| RCūM, 4, 2.1 | 
	| ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ / | Kontext | 
	| RHT, 5, 43.2 | 
	| pakvaṃ taile vaṭakaṃ nirvaṅgaṃ jāyate nūnam // | Kontext | 
	| RHT, 5, 55.1 | 
	| pāko vaṭakavidhinā kartavyastailayogena / | Kontext | 
	| RMañj, 6, 227.2 | 
	| tailinyo vaṭakāstāsu sarvamekatra cūrṇayet // | Kontext | 
	| RPSudh, 5, 40.2 | 
	| khalagodhūmayoścūrṇaiḥ kārayedvaṭakān śubhān // | Kontext | 
	| RPSudh, 5, 42.2 | 
	| tatkiṭṭaṃ gomayenātha vaṭakānkārayetpunaḥ // | Kontext | 
	| RRĂ…, V.kh., 17, 23.1 | 
	| tatastaṃ vaṭakaṃ kṛtvā chidramūṣāṃ nirudhya ca / | Kontext | 
	| RRS, 8, 2.1 | 
	| ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 68.1 | 
	| saghṛtānmudgavaṭakānvyañjaneṣvavacārayet / | Kontext |