| BhPr, 1, 8, 101.1 | 
	| gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam / | Kontext | 
	| BhPr, 1, 8, 141.1 | 
	| sphaṭī ca sphaṭikā proktā śvetā śubhrā ca raṅgadā / | Kontext | 
	| BhPr, 1, 8, 142.1 | 
	| sphaṭikā tu kaṣāyoṣṇā vātapittakaphavraṇān / | Kontext | 
	| BhPr, 1, 8, 154.2 | 
	| sphaṭikāyā guṇāḥ sarve saurāṣṭryā api kīrtitāḥ // | Kontext | 
	| BhPr, 2, 3, 182.2 | 
	| iṣṭikāṃ khaṭikāṃ tadvatsphaṭikāṃ sindhujanma ca // | Kontext | 
	| MPālNigh, 4, 46.1 | 
	| sphaṭikākhyā mṛtā bāṣpī kakṣī saurāṣṭrasambhavā / | Kontext | 
	| MPālNigh, 4, 47.1 | 
	| sphaṭikākhyā kaṣāyoṣṇā kaphapittaviṣavraṇān / | Kontext | 
	| RAdhy, 1, 254.2 | 
	| sphaṭikaṣṭaṅkaṇakṣāras tasya khoṭās tu sūkṣmakāḥ // | Kontext | 
	| RājNigh, 13, 117.1 | 
	| sphaṭī ca sphaṭikī proktā śvetā śubhrā ca raṅgadā / | Kontext | 
	| RCūM, 11, 50.1 | 
	| phaṭikā phullikā ceti dvividhā parikīrtitā / | Kontext | 
	| RCūM, 14, 156.1 | 
	| kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak / | Kontext | 
	| RMañj, 2, 23.1 | 
	| navasāraṃ dhūmasāraṃ sphaṭikīṃ yāmamātrake / | Kontext | 
	| RPSudh, 3, 6.2 | 
	| pṛthagimāśca catuṣpalabhāgikāḥ sphaṭikaśuddhapalāṣṭakasaṃmitāḥ // | Kontext | 
	| RSK, 1, 42.1 | 
	| prottānakharpare cullyāṃ sphaṭikālepite kṣipet / | Kontext |