., 6, 23.1 |
| dinaikaṃ mahiṣīmūtrairjātaṃ golaṃ samuddharet / | Kontext |
| RRÅ, V.kh., 6, 35.1 |
| svāṅgaśītaṃ samuddhṛtya mūṣāyāṃ pūrvavatkṣipet / | Kontext |
| RRÅ, V.kh., 6, 41.2 |
| svāṅgaśītaṃ samuddhṛtya baliṃ pūjāṃ ca kārayet // | Kontext |
| RRÅ, V.kh., 6, 47.1 |
| āvartya cāndhamūṣāyāṃ samuddhṛtya tataḥ punaḥ / | Kontext |
| RRÅ, V.kh., 6, 60.2 |
| aṃdhamūṣāgataṃ dhāmyaṃ samuddhṛtya tataḥ punaḥ // | Kontext |
| RRÅ, V.kh., 6, 64.2 |
| samuddhṛtya punardhāmyaṃ tataḥ patrāṇi kārayet // | Kontext |
| RRÅ, V.kh., 6, 73.2 |
| dinānte tatsamuddhṛtya tadvanmardyaṃ ca pācayet // | Kontext |
| RRÅ, V.kh., 6, 113.1 |
| tuṣāgninā prayatnena samuddhṛtyātha nikṣipet / | Kontext |
| RRÅ, V.kh., 6, 118.2 |
| saṃjātaṃ tatsamuddhṛtya piṣṭvā nirguṇḍijairdravaiḥ // | Kontext |
| RRÅ, V.kh., 6, 120.2 |
| samuddhṛtya punarlepyamaṣṭamāṃśena tena vai // | Kontext |
| RRÅ, V.kh., 6, 121.2 |
| ūrdhvādhaḥ parivartena ahorātrātsamuddharet // | Kontext |
| RRÅ, V.kh., 7, 6.1 |
| gandhataile dinaṃ pacyāttato vastrātsamuddharet / | Kontext |
| RRÅ, V.kh., 7, 9.2 |
| vastramadhyātsamuddhṛtya piṣṭigolamidaṃ bhavet // | Kontext |
| RRÅ, V.kh., 7, 20.1 |
| mṛdunā svedayetpaścātsamuddhṛtyātha lepayet / | Kontext |
| RRÅ, V.kh., 7, 45.1 |
| ruddhvātha bhūdhare pacyātpuṭaikena samuddharet / | Kontext |
| RRÅ, V.kh., 7, 61.1 |
| yāvatkuṅkumavarṇaṃ syāt tāvaccullyāṃ samuddharet / | Kontext |
| RRÅ, V.kh., 7, 67.1 |
| ruddhvā gajapuṭe pacyātsamuddhṛtyātha mardayet / | Kontext |
| RRÅ, V.kh., 7, 80.2 |
| samuddhṛtya punarmardyaṃ tadvadruddhvātha pācayet // | Kontext |
| RRÅ, V.kh., 7, 94.1 |
| ruddhvātha bhūdhare pacyāddinānte tu samuddharet / | Kontext |
| RRÅ, V.kh., 7, 115.1 |
| jāyate stambhitaṃ golaṃ samuddhṛtyātha taṃ punaḥ / | Kontext |
| RRÅ, V.kh., 7, 119.1 |
| samuddhṛtya punastasminpūrvāṃśaṃ pūrvasūtakam / | Kontext |
| RRÅ, V.kh., 8, 3.2 |
| pacettasmātsamuddhṛtya punastadvacca mardayet // | Kontext |
| RRÅ, V.kh., 8, 21.1 |
| mukhaṃ baddhvā puṭe pacyātsvāṅgaśītaṃ samuddharet / | Kontext |
| RRÅ, V.kh., 8, 31.2 |
| dinānte tatsamuddhṛtya drute vaṅge pradāpayet // | Kontext |
| RRÅ, V.kh., 8, 47.1 |
| andhitaṃ bhūdhare pacyāddinānte tatsamuddharet / | Kontext |
| RRÅ, V.kh., 8, 52.2 |
| ruddhvātha bhūdhare pacyādahorātrātsamuddharet // | Kontext |
| RRÅ, V.kh., 8, 73.1 |
| liptvā ruddhvā puṭe pacyātsamuddhṛtyātha mardayet / | Kontext |
| RRÅ, V.kh., 8, 77.2 |
| tridinānte samuddhṛtya saindhavaṃ taccaturguṇam // | Kontext |
| RRÅ, V.kh., 8, 78.2 |
| caturyāmātsamuddhṛtya kṣālayedāranālakaiḥ // | Kontext |
| RRÅ, V.kh., 8, 82.2 |
| svāṅgaśītaṃ samuddhṛtya drutaṃ śulbaṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 8, 83.2 |
| kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet // | Kontext |
| RRÅ, V.kh., 8, 91.1 |
| śulbapatraṃ bhavedyāvajjīrṇaṃ tacca samuddharet / | Kontext |
| RRÅ, V.kh., 8, 117.1 |
| svāṃgaśītaṃ samuddhṛtya sphoṭayetkācakūpikām / | Kontext |
| RRÅ, V.kh., 8, 140.2 |
| tatkiṃciddalajātaṃ tu ghaṭikārdhātsamuddharet // | Kontext |
| RRÅ, V.kh., 9, 10.2 |
| taptakhalve tu tatkalkaṃ samuddhṛtya nirodhayet // | Kontext |
| RRÅ, V.kh., 9, 14.2 |
| pakṣamātrātsamuddhṛtya pūrvamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 9, 18.1 |
| samuddhṛtya punardeyaṃ kācaṃ vā nṛkapālakam / | Kontext |
| RRÅ, V.kh., 9, 27.2 |
| yāvattatkuṃkumābhaṃ syāttāvadvajraṃ samuddharet // | Kontext |
| RRÅ, V.kh., 9, 35.2 |
| tato vastrātsamuddhṛtya nigaḍena tule pacet // | Kontext |
| RRÅ, V.kh., 9, 36.2 |
| tatkhoṭaṃ tu samuddhṛtya rañjayettan nigadyate // | Kontext |
| RRÅ, V.kh., 9, 43.2 |
| bhūdharākhyapuṭaikena samuddhṛtyātha mardayet // | Kontext |
| RRÅ, V.kh., 9, 56.1 |
| marditaṃ tatsamuddhṛtya pacetkacchapayaṃtrake / | Kontext |
| RRÅ, V.kh., 9, 63.2 |
| kārīṣavahninā pacyāt ahorātrātsamuddharet // | Kontext |
| RRÅ, V.kh., 9, 69.2 |
| mardayettaptakhalve tu tridinānte samuddharet // | Kontext |
| RRÅ, V.kh., 9, 71.1 |
| samuddhṛtya punastasmin śuddhasūtaṃ samaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 9, 73.2 |
| sarvamamlairdinaṃ mardyaṃ kṛtvā golaṃ samuddharet // | Kontext |
| RRÅ, V.kh., 9, 75.2 |
| kārīṣāgnau divārātrau pācayitvā samuddharet // | Kontext |
| RRÅ, V.kh., 9, 83.1 |
| kārīṣāgnau divārātrau samuddhṛtyātha mardayet / | Kontext |
| RRÅ, V.kh., 9, 88.2 |
| evaṃ daśapuṭaiḥ pakvaṃ samuddhṛtyātha mardayet // | Kontext |
| RRÅ, V.kh., 9, 94.2 |
| ruddhvātha bhūdhare pacyātsamuddhṛtyātha mardayet // | Kontext |
| RRÅ, V.kh., 9, 102.2 |
| samuddhṛtyātha taddrāvairdinaṃ mardyaṃ nirudhya ca // | Kontext |
| RRÅ, V.kh., 9, 110.2 |
| yāvanmiśraṃ samuddhṛtya ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 9, 112.2 |
| dinānte tatsamuddhṛtya krāmaṇena samāyutam // | Kontext |
| RRÅ, V.kh., 9, 123.2 |
| tatastasmātsamuddhṛtya dolāyaṃtre tryahaṃ pacet // | Kontext |
| RRS, 5, 134.1 |
| yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake / | Kontext |
| RRS, 5, 135.1 |
| dhānyarāśau nyasetpaścāttridinānte samuddharet / | Kontext |
| RSK, 1, 41.2 |
| svāṅgaśītaṃ samuddhṛtya sarvakarmasu yojayet // | Kontext |
| ŚdhSaṃh, 2, 11, 22.2 |
| samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet // | Kontext |
| ŚdhSaṃh, 2, 11, 35.1 |
| svāṅgaśītaṃ samuddhṛtya mṛtaṃ tāmraṃ śubhaṃ bhavet / | Kontext |
| ŚdhSaṃh, 2, 11, 51.1 |
| dattvopari śarāvaṃ tu tridinānte samuddharet / | Kontext |
| ŚdhSaṃh, 2, 12, 62.2 |
| svāṅgaśītaṃ samuddhṛtya piṣṭvā tatsarvamekataḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 110.2 |
| puṭedgajapuṭenaiva svāṅgaśītaṃ samuddharet // | Kontext |
| ŚdhSaṃh, 2, 12, 155.2 |
| dhānyarāśau nyasetpaścādahorātrātsamuddharet // | Kontext |
| ŚdhSaṃh, 2, 12, 201.2 |
| takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet // | Kontext |
| ŚdhSaṃh, 2, 12, 202.1 |
| kṣīre jīrṇe samuddhṛtya kṣālayitvā viśodhayet / | Kontext |
| ŚdhSaṃh, 2, 12, 219.2 |
| tato gajapuṭe paktvā svāṅgaśītaṃ samuddharet // | Kontext |
| ŚdhSaṃh, 2, 12, 292.2 |
| tryahe'tīte samuddhṛtya śoṣayenmṛdu peṣayet // | Kontext |