| ÅK, 1, 25, 106.1 |
| vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ / | Kontext |
| RAdhy, 1, 2.1 |
| gurubhyaḥ kiṃcidākarṇya tajjñaiḥ saṃsṛjya kiṃcana / | Kontext |
| RAdhy, 1, 30.2 |
| aṣṭādaśaśca saṃskārastajjñair udghāṭano mataḥ // | Kontext |
| RAdhy, 1, 259.2 |
| iyaṃ hemadrutir jātā tajjñairniṣpāditā kila // | Kontext |
| RAdhy, 1, 263.1 |
| ṣaḍlohadrutistajjñaiḥ kṛtā bhavet sakarmaṇā / | Kontext |
| RAdhy, 1, 298.2 |
| dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam // | Kontext |
| RAdhy, 1, 377.1 |
| tajjñena svedanīyāni yāmayugmaṃ haṭhāgninā / | Kontext |
| RAdhy, 1, 419.2 |
| dvitīyapariṇā tajjñaiḥ kartavyā cābhrakī drutiḥ // | Kontext |
| RAdhy, 1, 425.2 |
| tṛtīyapariṇā tajjñaiḥ khyātā dhānyābhrakā drutiḥ // | Kontext |
| RRS, 8, 89.2 |
| vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // | Kontext |