| ÅK, 1, 25, 35.2 |
| niryātaṃ mardanādvastrāddhānyābhramiti kathyate // | Kontext |
| ÅK, 1, 25, 83.1 |
| peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam / | Kontext |
| ÅK, 1, 25, 83.2 |
| mardanādiṣṭabhaiṣajyair naṣṭapiṣṭitvakārakam // | Kontext |
| ÅK, 1, 26, 1.2 |
| khalvayantraṃ dvidhā proktaṃ mardanādikakarmaṇi // | Kontext |
| ÅK, 1, 26, 3.1 |
| khalvayantraṃ dvidhā proktaṃ rasādimukhamardane / | Kontext |
| ÅK, 1, 26, 5.1 |
| khalvapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasamardane / | Kontext |
| ÅK, 1, 26, 7.1 |
| ayaṃ hi vartulaḥ khalvo mardane'tisukhapradaḥ / | Kontext |
| ÅK, 2, 1, 157.2 |
| puṭaṃ kuryāttato'mlena secanaṃ mardanaṃ punaḥ // | Kontext |
| ÅK, 2, 1, 179.1 |
| gharmapākaṃ mardanaṃ ca sthālīpākaṃ puṭaṃ kramāt / | Kontext |
| BhPr, 2, 3, 156.2 |
| svedāttīvro bhavetsūto mardanācca sunirmalaḥ // | Kontext |
| RAdhy, 1, 26.2 |
| dvitīyo mardano nāma tṛtīyaḥ śodhano mataḥ // | Kontext |
| RAdhy, 1, 112.1 |
| mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu / | Kontext |
| RAdhy, 1, 145.2 |
| pattrābhram abhracūrṇaṃ vā vanyaṃ taptena lohacūrṇena piṣṭiḥ syānmardane rase // | Kontext |
| RAdhy, 1, 394.1 |
| vāraṃ vāraṃ ca prakṣepyo mardane naimbuko rasaḥ / | Kontext |
| RArṇ, 10, 10.1 |
| svedanaṃ mardanaṃ caiva cāraṇaṃ jāraṇaṃ tathā / | Kontext |
| RArṇ, 10, 11.1 |
| tīvratvaṃ jāyate svedāt amalatvaṃ ca mardanāt / | Kontext |
| RArṇ, 10, 24.2 |
| svedanaṃ ca tataḥ karma dīyamānasya mardanam // | Kontext |
| RArṇ, 11, 4.2 |
| mardanaṃ vandanaṃ tasya grāsaḥ pūjā vidhīyate // | Kontext |
| RArṇ, 11, 41.2 |
| mardanājjāyate piṣṭī nātra kāryā vicāraṇā // | Kontext |
| RArṇ, 11, 49.0 |
| pūrvābhiṣekayogena garbhe dravati mardanāt // | Kontext |
| RArṇ, 12, 30.1 |
| dvisaptāhaṃ rase tasyā mardanādvaravarṇini / | Kontext |
| RArṇ, 12, 61.2 |
| rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru // | Kontext |
| RArṇ, 12, 299.1 |
| tatsiddhatailenābhyaṅgaṃ mardanaṃ cāpi kārayet / | Kontext |
| RArṇ, 15, 41.2 |
| mardanaṃ svedanaṃ caiva pūrvavacchuddhamānasaḥ // | Kontext |
| RArṇ, 16, 102.2 |
| mardanaṃ svedanaṃ kuryāttrivārānevameva ca // | Kontext |
| RArṇ, 5, 21.2 |
| mriyate badhyate caiva rasaḥ svedanamardanāt // | Kontext |
| RCint, 3, 3.2 |
| no preview | Kontext |
| RCint, 3, 10.1 |
| maladoṣāpanuttyarthaṃ mardanotthāpane śubhe / | Kontext |
| RCint, 3, 44.1 |
| mardanaṃ vandanaṃ caiva grāsaḥ pūjā vidhīyate / | Kontext |
| RCint, 4, 22.0 |
| taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam // | Kontext |
| RCint, 8, 164.1 |
| maṇḍūkaparṇikāyāḥ pūrvarasenaiva mardanaṃ kuryāt / | Kontext |
| RCūM, 10, 39.2 |
| mardane mardane samyak śoṣayedraviraśmibhiḥ // | Kontext |
| RCūM, 10, 39.2 |
| mardane mardane samyak śoṣayedraviraśmibhiḥ // | Kontext |
| RCūM, 15, 28.1 |
| sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam / | Kontext |
| RCūM, 15, 31.1 |
| svedamardanamūrcchābhiḥ saptavārordhvapātanaiḥ / | Kontext |
| RCūM, 15, 32.1 |
| svedanaṃ mardanaṃ tadvatsaptavārān vimūrcchanam / | Kontext |
| RCūM, 15, 33.1 |
| mardanasvedasaṃnyāsaiḥ śudhyatīti dineśvaraḥ / | Kontext |
| RCūM, 15, 34.1 |
| svedanaṃ mardanaṃ mūrcchā pratyutthānaṃ ca pātanam / | Kontext |
| RCūM, 15, 39.1 |
| vyoṣasaubhāgyasaṃyuktalakucadrāvamardanāt / | Kontext |
| RCūM, 16, 28.1 |
| mardanoktavidhānena yāmamātraṃ vimardayet / | Kontext |
| RCūM, 4, 37.2 |
| niryātaṃ mardanādvastrāddhānyābhramiti kathyate // | Kontext |
| RCūM, 4, 83.2 |
| peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam // | Kontext |
| RCūM, 4, 84.1 |
| mardanoddiṣṭabhaiṣajyairnaṣṭapiṣṭatvakārakam / | Kontext |
| RCūM, 5, 5.1 |
| khalvayantraṃ tridhā proktaṃ mardanādikakarmaṇi / | Kontext |
| RHT, 2, 1.1 |
| svedanamardanamūrchotthāpanapātananirodhaniyamāśca / | Kontext |
| RHT, 2, 4.2 |
| rasaṣoḍaśāṃśamānaiḥ sakāñjikairmardanaṃ tridinam // | Kontext |
| RHT, 2, 16.1 |
| mardanamūrchanapātaiḥ kadarthito bhajati mandavīryatvāt / | Kontext |
| RHT, 5, 34.1 |
| jñātvā bījabalābalamardanayogaṃ kṛtaṃ ca rasarāje / | Kontext |
| RHT, 6, 6.1 |
| itthaṃ ca śoṣitajalaḥ karamardanataḥ sunirmalībhūtaḥ / | Kontext |
| RHT, 6, 18.1 |
| svedanato mardanataḥ kacchapayantrasthito raso jarati / | Kontext |
| RKDh, 1, 1, 17.1 |
| khalvayantraṃ tridhā proktam mardanādiṣu karmasu / | Kontext |
| RKDh, 1, 2, 26.2 |
| atra sūryapuṭāni prātaḥkālād ārabhya sandhyāparyantaṃ śuṣkamardanena saṃpādanīyāni / | Kontext |
| RKDh, 1, 2, 26.4 |
| lohakarmaṇi bhāvanāyāṃ niyamo nāsti mardanasyaiva bhasmasaṃpādakatvāt / | Kontext |
| RPSudh, 1, 23.1 |
| svedanaṃ mardanaṃ caiva mūrcchanaṃ syāttadutthitam / | Kontext |
| RPSudh, 1, 154.2 |
| mardanāttīkṣṇacūrṇena rañjayetsūtakaṃ sadā // | Kontext |
| RRÅ, R.kh., 6, 38.2 |
| gharmapākaṃ mardanaṃ ca puṭaṃ caivam anukramāt // | Kontext |
| RRÅ, V.kh., 11, 2.1 |
| svedanaṃ mardanaṃ mūrchotthāpanaṃ pātanaṃ tridhā / | Kontext |
| RRÅ, V.kh., 11, 24.3 |
| ityevaṃ saptadhā kuryānmardanaṃ pātanaṃ kramāt // | Kontext |
| RRÅ, V.kh., 12, 32.2 |
| khalvapītaṃ raso liṅgaṃ mardanaṃ mārjanaṃ smṛtam // | Kontext |
| RRÅ, V.kh., 12, 41.1 |
| kramād eṣāṃ dravaireva mardanaṃ puṭapācanam / | Kontext |
| RRÅ, V.kh., 15, 4.3 |
| etad bījaṃ dravatyeva rasagarbhe tu mardanāt // | Kontext |
| RRÅ, V.kh., 15, 7.2 |
| etadbījaṃ rasendrasya garbhe dravati mardanāt // | Kontext |
| RRÅ, V.kh., 15, 10.2 |
| etadbījaṃ rasendrasya garbhe dravati mardanāt // | Kontext |
| RRÅ, V.kh., 15, 119.1 |
| garbhadrāvaṇayogaṃ vā dattvā dravati mardanāt / | Kontext |
| RRÅ, V.kh., 16, 50.2 |
| evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam // | Kontext |
| RRÅ, V.kh., 18, 9.2 |
| pūrvavanmardanenaiva milanti drutayo rase // | Kontext |
| RRÅ, V.kh., 18, 151.1 |
| dvyaṅgulyāṃ mardanenaiva gharme carati tatkṣaṇāt / | Kontext |
| RRÅ, V.kh., 3, 17.2 |
| mardanātsvedanātsūto mriyate badhyate'pi ca // | Kontext |
| RRÅ, V.kh., 4, 69.2 |
| mardanādipuṭāntāni tārāriṣṭakarāṇi vai // | Kontext |
| RRÅ, V.kh., 4, 72.1 |
| siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam / | Kontext |
| RRÅ, V.kh., 4, 79.1 |
| andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam / | Kontext |
| RRÅ, V.kh., 4, 137.2 |
| mardanādipuṭāntāni tārāriṣṭakarāṇi vai // | Kontext |
| RRÅ, V.kh., 4, 140.1 |
| siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam / | Kontext |
| RRÅ, V.kh., 4, 144.1 |
| andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam / | Kontext |
| RRÅ, V.kh., 5, 3.2 |
| siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam // | Kontext |
| RRÅ, V.kh., 5, 11.2 |
| mardanaṃ puṭapākaṃ ca pūrvavat kārayet kramāt // | Kontext |
| RRÅ, V.kh., 5, 24.1 |
| ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam / | Kontext |
| RRÅ, V.kh., 6, 85.2 |
| kuṇḍagolakasaṃyuktaṃ mardanātpiṣṭikā bhavet // | Kontext |
| RRÅ, V.kh., 6, 123.2 |
| evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam // | Kontext |
| RRÅ, V.kh., 7, 95.2 |
| drutasūtaṃ krameṇaiva mardanaṃ ca puṭaṃ tathā // | Kontext |
| RRÅ, V.kh., 8, 4.1 |
| ityevaṃ saptadhā kuryāt khoṭaṃ pākaṃ ca mardanam / | Kontext |
| RRÅ, V.kh., 8, 48.2 |
| drutasūtaṃ pradātavyaṃ mardanaṃ ca puṭaṃ kramāt // | Kontext |
| RRS, 11, 15.1 |
| syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni / | Kontext |
| RRS, 11, 33.2 |
| mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet // | Kontext |
| RRS, 11, 47.0 |
| mardanair mūrchanaiḥ pātair mandaḥ śānto bhaved rasaḥ // | Kontext |
| RRS, 11, 115.2 |
| mardanapuṭanavidhānātsūtaṃ bhasmīkarotyeva // | Kontext |
| RRS, 2, 21.2 |
| niryātaṃ mardanādvastrāddhānyābhramiti kathyate // | Kontext |
| RRS, 2, 29.2 |
| mardane mardane samyakśoṣayedraviraśmibhiḥ // | Kontext |
| RRS, 2, 29.2 |
| mardane mardane samyakśoṣayedraviraśmibhiḥ // | Kontext |
| RRS, 8, 35.2 |
| niryātaṃ mardanādvastrāddhānyābhramiti kathyate // | Kontext |
| RRS, 8, 50.0 |
| dravyayor mardanādhmānād dvaṃdvānaṃ parikīrtitam // | Kontext |
| RRS, 8, 63.2 |
| peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam // | Kontext |
| RRS, 8, 64.1 |
| mardanādiṣṭabhaiṣajyair naṣṭapiṣṭatvakārakam / | Kontext |
| RRS, 9, 12.1 |
| svedanato mardanataḥ kacchapayantrasthito raso jarati / | Kontext |
| RRS, 9, 79.0 |
| khallayantraṃ tridhā proktaṃ rasādisukhamardane // | Kontext |
| RRS, 9, 84.2 |
| ayaṃ tu vartulaḥ khallo mardane'tisukhapradaḥ // | Kontext |
| RSK, 1, 42.2 |
| punarnavārase pakvo mardanānmriyate rasaḥ // | Kontext |