| ÅK, 1, 25, 49.1 |
| svato lakṣaguṇāṃ haimīṃ śalākāṃ grasate dhruvam / | Kontext |
| ÅK, 1, 26, 78.2 |
| tiryaglohaśalākāṃ ca tasmiṃstiryagvinikṣipet // | Kontext |
| RArṇ, 11, 124.2 |
| tataḥ śalākayā grāsān agnistho grasate rasaḥ // | Kontext |
| RArṇ, 11, 149.1 |
| agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt / | Kontext |
| RArṇ, 11, 203.0 |
| śalākājāraṇādvāpi mūrtibandhatvamiṣyate // | Kontext |
| RArṇ, 14, 124.2 |
| siddhaṃ bhasma bhavellohaśalākena ca cālayet // | Kontext |
| RArṇ, 17, 160.2 |
| vāpayet siddhasūtena śalākāṃ caiva cālayet // | Kontext |
| RCūM, 14, 200.1 |
| kumbhasya ca talacchidre śalākāmāyasīṃ kṣipet / | Kontext |
| RCūM, 3, 16.2 |
| vaiṇavībhiḥ śalākābhinirmitā grathitā guṇaiḥ // | Kontext |
| RCūM, 4, 51.1 |
| svato lakṣaguṇāṃ haimīṃ śalākāṃ grasati dhruvam / | Kontext |
| RCūM, 5, 80.1 |
| tiryaglohaśalākāśca tanvīstiryag vinikṣipet / | Kontext |
| RHT, 5, 10.2 |
| lohaśalākā yojyāstatrāpi ca hemapatrāṇi // | Kontext |
| RKDh, 1, 1, 68.2 |
| tatra kṣiptvā gandhacūrṇaṃ taptatīkṣṇaśalākayā // | Kontext |
| RKDh, 1, 1, 120.1 |
| tiryaglohaṃ śalākāśca tanvīstiryag vinikṣipet / | Kontext |
| RPSudh, 6, 78.1 |
| pravālābhaḥ śalākāḍhyaḥ uttamo haṃsapākakaḥ / | Kontext |
| RRÅ, V.kh., 19, 53.2 |
| chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet // | Kontext |
| RRS, 7, 9.2 |
| cālanī ca kaṭatrāṇi śalākā hi ca kuṇḍalī // | Kontext |
| RRS, 7, 10.2 |
| vaiṇavībhiḥ śalākābhirnirmitā grathitā guṇaiḥ / | Kontext |
| RRS, 9, 68.1 |
| tiryaglohaśalākāśca tanvīstiryag vinikṣipet / | Kontext |