| Ã…K, 1, 26, 1.2 | 
	| khalvayantraṃ dvidhā proktaṃ mardanādikakarmaṇi // | Context | 
	| Ã…K, 1, 26, 120.1 | 
	| cakrayantramidaṃ sūtabhasmakarmaṇi śasyate / | Context | 
	| Ã…K, 1, 26, 194.1 | 
	| raktavargakṛtālepā samuktā svarṇakarmasu / | Context | 
	| Ã…K, 1, 26, 245.1 | 
	| karṣāḥ sāratarūdbhūtāḥ śreṣṭhā dhamanakarmaṇi // | Context | 
	| Ã…K, 2, 1, 9.1 | 
	| ete uparasāḥ khyātā rasarājasya karmaṇi / | Context | 
	| Ã…K, 2, 1, 145.2 | 
	| kuryāccatvāri karmāṇi ṭaṅkaṇaṃ ca puṭe puṭe // | Context | 
	| Ã…K, 2, 1, 184.1 | 
	| haṃsapādaśca tatrādyaṃ tārakarmaṇi yojayet / | Context | 
	| Ã…K, 2, 1, 185.2 | 
	| haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ // | Context | 
	| Ã…K, 2, 1, 188.2 | 
	| lohānāṃ māraṇe śreṣṭho varṇotkarṣaṇakarmaṇi // | Context | 
	| Ã…K, 2, 1, 221.1 | 
	| rasendre jāraṇākarmajāritaṃ koṭivedhakṛt / | Context | 
	| Ã…K, 2, 1, 317.1 | 
	| tārakarmaṇi saṃpūjyo medodurmāṃsakṛntanaḥ / | Context | 
	| BhPr, 1, 8, 16.2 | 
	| tasmādrajatamutpannamuktakarmasu yojayet // | Context | 
	| BhPr, 2, 3, 14.1 | 
	| nirutthaṃ jāyate bhasma sarvakarmasu yojayet / | Context | 
	| BhPr, 2, 3, 133.2 | 
	| nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet // | Context | 
	| BhPr, 2, 3, 164.2 | 
	| tadā kāryāṇi kurute prayojyaḥ sarvakarmasu // | Context | 
	| BhPr, 2, 3, 174.2 | 
	| yathocitānupānena sarvakarmasu yojayet // | Context | 
	| BhPr, 2, 3, 203.2 | 
	| śuddhameva hi taṃ sūtaṃ sarvakarmasu yojayet // | Context | 
	| BhPr, 2, 3, 206.3 | 
	| evaṃ sa gandhakaḥ śuddhaḥ sarvakarmocito bhavet // | Context | 
	| BhPr, 2, 3, 213.2 | 
	| mriyate nātra saṃdehaḥ prayojyaṃ sarvakarmasu // | Context | 
	| KaiNigh, 2, 115.1 | 
	| kācaḥ sakṣāra uṣṇaḥ syāt cakṣuṣyo'ñjanakarmaṇi / | Context | 
	| KaiNigh, 2, 131.1 | 
	| pālāśaḥ karmasu śreṣṭhaḥ sarveṣvapi niratyayaḥ / | Context | 
	| RAdhy, 1, 5.1 | 
	| prasannībhūya cetsarvaṃ darśayetkarma sadguruḥ / | Context | 
	| RAdhy, 1, 97.1 | 
	| niyāmikāṃ tato vacmi sūtasya mārakarmaṇi / | Context | 
	| RAdhy, 1, 263.1 | 
	| ṣaḍlohadrutistajjñaiḥ kṛtā bhavet sakarmaṇā / | Context | 
	| RAdhy, 1, 263.2 | 
	| anayā yāni karmāṇi vakṣyante tāni dhātuṣu // | Context | 
	| RAdhy, 1, 320.2 | 
	| yo vajrabhasmanā karma prabhāvo 'gre bhaviṣyati // | Context | 
	| RAdhy, 1, 334.2 | 
	| hemakartÂṝṇi karmāṇi jāyante saṃgatāni vai // | Context | 
	| RAdhy, 1, 426.2 | 
	| tisṛṇāṃ yāni karmāṇi vakṣyante tāni sāṃpratam // | Context | 
	| RAdhy, 1, 437.1 | 
	| tridhābhrakadruteḥ karma vaṅge syācchatavedhakam / | Context | 
	| RArṇ, 1, 18.2 | 
	| karmayogena deveśi prāpyate piṇḍadhāraṇam / | Context | 
	| RArṇ, 1, 18.3 | 
	| rasaśca pavanaśceti karmayogo dvidhā mataḥ // | Context | 
	| RArṇ, 1, 55.1 | 
	| gurusevāṃ vinā karma yaḥ kuryān mūḍhacetanaḥ / | Context | 
	| RArṇ, 1, 55.2 | 
	| sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā // | Context | 
	| RArṇ, 1, 56.1 | 
	| yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade / | Context | 
	| RArṇ, 10, 7.2 | 
	| taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet / | Context | 
	| RArṇ, 10, 8.3 | 
	| miśrakaṃ tu vijānīyādudvāhakarmakārakam // | Context | 
	| RArṇ, 10, 24.2 | 
	| svedanaṃ ca tataḥ karma dīyamānasya mardanam // | Context | 
	| RArṇ, 10, 29.2 | 
	| baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ // | Context | 
	| RArṇ, 10, 30.0 | 
	| śṛṇu devi pravakṣyāmi karmayogasya vistaram // | Context | 
	| RArṇ, 11, 17.0 | 
	| hemakarmaṇi hemaiva tāre tāro mukhaṃ bhavet // | Context | 
	| RArṇ, 11, 21.2 | 
	| niṣecayecchataṃ vāraṃ na rasāyanakarmaṇi // | Context | 
	| RArṇ, 11, 58.3 | 
	| mukhena carate vyoma tārakarmaṇi śasyate // | Context | 
	| RArṇ, 11, 77.2 | 
	| vṛddhastu ṣaḍguṇaṃ jīrṇaḥ kuryāt karma pṛthak pṛthak // | Context | 
	| RArṇ, 11, 112.2 | 
	| karmasaṃkhyāpramāṇena nāgo bhavati kāñcanam // | Context | 
	| RArṇ, 11, 128.2 | 
	| tāvattaṃ mardayet prājño yāvat karma dṛḍhaṃ bhavet // | Context | 
	| RArṇ, 12, 46.2 | 
	| aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham // | Context | 
	| RArṇ, 15, 17.1 | 
	| raktasya vakṣyate karma jarādāridranāśanam / | Context | 
	| RArṇ, 15, 158.2 | 
	| dhamayed vahnisaṃkṣiptaṃ sūtakaḥ sarvakarmakṛt // | Context | 
	| RArṇ, 15, 206.1 | 
	| udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ / | Context | 
	| RArṇ, 16, 9.2 | 
	| tasmin drute jāraṇā ca kartavyā karmavedibhiḥ // | Context | 
	| RArṇ, 16, 44.2 | 
	| pakvabījamidaṃ śreṣṭhaṃ sarvakarmasu yojayet // | Context | 
	| RArṇ, 16, 92.2 | 
	| tacca lohasya dehasya tattatkarmasu yojayet // | Context | 
	| RArṇ, 17, 67.0 | 
	| sarjikāsindhudattaiśca vapet karmasu yojayet // | Context | 
	| RArṇ, 17, 116.2 | 
	| vidhireṣa samākhyātastārakarmaṇi pūjitaḥ // | Context | 
	| RArṇ, 4, 6.0 | 
	| evaṃ saṃgṛhya sambhāraṃ karmayogaṃ samācaret // | Context | 
	| RArṇ, 5, 1.2 | 
	| niyāmanādikaṃ karma krāmaṇāntaṃ sureśvara / | Context | 
	| RArṇ, 6, 9.2 | 
	| tārakarmaṇi śuklaṃ ca kācakiṭṭaṃ sadā tyajet // | Context | 
	| RArṇ, 7, 152.1 | 
	| vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi / | Context | 
	| RArṇ, 7, 152.2 | 
	| nāgaṃ vaṅgaṃ suvīraṃ ca dravyakarmaṇi yojayet // | Context | 
	| RCint, 2, 13.2 | 
	| vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā // | Context | 
	| RCint, 3, 3.1 | 
	| etatsādhakānyūnaviṃśatikarmāṇi bhavanti / | Context | 
	| RCint, 3, 27.1 | 
	| adhaḥpātanam ityuktaṃ siddhādyaiḥ sūtakarmaṇi / | Context | 
	| RCint, 3, 92.2 | 
	| tārakarmaṇi tacchuklaṃ kācakiṭṭaṃ sadā tyajet // | Context | 
	| RCint, 3, 116.1 | 
	| tārakarmaṇyasya na tathā prayogo dṛśyate / | Context | 
	| RCint, 3, 118.0 | 
	| etattu nāgasaṃdhānaṃ na rasāyanakarmaṇi // | Context | 
	| RCint, 3, 159.2 | 
	| no preview | Context | 
	| RCint, 3, 159.2 | 
	| no preview | Context | 
	| RCint, 3, 159.4 | 
	| ityādīni karmāṇi punaḥ kevalamīśvarānugrahasādhyatvānna prapañcitāni // | Context | 
	| RCint, 3, 178.2 | 
	| karmāsya tridhā patralepeneti jñeyam // | Context | 
	| RCint, 5, 17.2 | 
	| anena piṇḍikā kāryā rasendrasyoktakarmasu // | Context | 
	| RCint, 6, 74.2 | 
	| karmabhiḥ pañcabhiścāpi suvarṇaṃ teṣu yojayet // | Context | 
	| RCint, 7, 113.2 | 
	| kāntapāṣāṇaśuddhau tu rasakarma samācaret // | Context | 
	| RCint, 8, 39.1 | 
	| tāpyasthāne mṛtaṃ tālaṃ tārakarmaṇi kasyacit / | Context | 
	| RCint, 8, 145.1 | 
	| abhyastakarmavidhibhir vālakuśāgrīyabuddhibhir alakṣyam / | Context | 
	| RCint, 8, 223.1 | 
	| gomūtragandhayaḥ sarve sarvakarmasu yaugikāḥ / | Context | 
	| RCūM, 10, 9.2 | 
	| śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi // | Context | 
	| RCūM, 12, 7.2 | 
	| bhūtavaitālapāpaghnaṃ karmajavyādhināśanam // | Context | 
	| RCūM, 12, 38.2 | 
	| vajraṃ bhasmatvamāyāti karmavajjñānavahninā // | Context | 
	| RCūM, 16, 7.1 | 
	| yatra sattvaṃ drutaṃ bījaṃ rasajāraṇakarmaṇi / | Context | 
	| RCūM, 3, 3.2 | 
	| vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // | Context | 
	| RCūM, 3, 3.2 | 
	| vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // | Context | 
	| RCūM, 3, 4.1 | 
	| nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam / | Context | 
	| RCūM, 3, 4.2 | 
	| śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā // | Context | 
	| RCūM, 3, 14.1 | 
	| śālāsammārjanārthaṃ hi rasapākāntakarma yat / | Context | 
	| RCūM, 5, 2.1 | 
	| svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ / | Context | 
	| RCūM, 5, 5.1 | 
	| khalvayantraṃ tridhā proktaṃ mardanādikakarmaṇi / | Context | 
	| RCūM, 9, 12.1 | 
	| rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca / | Context | 
	| RCūM, 9, 24.2 | 
	| pītavargo'yamuddiṣṭo rasarājasya karmaṇi // | Context | 
	| RHT, 11, 8.2 | 
	| nirvyūḍhaṃ rasalohairjāraṇakarmocitaṃ bhavati // | Context | 
	| RHT, 16, 24.2 | 
	| sarati rasendro vidhinā jñātvā tatkarmakauśalyam // | Context | 
	| RHT, 18, 9.1 | 
	| iti sāritasya kathitaṃ rasasya vedhādi krāmaṇaṃ karma / | Context | 
	| RHT, 18, 76.1 | 
	| evaṃ vedhavidhānaṃ śāstravidhijñena karmakuśalena / | Context | 
	| RHT, 18, 76.2 | 
	| jñātvā gurūpadeśaṃ kartavyaṃ karmanipuṇena // | Context | 
	| RHT, 3, 10.2 | 
	| tārasya tārakarmaṇi dattvā sūte tato gaganam // | Context | 
	| RHT, 3, 27.2 | 
	| nirdiśyate prakāraḥ karmaṇi śāstre'pi saṃvādī // | Context | 
	| RHT, 4, 1.2 | 
	| vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ // | Context | 
	| RHT, 5, 21.2 | 
	| vaṅgaṃ ca sarvakarmasu niyujyate tadapi gatajīvam // | Context | 
	| RHT, 5, 35.2 | 
	| tadvatkāryaṃ vidhinā sukarma gurupādanirdiṣṭam // | Context | 
	| RHT, 9, 1.1 | 
	| iti rakto'pi rasendro bījena vinā na karmakṛdbhavati / | Context | 
	| RHT, 9, 3.1 | 
	| yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya / | Context | 
	| RKDh, 1, 1, 7.1 | 
	| evaṃ saṃgṛhya sambhāraṃ karmayogaṃ samācaret / | Context | 
	| RKDh, 1, 1, 17.1 | 
	| khalvayantraṃ tridhā proktam mardanādiṣu karmasu / | Context | 
	| RKDh, 1, 1, 46.2 | 
	| etad bhūdharayantraṃ syāt sūtasaṃskārakarmaṇi // | Context | 
	| RKDh, 1, 1, 111.1 | 
	| jalakūrmamidaṃ yantraṃ śastaṃ jāraṇakarmaṇi / | Context | 
	| RKDh, 1, 2, 5.2 | 
	| culhī tu dvimukhī proktā svedanādiṣu karmasu // | Context | 
	| RKDh, 1, 2, 24.3 | 
	| daśādistu śatāntaḥ syādvyādhināśanakarmaṇi // | Context | 
	| RKDh, 1, 2, 26.4 | 
	| lohakarmaṇi bhāvanāyāṃ niyamo nāsti mardanasyaiva bhasmasaṃpādakatvāt / | Context | 
	| RKDh, 1, 2, 56.8 | 
	| vakṣojā vyādhināśārthe kaphajā bastikarmaṇi / | Context | 
	| RMañj, 1, 9.1 | 
	| gurusevāṃ vinā karma yaḥ kuryānmūḍhacetasaḥ / | Context | 
	| RMañj, 1, 26.2 | 
	| jāyate śuddhasūto'yaṃ yojayet sarvakarmasu // | Context | 
	| RMañj, 1, 35.2 | 
	| vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt // | Context | 
	| RMañj, 1, 35.2 | 
	| vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt // | Context | 
	| RMañj, 1, 36.2 | 
	| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Context | 
	| RMañj, 2, 13.2 | 
	| bhasma tadyogavāhi syātsarvakarmasu yojayet // | Context | 
	| RMañj, 2, 27.2 | 
	| adhasthaṃ rasasindūraṃ sarvakarmasu yojayet // | Context | 
	| RMañj, 2, 50.3 | 
	| baddho dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā // | Context | 
	| RPSudh, 1, 5.2 | 
	| tataḥ śodhanakaṃ tasya tathāṣṭādaśa karma ca // | Context | 
	| RPSudh, 1, 25.1 | 
	| sāraṇaṃ krāmaṇaṃ proktaṃ vedhakarma ca raṃjanam / | Context | 
	| RPSudh, 1, 25.2 | 
	| sevanaṃ pāradasyātha karmāṇyaṣṭādaśaiva hi / | Context | 
	| RPSudh, 1, 36.1 | 
	| atha mardanakaṃ karma yena śuddhatamo rasaḥ / | Context | 
	| RPSudh, 1, 45.1 | 
	| athotthāpanakaṃ karma pāradasya bhiṣagvaraiḥ / | Context | 
	| RPSudh, 1, 47.1 | 
	| pātanaṃ hi mahatkarma kathayāmi suvistaram / | Context | 
	| RPSudh, 1, 61.1 | 
	| adhunā kathayiṣyāmi rasarodhanakarma ca / | Context | 
	| RPSudh, 1, 70.1 | 
	| mukhotpādanakaṃ karma prakāro dīpanasya hi / | Context | 
	| RPSudh, 1, 76.2 | 
	| sūtasyāṣṭau ca saṃskārāḥ kathitā dehakarmaṇi // | Context | 
	| RPSudh, 1, 77.0 | 
	| tathā ca daśa karmāṇi dehalohakarāṇi hi // | Context | 
	| RPSudh, 1, 87.1 | 
	| tasmānmayā mānakarma kathitavyaṃ yathoditam / | Context | 
	| RPSudh, 1, 93.1 | 
	| atha garbhadruteḥ karma cāraṇaṃ guṇavardhanam / | Context | 
	| RPSudh, 1, 99.2 | 
	| bāhyadrutikriyākarma śivabhaktyā hi sidhyati // | Context | 
	| RPSudh, 1, 101.1 | 
	| atha jāraṇakaṃ karma kathayāmi suvistaram / | Context | 
	| RPSudh, 1, 120.2 | 
	| mahāsiddhikaraṃ yatsyātsāraṇaṃ sarvakarmaṇām // | Context | 
	| RPSudh, 1, 131.2 | 
	| gurūpadeśato dṛṣṭaṃ sāraṇaṃ karma cottamam // | Context | 
	| RPSudh, 1, 133.1 | 
	| atha krāmaṇakaṃ karma pāradasya nigadyate / | Context | 
	| RPSudh, 1, 158.1 | 
	| atha sevanakaṃ karma pāradasya daśāṣṭamam / | Context | 
	| RPSudh, 1, 164.1 | 
	| eṣā mātrā rase proktā sarvakarmaviśāradaiḥ / | Context | 
	| RPSudh, 3, 13.2 | 
	| gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā / | Context | 
	| RPSudh, 3, 22.2 | 
	| sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ // | Context | 
	| RPSudh, 7, 7.1 | 
	| saṃdīpanaṃ vṛṣyatamaṃ hi rūkṣaṃ vātāpahaṃ karmarujāpahaṃ ca / | Context | 
	| RPSudh, 7, 67.2 | 
	| adhyāye'tra nidarśitāni sakalānyevaṃ hi karmāṇi vai // | Context | 
	| RRÃ…, R.kh., 2, 10.1 | 
	| jāyate śuddhaḥ sūto'yaṃ yujyate vaidyakarmaṇi / | Context | 
	| RRÃ…, R.kh., 3, 33.2 | 
	| niyāmakāstato vakṣye sūtasya mārakarmaṇi // | Context | 
	| RRÃ…, R.kh., 4, 20.0 | 
	| sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā // | Context | 
	| RRÃ…, R.kh., 4, 51.1 | 
	| baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā / | Context | 
	| RRÃ…, R.kh., 9, 12.2 | 
	| ādau mantrastataḥ karma yathākartavyam ucyate // | Context | 
	| RRÃ…, V.kh., 1, 76.1 | 
	| samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ / | Context | 
	| RRÃ…, V.kh., 1, 76.2 | 
	| mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ // | Context | 
	| RRÃ…, V.kh., 10, 1.2 | 
	| yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram // | Context | 
	| RRÃ…, V.kh., 10, 44.2 | 
	| vikhyātaṃ sāraṇātailaṃ rasarājasya karmaṇi // | Context | 
	| RRÃ…, V.kh., 10, 89.2 | 
	| ayaṃ siddhaviḍo yojyo jāraṇe hemakarmaṇi // | Context | 
	| RRÃ…, V.kh., 11, 1.1 | 
	| siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā / | Context | 
	| RRÃ…, V.kh., 11, 36.1 | 
	| svedanādiśubhakarmasaṃskṛtaḥ saptakañcukavivarjito bhavet / | Context | 
	| RRÃ…, V.kh., 12, 63.2 | 
	| jārayettu yathāśaktyā tārakarmaṇi śasyate // | Context | 
	| RRÃ…, V.kh., 12, 65.1 | 
	| caṃdrārkaṃ jārayetsarvaṃ tāmraṃ vā tārakarmaṇi / | Context | 
	| RRÃ…, V.kh., 12, 82.2 | 
	| kṛṣṇābhrakaṃ suvarṇaṃ ca jāryaṃ syāddhemakarmaṇi // | Context | 
	| RRÃ…, V.kh., 12, 83.1 | 
	| tāraṃ vā śvetamabhraṃ vā jāryaṃ syāttārakarmaṇi / | Context | 
	| RRÃ…, V.kh., 13, 96.2 | 
	| ruddhvā dhmāte milatyeva tārakarmaṇi jārayet // | Context | 
	| RRÃ…, V.kh., 13, 102.2 | 
	| tārakarmaṇi baṃgaṃ vā śatavārāṇi secayet // | Context | 
	| RRÃ…, V.kh., 16, 1.3 | 
	| tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā // | Context | 
	| RRÃ…, V.kh., 18, 97.1 | 
	| karmāṣṭādaśakenaiva kramād vedhaḥ prakāśitaḥ / | Context | 
	| RRÃ…, V.kh., 18, 183.2 | 
	| teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet // | Context | 
	| RRÃ…, V.kh., 2, 53.3 | 
	| vinā karmāṣṭakenaiva sūto'yaṃ sarvakāryakṛt // | Context | 
	| RRÃ…, V.kh., 2, 54.2 | 
	| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Context | 
	| RRÃ…, V.kh., 3, 38.1 | 
	| mriyate nātra sandehaḥ sarvakarmasu yojayet / | Context | 
	| RRÃ…, V.kh., 5, 27.2 | 
	| pakvabījamidaṃ siddhaṃ tattatkarmaṇi yojayet // | Context | 
	| RRÃ…, V.kh., 5, 56.1 | 
	| alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ / | Context | 
	| RRÃ…, V.kh., 7, 42.2 | 
	| drutasūtamidaṃ khyātaṃ sarvakarmasu yojayet // | Context | 
	| RRÃ…, V.kh., 8, 4.2 | 
	| tadvaṅgaṃ malanirmuktaṃ stambhakarmaṇi yojayet // | Context | 
	| RRÃ…, V.kh., 9, 72.2 | 
	| jāyate bhasma sūto'yaṃ sarvakarmasu yojayet // | Context | 
	| RRS, 10, 89.2 | 
	| pītavargo 'yamādiṣṭo rasarājasya karmaṇi // | Context | 
	| RRS, 11, 16.1 | 
	| bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt / | Context | 
	| RRS, 11, 16.2 | 
	| saṃkrāmaṇaṃ vedhavidhiḥ śarīre yogas tathāṣṭādaśadhātra karma // | Context | 
	| RRS, 11, 33.2 | 
	| mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet // | Context | 
	| RRS, 11, 46.2 | 
	| tadāsau śudhyate sūtaḥ karmakārī bhaveddhruvam // | Context | 
	| RRS, 2, 9.2 | 
	| śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi / | Context | 
	| RRS, 2, 9.3 | 
	| pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi // | Context | 
	| RRS, 3, 1.2 | 
	| kaṅkuṣṭhaṃ cetyuparasāścāṣṭau pāradakarmaṇi // | Context | 
	| RRS, 4, 13.2 | 
	| bhūtavetālapāpaghnaṃ karmajavyādhināśanam // | Context | 
	| RRS, 4, 43.2 | 
	| vajraṃ bhasmatvamāyāti karmavajjñānavahninā // | Context | 
	| RRS, 5, 99.0 | 
	| ādau mantrastataḥ karma kartavyaṃ mantra ucyate // | Context | 
	| RRS, 7, 3.2 | 
	| vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // | Context | 
	| RRS, 7, 3.2 | 
	| vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // | Context | 
	| RRS, 7, 4.1 | 
	| nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam / | Context | 
	| RRS, 7, 4.2 | 
	| śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā / | Context | 
	| RRS, 7, 22.1 | 
	| śālāsammārjanādyaṃ hi rasapākāntakarma yat / | Context | 
	| RRS, 9, 2.1 | 
	| svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ / | Context | 
	| RSK, 1, 41.2 | 
	| svāṅgaśītaṃ samuddhṛtya sarvakarmasu yojayet // | Context | 
	| ŚdhSaṃh, 2, 11, 98.1 | 
	| nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet / | Context | 
	| ŚdhSaṃh, 2, 12, 29.1 | 
	| gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu / | Context | 
	| ŚdhSaṃh, 2, 12, 34.2 | 
	| adhaḥsthaṃ mṛtasūtaṃ ca sarvakarmasu yojayet // | Context |