| ÅK, 1, 25, 56.1 | 
	| ayaṃ hi karpaṇākhyena lokanāthena kīrtitaḥ / | Kontext | 
	| ÅK, 1, 25, 67.1 | 
	| capalo'yaṃ samuddiṣṭo lokanāthena śambhunā / | Kontext | 
	| KaiNigh, 2, 28.2 | 
	| rasalohaṃ lokanātho jñānareto mahānalaḥ // | Kontext | 
	| RCūM, 4, 58.1 | 
	| ayaṃ hi kharpaṇākhyena lokanāthena kīrtitaḥ / | Kontext | 
	| RCūM, 4, 69.1 | 
	| capalo'yaṃ samuddiṣṭo lokanāthena śambhunā / | Kontext | 
	| RMañj, 6, 26.1 | 
	| puṭellokeśvaro nāma lokanātho'yamuttamaḥ / | Kontext | 
	| RRS, 8, 48.2 | 
	| ayaṃ hi kharvaṇākhyena lokanāthena kīrtitaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 65.1 | 
	| kāsaśvāseṣu gulmeṣu lokanātharaso hitaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 72.2 | 
	| pathyo'yaṃ lokanāthastu śubhanakṣatravāsare // | Kontext | 
	| ŚdhSaṃh, 2, 12, 73.2 | 
	| pūjayitvā lokanāthaṃ kumārīṃ bhojayettataḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 83.2 | 
	| ityayaṃ lokanāthākhyo rasaḥ sarvarujo jayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 86.1 | 
	| lokanātharaso hyeṣa maṇḍalādrājayakṣmanut / | Kontext | 
	| ŚdhSaṃh, 2, 12, 95.2 | 
	| lokanāthasamaṃ pathyaṃ kuryātsvasthamanāḥ śuciḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 103.1 | 
	| svāṅgaśītaṃ rasaṃ jñātvā pradadyāllokanāthavat / | Kontext | 
	| ŚdhSaṃh, 2, 12, 112.2 | 
	| lokanāthasamaṃ pathyaṃ kuryācca svasthamānasaḥ // | Kontext |