| ÅK, 2, 1, 213.2 |
| gomūtragandhi kṛṣṇaṃ guggulukābhaṃ saśarkaraṃ mṛtsnam / | Kontext |
| BhPr, 1, 8, 81.1 |
| chedi yogavahaṃ hanti kaphamehāśmaśarkarāḥ / | Kontext |
| BhPr, 1, 8, 134.2 |
| malānubandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt // | Kontext |
| BhPr, 1, 8, 149.1 |
| vālukā sikatā proktā śarkarā retajāpi ca / | Kontext |
| BhPr, 2, 3, 144.2 |
| rasāyanaṃ yogavāhi śleṣmamehāśmaśarkarāḥ // | Kontext |
| BhPr, 2, 3, 230.2 |
| malasya bandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt // | Kontext |
| KaiNigh, 2, 126.1 |
| ahṛdyā ghnanti gulmārśaḥśarkarāśmarīpīnasān / | Kontext |
| RAdhy, 1, 469.1 |
| madhvājyaṃ dadhi dugdhaṃ ca śarkarā ceti pañcamī / | Kontext |
| RArṇ, 17, 70.1 |
| tat kalkaṃ madhusaṃyuktaṃ śarkarāṭaṅkaṇānvitam / | Kontext |
| RājNigh, 13, 171.2 |
| vicchāyaṃ śarkarāṅgābhaṃ puṣparāgaṃ sadoṣakam // | Kontext |
| RājNigh, 13, 182.1 |
| mṛccharkarāśmakalilo vicchāyo malino laghuḥ / | Kontext |
| RājNigh, 13, 189.2 |
| vicchāyaṃ śarkarāgāraṃ gomedaṃ vibudhas tyajet // | Kontext |
| RCint, 6, 33.2 |
| sitaśarkarāpyevaṃ puṭadāne mṛtirbhavet // | Kontext |
| RCūM, 3, 11.2 |
| śikhitrā govaraṃ caiva śarkarā ca sitopalā // | Kontext |
| RCūM, 5, 100.1 |
| mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā / | Kontext |
| RKDh, 1, 1, 173.1 |
| lohakiṭṭaṃ tuṣā dagdhā śukticūrṇaṃ saśarkaram / | Kontext |
| RMañj, 6, 53.1 |
| śarkarā dadhibhaktaṃ ca pathyaṃ deyaṃ prayatnataḥ / | Kontext |
| RMañj, 6, 55.1 |
| saindhavaṃ maricaṃ ciñcātvagbhasmāpi ca śarkarāḥ / | Kontext |
| RMañj, 6, 176.2 |
| kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret // | Kontext |
| RMañj, 6, 294.1 |
| sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitaṃ dadet / | Kontext |
| RMañj, 6, 306.1 |
| samūlaṃ vānarībījaṃ muśalī śarkarāsamam / | Kontext |
| RPSudh, 2, 51.2 |
| śarkarālaśunābhyāṃ ca rāmaṭhena ca saṃyutam // | Kontext |
| RRÅ, R.kh., 8, 55.1 |
| sitaśarkarayāpyevaṃ puṭatraye mṛtaṃ bhavet / | Kontext |
| RRÅ, V.kh., 3, 121.2 |
| sitaśarkarayā pañcapuṭaṃ deyaṃ mṛtaṃ bhavet // | Kontext |
| RRS, 10, 6.1 |
| mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā / | Kontext |
| RRS, 11, 133.2 |
| tṛṣṇāyāṃ nārikelāmbu mudgaṃ saśarkaram // | Kontext |
| RRS, 11, 134.2 |
| rasavīryavivṛddhyarthaṃ dadhikṣīrekṣuśarkarāḥ / | Kontext |
| RRS, 7, 14.3 |
| śikhitrā govaraṃ caiva śarkarā ca sitopalā // | Kontext |
| ŚdhSaṃh, 2, 12, 74.2 |
| rasāccej jāyate tāpastadā śarkarayā yutam // | Kontext |
| ŚdhSaṃh, 2, 12, 76.1 |
| arucau nistuṣaṃ dhānyaṃ ghṛtabhṛṣṭaṃ saśarkaram / | Kontext |
| ŚdhSaṃh, 2, 12, 77.1 |
| uśīravāsakakvāthaṃ dadyātsamadhuśarkaram / | Kontext |
| ŚdhSaṃh, 2, 12, 81.1 |
| dūrvāyāḥ svarasaṃ nasye pradadyāccharkarāyutam / | Kontext |
| ŚdhSaṃh, 2, 12, 81.2 |
| kolamajjā kaṇā barhipakṣabhasma saśarkaram // | Kontext |
| ŚdhSaṃh, 2, 12, 265.2 |
| sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitāṃ pibet // | Kontext |