| RArṇ, 12, 325.2 | 
	| tatkālaṃ cittajātānām ūrdhvaṃ bhavati cānilaḥ // | Kontext | 
	| RājNigh, 13, 211.1 | 
	| snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām / | Kontext | 
	| RājNigh, 13, 221.1 | 
	| nityaṃ yasya guṇāḥ kilāntaralasatkalyāṇabhūyas tathā cittākarṣaṇacañcavas tribhuvanaṃ bhūmnā parikurvate / | Kontext | 
	| RCūM, 14, 91.2 | 
	| kṣipraṃ samāharatyeva yūnāṃ cittamivāṅganā // | Kontext | 
	| RCūM, 3, 34.1 | 
	| sandehojjhitacittānāṃ rasaḥ sidhyati nānyathā / | Kontext | 
	| RMañj, 1, 4.1 | 
	| sanmadhuvrataṃ vṛndānāṃ satataṃ cittahāriṇī / | Kontext | 
	| RMañj, 5, 25.2 | 
	| aruciścittasantāpa ete doṣā viṣopamāḥ // | Kontext | 
	| RRS, 7, 35.2 | 
	| saṃdehojjhitacittānāṃ rasaḥ sidhyati sarvadā // | Kontext |