| ÅK, 1, 26, 102.1 |
| tatrauṣadhaṃ vinikṣipya ruddhvā tadbhāṇḍakānanam / | Kontext |
| ÅK, 2, 1, 22.2 |
| karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake // | Kontext |
| RCint, 3, 22.2 |
| sasūtabhāṇḍavadanam anyad gilati bhāṇḍakam / | Kontext |
| RCint, 3, 25.1 |
| naṣṭapiṣṭaṃ rasaṃ jñātvā lepayedūrdhvabhāṇḍake / | Kontext |
| RCint, 3, 80.2 |
| bhāṇḍake tridinaṃ sūtaṃ jīrṇasvarṇaṃ samuddharet // | Kontext |
| RKDh, 1, 1, 147.1 |
| tatrauṣadhaṃ vinikṣipya nirundhyād bhāṇḍakānanam / | Kontext |
| RRÅ, V.kh., 3, 69.0 |
| karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake // | Kontext |
| RRS, 9, 25.1 |
| tatrauṣadhaṃ vinikṣipya nirundhyādbhāṇḍakānanam / | Kontext |