| ÅK, 2, 1, 129.2 |
| lohasaṃdhānakaraṇaṃ tatsamaṃ tatra nikṣipet // | Kontext |
| ÅK, 2, 1, 150.2 |
| dhānyābhrakaraṇaṃ sattvapātanaṃ nirmalakriyā // | Kontext |
| RAdhy, 1, 276.1 |
| atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam / | Kontext |
| RCint, 3, 204.2 |
| samādhikaraṇaṃ tasya krāmaṇaṃ paramaṃ matam // | Kontext |
| RCint, 6, 71.4 |
| kṣīṇānāṃ puṣṭikāri sphuṭam atikaraṇaṃ kāraṇaṃ vīryavṛddheḥ // | Kontext |
| RCint, 8, 238.1 |
| karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām / | Kontext |
| RCint, 8, 268.2 |
| vīryadārḍhyakaraṇaṃ kamanīyaṃ drāvaṇaṃ nidhuvane vanitānām // | Kontext |
| RCūM, 16, 11.0 |
| abhreṇaikatvakaraṇaṃ lohānāṃ parikathyate // | Kontext |
| RCūM, 3, 8.1 |
| karaṇāni vicitrāṇi sarvāṇyapi samāharet / | Kontext |
| RHT, 14, 1.2 |
| kartavyaṃ tatkaraṇaṃ yasmātkhalu jāyate hema // | Kontext |
| RHT, 5, 23.1 |
| samagarbhe drutikaraṇaṃ hemno vakṣyāmyahaṃ paraṃ yogam / | Kontext |
| RKDh, 1, 1, 103.1 |
| tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe / | Kontext |
| RMañj, 1, 36.2 |
| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Kontext |
| RRÅ, V.kh., 16, 121.2 |
| dṛṣṭvānubhūya sakalaṃ sukhasādhyayogaiḥ samyak suvarṇakaraṇaṃ gaditaṃ sudhīnām // | Kontext |
| RRÅ, V.kh., 19, 1.2 |
| ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām // | Kontext |
| RRÅ, V.kh., 2, 54.2 |
| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Kontext |
| RRÅ, V.kh., 3, 18.2 |
| maustikaṃ viṣavargaḥ syāt mūṣākaraṇamucyate / | Kontext |
| RRÅ, V.kh., 4, 1.2 |
| yaddṛṣṭaṃ sulabhaṃ suvarṇakaraṇaṃ tārasya saṃraṃjanāt / | Kontext |
| RRS, 7, 7.2 |
| karaṇāni vicitrāṇi dravyāṇyapi samāharet // | Kontext |
| RRS, 8, 93.2 |
| suvarṇatvādikaraṇaṃ kuntavedhaḥ sa ucyate // | Kontext |