| RAdhy, 1, 205.2 |
| ākāśe siddhavidyasya mṛto jīvati tatkṣaṇāt // | Kontext |
| RArṇ, 1, 46.1 |
| rasavidyā parā vidyā trailokye 'pi sudurlabhā / | Kontext |
| RArṇ, 1, 46.1 |
| rasavidyā parā vidyā trailokye 'pi sudurlabhā / | Kontext |
| RArṇ, 12, 148.0 |
| tathāca śatavedhi syād vidyāratnam anuttamam // | Kontext |
| RArṇ, 12, 234.1 |
| mayā saṃjīvanī vidyā dattā codakarūpiṇī / | Kontext |
| RArṇ, 7, 1.3 |
| anyacca tādṛśaṃ deva rasavidyopakārakam // | Kontext |
| RCint, 8, 172.2 |
| oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye suraguruvidyāmahābalāya svāhā / | Kontext |
| RCūM, 3, 14.2 |
| tatropayogi yaccānyattatsarvaṃ paravidyayā // | Kontext |
| RCūM, 3, 30.1 |
| bhūtatrāsanavidyāśca te yojyāḥ balisādhane / | Kontext |
| RMañj, 1, 3.2 |
| tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ / | Kontext |
| RMañj, 1, 10.1 |
| vidyāṃ gṛhītumicchanti cauryacchadmabalādinā / | Kontext |
| RMañj, 1, 12.2 |
| etallakṣaṇasaṃyukto rasavidyāgururbhavet // | Kontext |
| RMañj, 4, 29.2 |
| vidyaiṣā smṛtimātreṇa naśyante sapta japtena toyena prokṣayet kālacoditam // | Kontext |
| RRÅ, R.kh., 8, 31.0 |
| buddhividyāsmṛtikaraṃ viṣahāri rasāyanam // | Kontext |
| RRÅ, V.kh., 1, 14.2 |
| evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet // | Kontext |
| RRÅ, V.kh., 1, 19.1 |
| vidyāṃ gṛhītumicchanti cauryeṇa ca balācchalāt / | Kontext |
| RRÅ, V.kh., 1, 21.2 |
| tathā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye // | Kontext |
| RRÅ, V.kh., 1, 36.2 |
| namo dvādaśaiteṣāṃ kāmavidyā rasāṅkuśā // | Kontext |
| RRÅ, V.kh., 1, 50.1 |
| aghoramaṅkuśīṃ vidyāṃ dadyācchiṣyāya sadguruḥ / | Kontext |
| RRS, 7, 22.2 |
| tatropayogi yaccānyattatsarvaṃ paravidyayā // | Kontext |
| RRS, 7, 31.2 |
| bhūtatrāsanavidyāśca te yojyā balisādhane // | Kontext |
| ŚdhSaṃh, 2, 11, 20.2 |
| buddhividyāsmṛtikaraṃ viṣahāri rasāyanam // | Kontext |