| ÅK, 2, 1, 265.1 |
| kāsīsaṃ trividhaṃ śubhraṃ kṛṣṇaṃ pītamiti smṛtam / | Kontext |
| KaiNigh, 2, 36.1 |
| anyattārodbhavaṃ śubhraṃ tārajaṃ rajatopamam / | Kontext |
| RArṇ, 16, 55.0 |
| ūrdhvādhastvandhamūṣāyāṃ śubhraṃ hemadalaṃ bhavet // | Kontext |
| RCūM, 11, 46.1 |
| kūpīkaṇṭhe sthitaṃ sattvaṃ śubhraṃ śīte samāharet / | Kontext |
| RCūM, 11, 51.2 |
| nirbhārā śubhravarṇā ca snigdhā sāmlā parā matā / | Kontext |
| RCūM, 12, 9.2 |
| ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet // | Kontext |
| RCūM, 12, 12.2 |
| nirbhāraṃ śubhravarṇaṃ ca pravālaṃ neṣyate'ṣṭadhā // | Kontext |
| RCūM, 12, 51.1 |
| vaiḍūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam / | Kontext |
| RCūM, 12, 51.2 |
| bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam // | Kontext |
| RMañj, 4, 6.1 |
| śaṃkhanābhaṃ śaṃkhavarṇaṃ śubhravarṇaṃ sumaṅgalam / | Kontext |
| RPSudh, 2, 49.2 |
| sarvakāryakaraṃ śubhraṃ rañjitaṃ vedhakṛdbhavet // | Kontext |
| RPSudh, 2, 99.1 |
| baddhaṃ sūtavaraṃ grāhyaṃ śubhraṃ caṃdraprabhānibham / | Kontext |
| RPSudh, 4, 79.2 |
| yacchuddhaṃ saralaṃ śubhraṃ khuraṃ tadabhidhīyate // | Kontext |
| RPSudh, 7, 9.1 |
| rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca / | Kontext |
| RPSudh, 7, 49.1 |
| svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā / | Kontext |
| RPSudh, 7, 49.2 |
| yajñopavītopamaśuddhareṣās tisraśca saṃdarśayatīha śubhrāḥ // | Kontext |
| RRÅ, V.kh., 1, 33.0 |
| aṣṭādaśabhujaṃ śubhraṃ pañcavaktraṃ trilocanam // | Kontext |
| RRÅ, V.kh., 13, 18.0 |
| mṛduśubhraṃ bhavetsattvaṃ saptavāraṃ niṣecayet // | Kontext |
| RRÅ, V.kh., 19, 21.1 |
| chidraṃ kṛtvā nibadhyātha suśubhre vastrakhaṇḍake / | Kontext |
| RRÅ, V.kh., 19, 21.2 |
| suśubhraistaṇḍulaiḥ sārdhaṃ kaṇḍayet tadulūkhale // | Kontext |
| RRÅ, V.kh., 19, 28.2 |
| bhavanti tāni śubhrāṇi samyaṅ muktāphalāni vai // | Kontext |
| RRÅ, V.kh., 19, 30.1 |
| tāḥ śubhrāścūrṇayecchlakṣṇam īḍākṣīrādipūrvavat / | Kontext |
| RRÅ, V.kh., 19, 100.2 |
| dinaṃ śubhrapaṭe baddhvā mukhaṃ tasyaiva rakṣayet // | Kontext |
| RRÅ, V.kh., 19, 115.2 |
| yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet // | Kontext |
| RRÅ, V.kh., 19, 117.2 |
| viṃśatyaṃśaṃ kṣipettasmin peṣitaṃ śubhrataṇḍulam // | Kontext |
| RRÅ, V.kh., 19, 119.1 |
| pālāśapuṣpapādāṃśaṃ samyakśubhraṃ ca taṇḍulam / | Kontext |
| RRÅ, V.kh., 8, 143.2 |
| ciñcāranālabhāṇḍe tu śubhraṃ bhavati śaṃkhavat // | Kontext |
| RRS, 3, 65.1 |
| nirbhārā śubhravarṇā ca snigdhā sāmlāparā matā / | Kontext |
| RRS, 3, 132.0 |
| tālavadgrāhayetsattvaṃ śuddhaṃ śubhraṃ prayojayet // | Kontext |
| RRS, 4, 16.2 |
| ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet // | Kontext |
| RRS, 4, 57.1 |
| vaidūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam / | Kontext |
| RRS, 4, 57.2 |
| bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam // | Kontext |
| RSK, 1, 43.1 |
| atejā aguruḥ śubhro lohahā cācalo rasaḥ / | Kontext |