| ÅK, 1, 25, 14.2 |
| sitaṃ hi pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // | Kontext |
| RArṇ, 12, 236.2 |
| nadī godāvarī nāma prasiddhā jāhnavī yathā // | Kontext |
| RArṇ, 12, 261.1 |
| tatra mātāpuraṃ nāma prasiddhaṃ devatāgṛham / | Kontext |
| RājNigh, 13, 220.2 |
| teṣāmayaṃ nivasatiḥ kanakādikānāṃ vargaḥ prasidhyati rasāyanavarganāmnā // | Kontext |
| RCūM, 11, 79.1 |
| puṣpādikāsīsam atiprasiddhaṃ soṣṇaṃ kaṣāyāmlamatīva netryam / | Kontext |
| RCūM, 4, 16.2 |
| sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // | Kontext |
| RMañj, 6, 61.2 |
| jvararājaḥ prasiddho'yamaṣṭajvaravināśakaḥ // | Kontext |
| RMañj, 6, 201.2 |
| kravyādanāmā bhavati prasiddho rasaḥ sumanthānakabhairavoktaḥ / | Kontext |
| RMañj, 6, 202.2 |
| mātrātiriktānyapi sevitāni yāmadvayājjārayati prasiddhaḥ // | Kontext |
| RPSudh, 6, 65.1 |
| puṣpābhidhaṃ ca kāsīsaṃ prasiddhaṃ netrarogahā / | Kontext |
| RRÅ, V.kh., 3, 128.1 |
| vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca / | Kontext |
| RRS, 8, 17.2 |
| sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // | Kontext |
| ŚdhSaṃh, 2, 12, 247.2 |
| prasiddho'yaṃ raso nāmnā saṃnipātasya bhairavaḥ // | Kontext |