| Ã…K, 1, 26, 1.2 |
| khalvayantraṃ dvidhā proktaṃ mardanādikakarmaṇi // | Kontext |
| Ã…K, 1, 26, 120.1 |
| cakrayantramidaṃ sūtabhasmakarmaṇi śasyate / | Kontext |
| Ã…K, 1, 26, 194.1 |
| raktavargakṛtālepā samuktā svarṇakarmasu / | Kontext |
| Ã…K, 1, 26, 245.1 |
| karṣāḥ sāratarūdbhūtāḥ śreṣṭhā dhamanakarmaṇi // | Kontext |
| Ã…K, 2, 1, 9.1 |
| ete uparasāḥ khyātā rasarājasya karmaṇi / | Kontext |
| Ã…K, 2, 1, 145.2 |
| kuryāccatvāri karmāṇi ṭaṅkaṇaṃ ca puṭe puṭe // | Kontext |
| Ã…K, 2, 1, 184.1 |
| haṃsapādaśca tatrādyaṃ tārakarmaṇi yojayet / | Kontext |
| Ã…K, 2, 1, 185.2 |
| haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ // | Kontext |
| Ã…K, 2, 1, 188.2 |
| lohānāṃ māraṇe śreṣṭho varṇotkarṣaṇakarmaṇi // | Kontext |
| Ã…K, 2, 1, 221.1 |
| rasendre jāraṇākarmajāritaṃ koṭivedhakṛt / | Kontext |
| Ã…K, 2, 1, 317.1 |
| tārakarmaṇi saṃpūjyo medodurmāṃsakṛntanaḥ / | Kontext |
| BhPr, 1, 8, 16.2 |
| tasmādrajatamutpannamuktakarmasu yojayet // | Kontext |
| BhPr, 2, 3, 14.1 |
| nirutthaṃ jāyate bhasma sarvakarmasu yojayet / | Kontext |
| BhPr, 2, 3, 133.2 |
| nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet // | Kontext |
| BhPr, 2, 3, 164.2 |
| tadā kāryāṇi kurute prayojyaḥ sarvakarmasu // | Kontext |
| BhPr, 2, 3, 174.2 |
| yathocitānupānena sarvakarmasu yojayet // | Kontext |
| BhPr, 2, 3, 203.2 |
| śuddhameva hi taṃ sūtaṃ sarvakarmasu yojayet // | Kontext |
| BhPr, 2, 3, 206.3 |
| evaṃ sa gandhakaḥ śuddhaḥ sarvakarmocito bhavet // | Kontext |
| BhPr, 2, 3, 213.2 |
| mriyate nātra saṃdehaḥ prayojyaṃ sarvakarmasu // | Kontext |
| KaiNigh, 2, 115.1 |
| kācaḥ sakṣāra uṣṇaḥ syāt cakṣuṣyo'ñjanakarmaṇi / | Kontext |
| KaiNigh, 2, 131.1 |
| pālāśaḥ karmasu śreṣṭhaḥ sarveṣvapi niratyayaḥ / | Kontext |
| RAdhy, 1, 5.1 |
| prasannībhūya cetsarvaṃ darśayetkarma sadguruḥ / | Kontext |
| RAdhy, 1, 97.1 |
| niyāmikāṃ tato vacmi sūtasya mārakarmaṇi / | Kontext |
| RAdhy, 1, 263.1 |
| ṣaḍlohadrutistajjñaiḥ kṛtā bhavet sakarmaṇā / | Kontext |
| RAdhy, 1, 263.2 |
| anayā yāni karmāṇi vakṣyante tāni dhātuṣu // | Kontext |
| RAdhy, 1, 320.2 |
| yo vajrabhasmanā karma prabhāvo 'gre bhaviṣyati // | Kontext |
| RAdhy, 1, 334.2 |
| hemakartÂṝṇi karmāṇi jāyante saṃgatāni vai // | Kontext |
| RAdhy, 1, 426.2 |
| tisṛṇāṃ yāni karmāṇi vakṣyante tāni sāṃpratam // | Kontext |
| RAdhy, 1, 437.1 |
| tridhābhrakadruteḥ karma vaṅge syācchatavedhakam / | Kontext |
| RArṇ, 1, 18.2 |
| karmayogena deveśi prāpyate piṇḍadhāraṇam / | Kontext |
| RArṇ, 1, 18.3 |
| rasaśca pavanaśceti karmayogo dvidhā mataḥ // | Kontext |
| RArṇ, 1, 55.1 |
| gurusevāṃ vinā karma yaḥ kuryān mūḍhacetanaḥ / | Kontext |
| RArṇ, 1, 55.2 |
| sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā // | Kontext |
| RArṇ, 1, 56.1 |
| yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade / | Kontext |
| RArṇ, 10, 7.2 |
| taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet / | Kontext |
| RArṇ, 10, 8.3 |
| miśrakaṃ tu vijānīyādudvāhakarmakārakam // | Kontext |
| RArṇ, 10, 24.2 |
| svedanaṃ ca tataḥ karma dīyamānasya mardanam // | Kontext |
| RArṇ, 10, 29.2 |
| baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ // | Kontext |
| RArṇ, 10, 30.0 |
| śṛṇu devi pravakṣyāmi karmayogasya vistaram // | Kontext |
| RArṇ, 11, 17.0 |
| hemakarmaṇi hemaiva tāre tāro mukhaṃ bhavet // | Kontext |
| RArṇ, 11, 21.2 |
| niṣecayecchataṃ vāraṃ na rasāyanakarmaṇi // | Kontext |
| RArṇ, 11, 58.3 |
| mukhena carate vyoma tārakarmaṇi śasyate // | Kontext |
| RArṇ, 11, 77.2 |
| vṛddhastu ṣaḍguṇaṃ jīrṇaḥ kuryāt karma pṛthak pṛthak // | Kontext |
| RArṇ, 11, 112.2 |
| karmasaṃkhyāpramāṇena nāgo bhavati kāñcanam // | Kontext |
| RArṇ, 11, 128.2 |
| tāvattaṃ mardayet prājño yāvat karma dṛḍhaṃ bhavet // | Kontext |
| RArṇ, 12, 46.2 |
| aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham // | Kontext |
| RArṇ, 15, 17.1 |
| raktasya vakṣyate karma jarādāridranāśanam / | Kontext |
| RArṇ, 15, 158.2 |
| dhamayed vahnisaṃkṣiptaṃ sūtakaḥ sarvakarmakṛt // | Kontext |
| RArṇ, 15, 206.1 |
| udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ / | Kontext |
| RArṇ, 16, 9.2 |
| tasmin drute jāraṇā ca kartavyā karmavedibhiḥ // | Kontext |
| RArṇ, 16, 44.2 |
| pakvabījamidaṃ śreṣṭhaṃ sarvakarmasu yojayet // | Kontext |
| RArṇ, 16, 92.2 |
| tacca lohasya dehasya tattatkarmasu yojayet // | Kontext |
| RArṇ, 17, 67.0 |
| sarjikāsindhudattaiśca vapet karmasu yojayet // | Kontext |
| RArṇ, 17, 116.2 |
| vidhireṣa samākhyātastārakarmaṇi pūjitaḥ // | Kontext |
| RArṇ, 4, 6.0 |
| evaṃ saṃgṛhya sambhāraṃ karmayogaṃ samācaret // | Kontext |
| RArṇ, 5, 1.2 |
| niyāmanādikaṃ karma krāmaṇāntaṃ sureśvara / | Kontext |
| RArṇ, 6, 9.2 |
| tārakarmaṇi śuklaṃ ca kācakiṭṭaṃ sadā tyajet // | Kontext |
| RArṇ, 7, 152.1 |
| vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi / | Kontext |
| RArṇ, 7, 152.2 |
| nāgaṃ vaṅgaṃ suvīraṃ ca dravyakarmaṇi yojayet // | Kontext |
| RCint, 2, 13.2 |
| vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā // | Kontext |
| RCint, 3, 3.1 |
| etatsādhakānyūnaviṃśatikarmāṇi bhavanti / | Kontext |
| RCint, 3, 27.1 |
| adhaḥpātanam ityuktaṃ siddhādyaiḥ sūtakarmaṇi / | Kontext |
| RCint, 3, 92.2 |
| tārakarmaṇi tacchuklaṃ kācakiṭṭaṃ sadā tyajet // | Kontext |
| RCint, 3, 116.1 |
| tārakarmaṇyasya na tathā prayogo dṛśyate / | Kontext |
| RCint, 3, 118.0 |
| etattu nāgasaṃdhānaṃ na rasāyanakarmaṇi // | Kontext |
| RCint, 3, 159.2 |
| no preview | Kontext |
| RCint, 3, 159.2 |
| no preview | Kontext |
| RCint, 3, 159.4 |
| ityādīni karmāṇi punaḥ kevalamīśvarānugrahasādhyatvānna prapañcitāni // | Kontext |
| RCint, 3, 178.2 |
| karmāsya tridhā patralepeneti jñeyam // | Kontext |
| RCint, 5, 17.2 |
| anena piṇḍikā kāryā rasendrasyoktakarmasu // | Kontext |
| RCint, 6, 74.2 |
| karmabhiḥ pañcabhiścāpi suvarṇaṃ teṣu yojayet // | Kontext |
| RCint, 7, 113.2 |
| kāntapāṣāṇaśuddhau tu rasakarma samācaret // | Kontext |
| RCint, 8, 39.1 |
| tāpyasthāne mṛtaṃ tālaṃ tārakarmaṇi kasyacit / | Kontext |
| RCint, 8, 145.1 |
| abhyastakarmavidhibhir vālakuśāgrīyabuddhibhir alakṣyam / | Kontext |
| RCint, 8, 223.1 |
| gomūtragandhayaḥ sarve sarvakarmasu yaugikāḥ / | Kontext |
| RCūM, 10, 9.2 |
| śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi // | Kontext |
| RCūM, 12, 7.2 |
| bhūtavaitālapāpaghnaṃ karmajavyādhināśanam // | Kontext |
| RCūM, 12, 38.2 |
| vajraṃ bhasmatvamāyāti karmavajjñānavahninā // | Kontext |
| RCūM, 16, 7.1 |
| yatra sattvaṃ drutaṃ bījaṃ rasajāraṇakarmaṇi / | Kontext |
| RCūM, 3, 3.2 |
| vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // | Kontext |
| RCūM, 3, 3.2 |
| vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // | Kontext |
| RCūM, 3, 4.1 |
| nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam / | Kontext |
| RCūM, 3, 4.2 |
| śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā // | Kontext |
| RCūM, 3, 14.1 |
| śālāsammārjanārthaṃ hi rasapākāntakarma yat / | Kontext |
| RCūM, 5, 2.1 |
| svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ / | Kontext |
| RCūM, 5, 5.1 |
| khalvayantraṃ tridhā proktaṃ mardanādikakarmaṇi / | Kontext |
| RCūM, 9, 12.1 |
| rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca / | Kontext |
| RCūM, 9, 24.2 |
| pītavargo'yamuddiṣṭo rasarājasya karmaṇi // | Kontext |
| RHT, 11, 8.2 |
| nirvyūḍhaṃ rasalohairjāraṇakarmocitaṃ bhavati // | Kontext |
| RHT, 16, 24.2 |
| sarati rasendro vidhinā jñātvā tatkarmakauśalyam // | Kontext |
| RHT, 18, 9.1 |
| iti sāritasya kathitaṃ rasasya vedhādi krāmaṇaṃ karma / | Kontext |
| RHT, 18, 76.1 |
| evaṃ vedhavidhānaṃ śāstravidhijñena karmakuśalena / | Kontext |
| RHT, 18, 76.2 |
| jñātvā gurūpadeśaṃ kartavyaṃ karmanipuṇena // | Kontext |
| RHT, 3, 10.2 |
| tārasya tārakarmaṇi dattvā sūte tato gaganam // | Kontext |
| RHT, 3, 27.2 |
| nirdiśyate prakāraḥ karmaṇi śāstre'pi saṃvādī // | Kontext |
| RHT, 4, 1.2 |
| vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ // | Kontext |
| RHT, 5, 21.2 |
| vaṅgaṃ ca sarvakarmasu niyujyate tadapi gatajīvam // | Kontext |
| RHT, 5, 35.2 |
| tadvatkāryaṃ vidhinā sukarma gurupādanirdiṣṭam // | Kontext |
| RHT, 9, 1.1 |
| iti rakto'pi rasendro bījena vinā na karmakṛdbhavati / | Kontext |
| RHT, 9, 3.1 |
| yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya / | Kontext |
| RKDh, 1, 1, 7.1 |
| evaṃ saṃgṛhya sambhāraṃ karmayogaṃ samācaret / | Kontext |
| RKDh, 1, 1, 17.1 |
| khalvayantraṃ tridhā proktam mardanādiṣu karmasu / | Kontext |
| RKDh, 1, 1, 46.2 |
| etad bhūdharayantraṃ syāt sūtasaṃskārakarmaṇi // | Kontext |
| RKDh, 1, 1, 111.1 |
| jalakūrmamidaṃ yantraṃ śastaṃ jāraṇakarmaṇi / | Kontext |
| RKDh, 1, 2, 5.2 |
| culhī tu dvimukhī proktā svedanādiṣu karmasu // | Kontext |
| RKDh, 1, 2, 24.3 |
| daśādistu śatāntaḥ syādvyādhināśanakarmaṇi // | Kontext |
| RKDh, 1, 2, 26.4 |
| lohakarmaṇi bhāvanāyāṃ niyamo nāsti mardanasyaiva bhasmasaṃpādakatvāt / | Kontext |
| RKDh, 1, 2, 56.8 |
| vakṣojā vyādhināśārthe kaphajā bastikarmaṇi / | Kontext |
| RMañj, 1, 9.1 |
| gurusevāṃ vinā karma yaḥ kuryānmūḍhacetasaḥ / | Kontext |
| RMañj, 1, 26.2 |
| jāyate śuddhasūto'yaṃ yojayet sarvakarmasu // | Kontext |
| RMañj, 1, 35.2 |
| vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt // | Kontext |
| RMañj, 1, 35.2 |
| vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt // | Kontext |
| RMañj, 1, 36.2 |
| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Kontext |
| RMañj, 2, 13.2 |
| bhasma tadyogavāhi syātsarvakarmasu yojayet // | Kontext |
| RMañj, 2, 27.2 |
| adhasthaṃ rasasindūraṃ sarvakarmasu yojayet // | Kontext |
| RMañj, 2, 50.3 |
| baddho dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā // | Kontext |
| RPSudh, 1, 5.2 |
| tataḥ śodhanakaṃ tasya tathāṣṭādaśa karma ca // | Kontext |
| RPSudh, 1, 25.1 |
| sāraṇaṃ krāmaṇaṃ proktaṃ vedhakarma ca raṃjanam / | Kontext |
| RPSudh, 1, 25.2 |
| sevanaṃ pāradasyātha karmāṇyaṣṭādaśaiva hi / | Kontext |
| RPSudh, 1, 36.1 |
| atha mardanakaṃ karma yena śuddhatamo rasaḥ / | Kontext |
| RPSudh, 1, 45.1 |
| athotthāpanakaṃ karma pāradasya bhiṣagvaraiḥ / | Kontext |
| RPSudh, 1, 47.1 |
| pātanaṃ hi mahatkarma kathayāmi suvistaram / | Kontext |
| RPSudh, 1, 61.1 |
| adhunā kathayiṣyāmi rasarodhanakarma ca / | Kontext |
| RPSudh, 1, 70.1 |
| mukhotpādanakaṃ karma prakāro dīpanasya hi / | Kontext |
| RPSudh, 1, 76.2 |
| sūtasyāṣṭau ca saṃskārāḥ kathitā dehakarmaṇi // | Kontext |
| RPSudh, 1, 77.0 |
| tathā ca daśa karmāṇi dehalohakarāṇi hi // | Kontext |
| RPSudh, 1, 87.1 |
| tasmānmayā mānakarma kathitavyaṃ yathoditam / | Kontext |
| RPSudh, 1, 93.1 |
| atha garbhadruteḥ karma cāraṇaṃ guṇavardhanam / | Kontext |
| RPSudh, 1, 99.2 |
| bāhyadrutikriyākarma śivabhaktyā hi sidhyati // | Kontext |
| RPSudh, 1, 101.1 |
| atha jāraṇakaṃ karma kathayāmi suvistaram / | Kontext |
| RPSudh, 1, 120.2 |
| mahāsiddhikaraṃ yatsyātsāraṇaṃ sarvakarmaṇām // | Kontext |
| RPSudh, 1, 131.2 |
| gurūpadeśato dṛṣṭaṃ sāraṇaṃ karma cottamam // | Kontext |
| RPSudh, 1, 133.1 |
| atha krāmaṇakaṃ karma pāradasya nigadyate / | Kontext |
| RPSudh, 1, 158.1 |
| atha sevanakaṃ karma pāradasya daśāṣṭamam / | Kontext |
| RPSudh, 1, 164.1 |
| eṣā mātrā rase proktā sarvakarmaviśāradaiḥ / | Kontext |
| RPSudh, 3, 13.2 |
| gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā / | Kontext |
| RPSudh, 3, 22.2 |
| sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ // | Kontext |
| RPSudh, 7, 7.1 |
| saṃdīpanaṃ vṛṣyatamaṃ hi rūkṣaṃ vātāpahaṃ karmarujāpahaṃ ca / | Kontext |
| RPSudh, 7, 67.2 |
| adhyāye'tra nidarśitāni sakalānyevaṃ hi karmāṇi vai // | Kontext |
| RRÃ…, R.kh., 2, 10.1 |
| jāyate śuddhaḥ sūto'yaṃ yujyate vaidyakarmaṇi / | Kontext |
| RRÃ…, R.kh., 3, 33.2 |
| niyāmakāstato vakṣye sūtasya mārakarmaṇi // | Kontext |
| RRÃ…, R.kh., 4, 20.0 |
| sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā // | Kontext |
| RRÃ…, R.kh., 4, 51.1 |
| baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā / | Kontext |
| RRÃ…, R.kh., 9, 12.2 |
| ādau mantrastataḥ karma yathākartavyam ucyate // | Kontext |
| RRÃ…, V.kh., 1, 76.1 |
| samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ / | Kontext |
| RRÃ…, V.kh., 1, 76.2 |
| mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ // | Kontext |
| RRÃ…, V.kh., 10, 1.2 |
| yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram // | Kontext |
| RRÃ…, V.kh., 10, 44.2 |
| vikhyātaṃ sāraṇātailaṃ rasarājasya karmaṇi // | Kontext |
| RRÃ…, V.kh., 10, 89.2 |
| ayaṃ siddhaviḍo yojyo jāraṇe hemakarmaṇi // | Kontext |
| RRÃ…, V.kh., 11, 1.1 |
| siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā / | Kontext |
| RRÃ…, V.kh., 11, 36.1 |
| svedanādiśubhakarmasaṃskṛtaḥ saptakañcukavivarjito bhavet / | Kontext |
| RRÃ…, V.kh., 12, 63.2 |
| jārayettu yathāśaktyā tārakarmaṇi śasyate // | Kontext |
| RRÃ…, V.kh., 12, 65.1 |
| caṃdrārkaṃ jārayetsarvaṃ tāmraṃ vā tārakarmaṇi / | Kontext |
| RRÃ…, V.kh., 12, 82.2 |
| kṛṣṇābhrakaṃ suvarṇaṃ ca jāryaṃ syāddhemakarmaṇi // | Kontext |
| RRÃ…, V.kh., 12, 83.1 |
| tāraṃ vā śvetamabhraṃ vā jāryaṃ syāttārakarmaṇi / | Kontext |
| RRÃ…, V.kh., 13, 96.2 |
| ruddhvā dhmāte milatyeva tārakarmaṇi jārayet // | Kontext |
| RRÃ…, V.kh., 13, 102.2 |
| tārakarmaṇi baṃgaṃ vā śatavārāṇi secayet // | Kontext |
| RRÃ…, V.kh., 16, 1.3 |
| tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā // | Kontext |
| RRÃ…, V.kh., 18, 97.1 |
| karmāṣṭādaśakenaiva kramād vedhaḥ prakāśitaḥ / | Kontext |
| RRÃ…, V.kh., 18, 183.2 |
| teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet // | Kontext |
| RRÃ…, V.kh., 2, 53.3 |
| vinā karmāṣṭakenaiva sūto'yaṃ sarvakāryakṛt // | Kontext |
| RRÃ…, V.kh., 2, 54.2 |
| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Kontext |
| RRÃ…, V.kh., 3, 38.1 |
| mriyate nātra sandehaḥ sarvakarmasu yojayet / | Kontext |
| RRÃ…, V.kh., 5, 27.2 |
| pakvabījamidaṃ siddhaṃ tattatkarmaṇi yojayet // | Kontext |
| RRÃ…, V.kh., 5, 56.1 |
| alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ / | Kontext |
| RRÃ…, V.kh., 7, 42.2 |
| drutasūtamidaṃ khyātaṃ sarvakarmasu yojayet // | Kontext |
| RRÃ…, V.kh., 8, 4.2 |
| tadvaṅgaṃ malanirmuktaṃ stambhakarmaṇi yojayet // | Kontext |
| RRÃ…, V.kh., 9, 72.2 |
| jāyate bhasma sūto'yaṃ sarvakarmasu yojayet // | Kontext |
| RRS, 10, 89.2 |
| pītavargo 'yamādiṣṭo rasarājasya karmaṇi // | Kontext |
| RRS, 11, 16.1 |
| bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt / | Kontext |
| RRS, 11, 16.2 |
| saṃkrāmaṇaṃ vedhavidhiḥ śarīre yogas tathāṣṭādaśadhātra karma // | Kontext |
| RRS, 11, 33.2 |
| mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet // | Kontext |
| RRS, 11, 46.2 |
| tadāsau śudhyate sūtaḥ karmakārī bhaveddhruvam // | Kontext |
| RRS, 2, 9.2 |
| śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi / | Kontext |
| RRS, 2, 9.3 |
| pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi // | Kontext |
| RRS, 3, 1.2 |
| kaṅkuṣṭhaṃ cetyuparasāścāṣṭau pāradakarmaṇi // | Kontext |
| RRS, 4, 13.2 |
| bhūtavetālapāpaghnaṃ karmajavyādhināśanam // | Kontext |
| RRS, 4, 43.2 |
| vajraṃ bhasmatvamāyāti karmavajjñānavahninā // | Kontext |
| RRS, 5, 99.0 |
| ādau mantrastataḥ karma kartavyaṃ mantra ucyate // | Kontext |
| RRS, 7, 3.2 |
| vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // | Kontext |
| RRS, 7, 3.2 |
| vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // | Kontext |
| RRS, 7, 4.1 |
| nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam / | Kontext |
| RRS, 7, 4.2 |
| śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā / | Kontext |
| RRS, 7, 22.1 |
| śālāsammārjanādyaṃ hi rasapākāntakarma yat / | Kontext |
| RRS, 9, 2.1 |
| svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ / | Kontext |
| RSK, 1, 41.2 |
| svāṅgaśītaṃ samuddhṛtya sarvakarmasu yojayet // | Kontext |
| ŚdhSaṃh, 2, 11, 98.1 |
| nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet / | Kontext |
| ŚdhSaṃh, 2, 12, 29.1 |
| gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu / | Kontext |
| ŚdhSaṃh, 2, 12, 34.2 |
| adhaḥsthaṃ mṛtasūtaṃ ca sarvakarmasu yojayet // | Kontext |