| ÅK, 1, 26, 3.2 |
| ṣoḍaśāṅgulikotsedhā navāṅgulisuvistarā // | Context |
| ÅK, 1, 26, 4.2 |
| viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā // | Context |
| ÅK, 1, 26, 8.2 |
| utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ / | Context |
| ÅK, 1, 26, 66.2 |
| vitastipramitotsedhāṃ tatastatra niveśayet // | Context |
| ÅK, 1, 26, 94.2 |
| dvādaśāṅgulamutsedhaṃ ṣoḍaśāṅgulamāyatam // | Context |
| ÅK, 1, 26, 95.2 |
| pātraṃ karṇādadho droṇīṃ dvyaṅgulotsedhamātrakām // | Context |
| ÅK, 1, 26, 217.2 |
| dvādaśāṅgulakotsedhā sā caturaṅgulā // | Context |
| RCūM, 5, 6.1 |
| utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān / | Context |
| RCūM, 5, 68.1 |
| vitastipramitotsedhāṃ tatastatra niveśayet / | Context |
| RCūM, 5, 143.1 |
| dvādaśāṅgulakotsedhā sā budhne caturaṅgulā / | Context |
| RHT, 5, 9.2 |
| tasyoparyādeyā kaṭorikā cāṅgulotsedhā // | Context |
| RKDh, 1, 1, 7.7 |
| utsedhena navāṅgulaṃ śaśikalāsaṃkhyāṅgulaṃ dairghyato vistāreṇa navāṅgulaṃ rasamitair nimnaṃ tathaivāṅgulaiḥ / | Context |
| RKDh, 1, 1, 8.1 |
| utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitair nimnas tathārdhāṅgulaiḥ / | Context |
| RKDh, 1, 1, 54.5 |
| caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ // | Context |
| RKDh, 1, 1, 143.2 |
| caturaṃgulotsedhaṃ toyādhāraṃ galādadhaḥ // | Context |
| RKDh, 1, 1, 154.1 |
| tato narotsedhamitau stambhau bhūtau tu vinyaset / | Context |
| RKDh, 1, 2, 1.2 |
| aṣṭādaśāṃgulotsedhapramāṇāyāmaveṣṭanām // | Context |
| RPSudh, 1, 38.1 |
| kalāṃgulas tadāyāmaścotsedho 'pi navāṃgulaḥ / | Context |
| RPSudh, 10, 40.1 |
| vitastipramitotsedhā sā budhne caturaṃgulā / | Context |
| RRS, 10, 46.2 |
| dvādaśāṅgulakotsedhā sā budhne caturaṅgulā / | Context |
| RRS, 9, 6.2 |
| caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ // | Context |
| RRS, 9, 77.2 |
| ṣoḍaśāṅgulakotsedhā navāṅgulakavistarā // | Context |
| RRS, 9, 78.2 |
| viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā / | Context |
| RRS, 9, 81.1 |
| utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ / | Context |