| BhPr, 2, 3, 7.2 |
| triṃśadvanopalair dadyāt puṭānyevaṃ caturdaśa / | Kontext |
| BhPr, 2, 3, 10.1 |
| śarāvasampuṭe dhṛtvā puṭettriṃśadvanopalaiḥ / | Kontext |
| BhPr, 2, 3, 22.2 |
| vanopalasahasreṇa pūrite puṭanauṣadham // | Kontext |
| BhPr, 2, 3, 23.2 |
| vanopalasahasrārddhaṃ koṣṭhikopari nikṣipet // | Kontext |
| BhPr, 2, 3, 25.2 |
| vanopalasahasreṇa pūrṇe madhye vidhārayet // | Kontext |
| BhPr, 2, 3, 29.1 |
| yat puṭaṃ dīyate khāte hyaṣṭasaṅkhyair vanopalaiḥ / | Kontext |
| BhPr, 2, 3, 49.1 |
| dhṛtvā mūṣāpuṭe ruddhvā puṭe triṃśadvanopalaiḥ / | Kontext |
| RCint, 6, 26.1 |
| triṃśadvanopalairdeyāḥ puṭāścaivaṃ caturdaśa / | Kontext |
| RCūM, 3, 10.2 |
| mūṣāmṛttuṣakārpāsavanopalapiṣṭakam // | Kontext |
| RCūM, 5, 50.2 |
| vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // | Kontext |
| RCūM, 5, 148.2 |
| vanopalasahasreṇa pūrite puṭanauṣadham // | Kontext |
| RCūM, 5, 149.2 |
| vanopalasahasrārdhaṃ krauñcikopari vinyaset // | Kontext |
| RCūM, 5, 155.1 |
| yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanopalaiḥ / | Kontext |
| RKDh, 1, 1, 58.1 |
| dīptair vanopalaiḥ kuryād adhaḥpātaṃ prayatnataḥ / | Kontext |
| RKDh, 1, 1, 97.1 |
| vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam / | Kontext |
| RKDh, 1, 2, 24.1 |
| nāmānyetāni vanopalaparāṇyeva anyathā gomayopalamityādi nāmāni / | Kontext |
| RKDh, 1, 2, 31.1 |
| yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyavanopalaiḥ / | Kontext |
| RKDh, 1, 2, 33.2 |
| vanopalasahasreṇa pūrite puṭanauṣadham // | Kontext |
| RKDh, 1, 2, 34.2 |
| vanopalasahasrārdhaṃ krauñcyā upari vinyaset // | Kontext |
| RMañj, 5, 6.1 |
| triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa / | Kontext |
| RMañj, 5, 13.2 |
| śarāvasampuṭe dhṛtvā puṭedviṃśadvanopalaiḥ // | Kontext |
| RMañj, 5, 19.1 |
| ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanopalaiḥ / | Kontext |
| RPSudh, 7, 30.1 |
| kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet / | Kontext |
| RRÅ, R.kh., 8, 18.2 |
| triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa // | Kontext |
| RRÅ, R.kh., 8, 38.2 |
| śoṣayedandhayet taṃ ca triṃśadvanyopalaiḥ pacet // | Kontext |
| RRÅ, R.kh., 8, 40.2 |
| ruddhvā triḥpuṭaiḥ pacyāt pañcaviṃśadvanopalaiḥ // | Kontext |
| RRÅ, V.kh., 1, 62.1 |
| koṣṭhī mūṣā vaṅkanālī tuṣāṅgāravanopalāḥ / | Kontext |
| RRS, 10, 57.1 |
| yatpuṭaṃ dīyate bhūmāv aṣṭasaṃkhyair vanopalaiḥ / | Kontext |
| RRS, 9, 9.2 |
| dīptair vanopalaiḥ kuryādadhaḥ pātaṃ prayatnataḥ // | Kontext |
| RRS, 9, 55.1 |
| vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam / | Kontext |
| ŚdhSaṃh, 2, 11, 6.2 |
| triṃśadvanopalairdadyāt puṭānyevaṃ caturdaśa // | Kontext |
| ŚdhSaṃh, 2, 11, 9.1 |
| śarāvasaṃpuṭe dhṛtvā puṭet triṃśadvanopalaiḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 19.2 |
| triṃśadvanopalairdeyaṃ jāyate hemabhasmakam // | Kontext |
| ŚdhSaṃh, 2, 11, 22.1 |
| dhṛtvā mūṣāpuṭe ruddhvā puṭet triṃśadvanopalaiḥ / | Kontext |