| ÅK, 1, 25, 29.1 |
| mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ / | Kontext |
| ÅK, 1, 25, 50.1 |
| guhyanāgo'yamuddiṣṭaḥ śaktisvacchandabhairavaḥ / | Kontext |
| ÅK, 1, 25, 82.2 |
| uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi // | Kontext |
| ÅK, 2, 1, 278.2 |
| tad rasāñjanamuddiṣṭaṃ kaṣāyaṃ kaṭu tiktakam // | Kontext |
| KaiNigh, 2, 130.1 |
| vāmakaḥ kṣāra uddiṣṭo medoghno vastiśodhanaḥ / | Kontext |
| RCūM, 14, 5.2 |
| abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // | Kontext |
| RCūM, 4, 31.2 |
| mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ // | Kontext |
| RCūM, 4, 52.1 |
| guhyamārgo 'yamuddiṣṭo vakti svacchandabhairavaḥ / | Kontext |
| RCūM, 4, 83.1 |
| uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi / | Kontext |
| RCūM, 4, 84.1 |
| mardanoddiṣṭabhaiṣajyairnaṣṭapiṣṭatvakārakam / | Kontext |
| RCūM, 5, 140.2 |
| gārakoṣṭhīyamuddiṣṭā mṛṣṭalohavināśinī // | Kontext |
| RCūM, 9, 24.2 |
| pītavargo'yamuddiṣṭo rasarājasya karmaṇi // | Kontext |
| RKDh, 1, 1, 101.2 |
| pālikā yantramuddiṣṭaṃ rasatantravicakṣaṇaiḥ // | Kontext |
| RPSudh, 10, 8.1 |
| ghāṇikāyantramuddiṣṭaṃ haṃsapākābhidhaṃ tathā / | Kontext |
| RPSudh, 6, 70.1 |
| uddiṣṭaṃ navasārākhyaṃ lavaṇaṃ cullikābhidham / | Kontext |
| RRS, 8, 28.2 |
| mṛtalohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ // | Kontext |