| RArṇ, 11, 101.1 |
| katakaṃ kanakaṃ caivam ekīkṛtya ca mardayet / | Kontext |
| RArṇ, 12, 92.2 |
| ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam / | Kontext |
| RArṇ, 12, 355.2 |
| ekīkṛtyātha tat sarvaṃ madhvājyena tu peṣayet // | Kontext |
| RArṇ, 14, 70.1 |
| ekīkṛtya tu taddhāmyaṃ rase jīrṇe tu jārayet / | Kontext |
| RArṇ, 14, 89.2 |
| ekīkṛtyātha saṃmardya krāmaṇena sahaikataḥ // | Kontext |
| RArṇ, 14, 117.2 |
| ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam // | Kontext |
| RArṇ, 14, 130.3 |
| ekīkṛtyātha tat sarvaṃ vajrīkṣīreṇa peṣayet // | Kontext |
| RArṇ, 14, 132.2 |
| gandhakasya palaṃ caikam ekīkṛtyātha mardayet // | Kontext |
| RArṇ, 14, 150.2 |
| ekīkṛtyātha saṃmardya vajraṃ tenaiva vedhayet // | Kontext |
| RArṇ, 15, 63.5 |
| ekīkṛtyātha saṃmardya dhuttūrasya rasena ca / | Kontext |
| RArṇ, 15, 89.2 |
| ekīkṛtya tathā khalle mardayitvā yathāvidhi / | Kontext |
| RArṇ, 15, 107.2 |
| ekīkṛtyātha saṃmardya unmattakarasena ca / | Kontext |
| RArṇ, 15, 111.1 |
| ekīkṛtyātha saṃmardya unmattakarasena ca / | Kontext |
| RArṇ, 15, 113.2 |
| ekīkṛtyātha saṃmardya dhuttūrakarasena ca / | Kontext |
| RArṇ, 15, 116.2 |
| sūtakasya palaikaṃ tu sarvamekīkṛtaṃ priye // | Kontext |
| RArṇ, 16, 61.2 |
| ekīkṛtyātha saṃmardya kanakasya rasena ca / | Kontext |
| RArṇ, 17, 70.2 |
| ekīkṛtyātha saṃmardya gavyakṣīreṇa pācayet // | Kontext |
| RArṇ, 17, 163.2 |
| ekīkṛtya samāvartya chāgamūtre niṣecayet / | Kontext |
| RCint, 4, 33.1 |
| ekīkṛtya lohapātre pācayenmṛdunāgninā / | Kontext |
| RHT, 18, 51.2 |
| ekīkṛtvā puṭayetpacen mātārasenaiva // | Kontext |
| RKDh, 1, 1, 103.3 |
| paścāllohadaṇḍenaikīkṛtya karaṇīyam / | Kontext |
| RMañj, 5, 46.2 |
| tata ekīkṛtaṃ sarvaṃ bhavedaṅgāravarṇakam // | Kontext |
| RMañj, 6, 37.1 |
| pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet / | Kontext |
| RMañj, 6, 220.2 |
| ekīkṛtya pibettoyaṃ hanti mehaṃ cirotthitam // | Kontext |
| RMañj, 6, 259.1 |
| palaikaṃ mūrchitaṃ sūtam ekīkṛtvā ca bhakṣayet / | Kontext |
| RPSudh, 1, 21.1 |
| sarva ekīkṛtā eva sarvakāryakarāḥ sadā / | Kontext |
| RPSudh, 1, 124.1 |
| ekīkṛtya vasāmeṣām evaṃ tailaṃ tu sāraṇam / | Kontext |
| RRÅ, R.kh., 6, 41.2 |
| ekīkṛtya lauhapātre pācayenmṛduvahninā // | Kontext |
| RRÅ, V.kh., 13, 13.2 |
| ekīkṛtya dhamettadvatsattvaṃ tattatsamāharet // | Kontext |
| RRÅ, V.kh., 19, 66.1 |
| nistvaṅmāṣā paladvaṃdvam ekīkṛtya prapeṣayet / | Kontext |
| RRÅ, V.kh., 20, 80.1 |
| ekīkṛtya samāvartya tena patrāṇi kārayet / | Kontext |
| RRÅ, V.kh., 7, 60.1 |
| tattulyaṃ mākṣikaṃ śuddhamekīkṛtya vimardayet / | Kontext |
| RRÅ, V.kh., 7, 90.1 |
| ekīkṛtya dhamettāvadyāvatsvarṇāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 9, 10.1 |
| ekīkṛtya tu tanmardyaṃ dinamamlena kenacit / | Kontext |
| RRS, 5, 243.2 |
| kāntapāṣāṇacūrṇaṃ ca ekīkṛtya nirodhayet / | Kontext |
| ŚdhSaṃh, 2, 12, 149.2 |
| pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet // | Kontext |
| ŚdhSaṃh, 2, 12, 203.1 |
| palaikaṃ mūrchitaṃ sūtamekīkṛtya tu bhakṣayet / | Kontext |
| ŚdhSaṃh, 2, 12, 207.2 |
| ekīkṛtya pibeccānu hanti mehaṃ ciraṃtanam // | Kontext |
| ŚdhSaṃh, 2, 12, 209.2 |
| pratyekamaṣṭabhāgaṃ syādekīkṛtya vicūrṇayet // | Kontext |