| Ã…K, 2, 1, 47.1 |
| akṣirogapraśamano vṛṣyo viṣagadārtijit / | Kontext |
| Ã…K, 2, 1, 140.1 |
| mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / | Kontext |
| Ã…K, 2, 1, 181.2 |
| tridoṣaghnaṃ balakaraṃ vṛṣyamārogyadaṃ śuci // | Kontext |
| Ã…K, 2, 1, 194.2 |
| śoṇitaṃ masṛṇaṃ snigdhaṃ svādu vṛṣyaṃ himaṃ laghu // | Kontext |
| Ã…K, 2, 1, 215.1 |
| vṛṣyaṃ tridoṣajidbhedi cakṣuṣyaṃ ca rasāyanam / | Kontext |
| Ã…K, 2, 1, 294.1 |
| aphenaṃ sannipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam / | Kontext |
| Ã…K, 2, 1, 308.1 |
| kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā / | Kontext |
| Ã…K, 2, 1, 337.1 |
| saindhavaṃ lavaṇaṃ vṛṣyaṃ cakṣuṣyaṃ dīpanaṃ ruci / | Kontext |
| BhPr, 1, 8, 10.1 |
| suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam / | Kontext |
| BhPr, 1, 8, 59.2 |
| suvarṇamākṣikaṃ svādu tiktaṃ vṛṣyaṃ rasāyanam // | Kontext |
| BhPr, 1, 8, 64.1 |
| svādu pāke rase kiṃcit tiktaṃ vṛṣyaṃ rasāyanam / | Kontext |
| BhPr, 1, 8, 92.1 |
| yogavāhī mahāvṛṣyaḥ sadā dṛṣṭibalapradaḥ / | Kontext |
| BhPr, 1, 8, 184.4 |
| mauktikaṃ śītalaṃ vṛṣyaṃ cakṣuṣyaṃ balapuṣṭidam // | Kontext |
| BhPr, 2, 3, 18.1 |
| suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam / | Kontext |
| BhPr, 2, 3, 115.0 |
| mākṣikaṃ madhuraṃ tiktaṃ svayaṃ vṛṣyaṃ rasāyanam // | Kontext |
| BhPr, 2, 3, 197.1 |
| smṛtyojorūpado vṛṣyo vṛddhikṛddhātuvarddhanaḥ / | Kontext |
| KaiNigh, 2, 4.1 |
| suvarṇaṃ bṛṃhaṇaṃ vṛṣyaṃ kaṣāyaṃ lekhanaṃ himam / | Kontext |
| KaiNigh, 2, 27.1 |
| vayasaḥ sthāpanaṃ vṛṣyaṃ śophakuṣṭhagaraṃ jayet / | Kontext |
| KaiNigh, 2, 37.1 |
| vyavāyī kaṭukaḥ pāke svaryo vṛṣyo rasāyanaḥ / | Kontext |
| KaiNigh, 2, 84.2 |
| medhyo vṛṣyastridoṣaghno garbhāśayaviśodhanaḥ // | Kontext |
| KaiNigh, 2, 100.1 |
| snigdhaṃ rucyaṃ himaṃ vṛṣyaṃ sūkṣmaṃ netryaṃ tridoṣahṛt / | Kontext |
| MPālNigh, 4, 3.0 |
| suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam // | Kontext |
| MPālNigh, 4, 23.2 |
| mākṣikaṃ tuvaraṃ vṛṣyaṃ svaryaṃ laghu rasāyanam // | Kontext |
| RCint, 4, 30.1 |
| vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam / | Kontext |
| RCint, 7, 116.2 |
| kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā / | Kontext |
| RCint, 8, 76.2 |
| gavyābhāve'pyajāyāśca snigdhavṛṣyādibhojanam // | Kontext |
| RCint, 8, 181.2 |
| anyadapi yacca vṛṣyaṃ madhuraṃ panasādikaṃ jyāyaḥ // | Kontext |
| RCint, 8, 241.1 |
| vṛṣyagaṇacūrṇatulyaṃ tat puṭapakvaṃ ghanaṃ sitā dviguṇam / | Kontext |
| RCint, 8, 241.2 |
| vṛṣyātparamativṛṣyaṃ rasāyanaṃ cūrṇaratnamidam // | Kontext |
| RCint, 8, 241.2 |
| vṛṣyātparamativṛṣyaṃ rasāyanaṃ cūrṇaratnamidam // | Kontext |
| RCint, 8, 246.2 |
| balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ // | Kontext |
| RCūM, 10, 2.1 |
| gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam / | Kontext |
| RCūM, 10, 56.2 |
| dīpanaḥ pācano vṛṣyo rājāvartto rasāyanaḥ // | Kontext |
| RCūM, 10, 63.1 |
| āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / | Kontext |
| RCūM, 10, 86.2 |
| marutpittaharo vṛṣyo vimalo'tirasāyanaḥ // | Kontext |
| RCūM, 10, 131.1 |
| mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / | Kontext |
| RCūM, 11, 100.2 |
| kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā // | Kontext |
| RCūM, 11, 109.1 |
| sarvarogaharo vṛṣyo jāraṇāyātiśasyate / | Kontext |
| RCūM, 12, 7.1 |
| māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt / | Kontext |
| RCūM, 12, 10.2 |
| puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam // | Kontext |
| RCūM, 12, 26.1 |
| āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam / | Kontext |
| RCūM, 12, 47.1 |
| kāsaśvāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam / | Kontext |
| RCūM, 13, 18.1 |
| bālānāṃ paramaṃ pathyaṃ vṛṣyamāyuṣyamuttamam / | Kontext |
| RCūM, 13, 39.2 |
| gudagulmārttiśamanaṃ putrīyaṃ vṛṣyamuttamam // | Kontext |
| RCūM, 13, 64.3 |
| paramaṃ vṛṣyamāyuṣyaṃ netryaṃ mukhagadāpaham // | Kontext |
| RCūM, 14, 22.1 |
| snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Kontext |
| RCūM, 14, 23.2 |
| ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // | Kontext |
| RCūM, 14, 38.2 |
| snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam // | Kontext |
| RCūM, 14, 71.2 |
| nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nÂṝṇām // | Kontext |
| RCūM, 14, 123.2 |
| balyaṃ vṛṣyaṃ suputrīyaṃ maṅgalyaṃ dīpanaṃ param // | Kontext |
| RMañj, 3, 34.1 |
| āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī / | Kontext |
| RMañj, 3, 54.2 |
| vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam // | Kontext |
| RMañj, 3, 92.1 |
| kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā / | Kontext |
| RMañj, 5, 11.2 |
| etadrasāyanaṃ balyaṃ vṛṣyaṃ śītaṃ kṣayādihṛt // | Kontext |
| RMañj, 5, 16.1 |
| vṛṣyaṃ rasāyanaṃ balyaṃ cakṣuṣyaṃ kāntidaṃ śuci / | Kontext |
| RPSudh, 5, 57.2 |
| pācano dīpanaścaiva vṛṣyo'nilaviṣāpahaḥ // | Kontext |
| RPSudh, 5, 63.1 |
| āyuḥpradastridoṣaghno vṛṣyaḥ prāṇapradaḥ sadā / | Kontext |
| RPSudh, 5, 102.0 |
| vṛṣyaḥ pittānilaharo rasāyanavaraḥ khalu // | Kontext |
| RPSudh, 6, 75.1 |
| vṛṣyā doṣaharī netryā kaphavātavināśinī / | Kontext |
| RPSudh, 7, 10.1 |
| kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri / | Kontext |
| RPSudh, 7, 44.1 |
| saṃdīpanaṃ śvāsaharaṃ ca vṛṣyaṃ doṣatrayonmūlanakaṃ viṣaghnam / | Kontext |
| RRS, 2, 2.2 |
| gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam / | Kontext |
| RRS, 2, 54.1 |
| āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / | Kontext |
| RRS, 2, 77.1 |
| mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / | Kontext |
| RRS, 2, 90.2 |
| marutpittaharo vṛṣyo vimalo 'tirasāyanaḥ // | Kontext |
| RRS, 2, 138.2 |
| tridoṣaghno 'tivṛṣyaśca rasabandhavidhāyakaḥ // | Kontext |
| RRS, 3, 139.2 |
| kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā / | Kontext |
| RRS, 3, 150.2 |
| sarvarogaharo vṛṣyo jāraṇāyātiśasyate // | Kontext |
| RRS, 3, 160.2 |
| dīpanaḥ pācano vṛṣyo rājāvarto rasāyanaḥ // | Kontext |
| RRS, 4, 13.1 |
| māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtinut / | Kontext |
| RRS, 4, 17.2 |
| puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam // | Kontext |
| RRS, 4, 33.1 |
| āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam / | Kontext |
| RRS, 4, 52.1 |
| śvāsakāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam / | Kontext |
| RRS, 5, 10.1 |
| snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Kontext |
| RRS, 5, 114.3 |
| nānākuṣṭhanibarhaṇaṃ balakaraṃ vṛṣyaṃ vayaḥstambhanam / | Kontext |
| RSK, 1, 44.2 |
| pāṇḍutākṛmikuṣṭhaghno vṛṣyo balyo rasāyanaḥ // | Kontext |
| RSK, 2, 9.2 |
| vayodhīḥkāntidaṃ vṛṣyaṃ śoṣālakṣmīviṣāpaham // | Kontext |
| ŚdhSaṃh, 2, 12, 288.1 |
| balavarṇakaraṃ vṛṣyamāyuṣyaṃ paramaṃ smṛtam / | Kontext |