| ÅK, 2, 1, 220.1 | |
| sattvaṃ bhūnāgajaṃ kṣvelayakṣarākṣasamṛtyujit / | Kontext | 
| RAdhy, 1, 29.1 | |
| sūryāṅko bandhakṛt prokto yakṣasaṃsthas tu sāraṇaḥ / | Kontext | 
| RCint, 8, 172.2 | |
| oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye suraguruvidyāmahābalāya svāhā / | Kontext | 
| RRS, 11, 41.2 | |
| pātayed athavā devi vraṇaghno yakṣalocanaiḥ // | Kontext | 
| RRS, 7, 2.1 | |
| yakṣatryakṣasahasrākṣadigvibhāge suśobhane / | Kontext |