| RArṇ, 10, 14.1 |
| anyā jīvagatirdevi jīvo'ṇḍādiva niṣkramet / | Kontext |
| RArṇ, 10, 14.1 |
| anyā jīvagatirdevi jīvo'ṇḍādiva niṣkramet / | Kontext |
| RArṇ, 10, 14.2 |
| sa tāvajjīvayejjīvaṃ tena jīvo rasaḥ smṛtaḥ // | Kontext |
| RArṇ, 6, 108.1 |
| mātṛvāhakajīvasya madhye vajraṃ vinikṣipet / | Kontext |
| RArṇ, 7, 95.2 |
| evaṃ śilābhyo jīvebhyo mṛdbhyaḥ sattvaṃ prajāyate // | Kontext |
| RCūM, 3, 11.1 |
| trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā / | Kontext |
| RRÅ, V.kh., 3, 49.1 |
| mātṛvāhakajīvasya madhye vajraṃ vinikṣipet / | Kontext |
| RRÅ, V.kh., 3, 51.1 |
| mātṛvāhakajīve vā kṣiptvā paktvā ca pūrvavat / | Kontext |
| RRÅ, V.kh., 4, 112.2 |
| tulyairbhūnāgajīvairvā gandhakena samena vā // | Kontext |
| RRS, 11, 107.2 |
| liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ // | Kontext |
| RRS, 11, 113.2 |
| sajīvaṃ marditaṃ yantre pācitaṃ mriyate dhruvam // | Kontext |
| RRS, 7, 14.2 |
| trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā / | Kontext |