| ÅK, 1, 26, 8.3 |
| kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam // | Kontext |
| ÅK, 1, 26, 176.2 |
| mañjūṣākāramūṣā yā nimnatāyāmavistarā // | Kontext |
| ÅK, 1, 26, 202.2 |
| rājahastasamutsedhā tadardhāyāmavistarā // | Kontext |
| ÅK, 1, 26, 223.2 |
| nimnavistarataḥ kuṇḍe dvihaste caturaśrake // | Kontext |
| RArṇ, 10, 30.0 |
| śṛṇu devi pravakṣyāmi karmayogasya vistaram // | Kontext |
| RājNigh, 13, 218.2 |
| yāś ceha santi khalu saṃskṛtayas tadetan bahuvistarabhītibhāgbhiḥ // | Kontext |
| RCūM, 11, 31.2 |
| granthavistarabhītena somadevamahībhujā // | Kontext |
| RCūM, 5, 19.1 |
| tatpidhānaghaṭī mūle ṣoḍaśāṅgulavistarā / | Kontext |
| RCūM, 5, 125.1 |
| mañjūṣākāramūṣā yā nimnatāyāmavistarā / | Kontext |
| RCūM, 5, 128.1 |
| rājahastasamutsedhā tadardhāyāmavistarā / | Kontext |
| RCūM, 5, 148.1 |
| nimne vistarataḥ kuṇḍe dvihaste caturasrake / | Kontext |
| RKDh, 1, 1, 111.4 |
| samyakpātre 'dhomukhavistare / | Kontext |
| RKDh, 1, 1, 194.1 |
| mañjūṣākāramūṣā yā nimnatākāravistarā / | Kontext |
| RKDh, 1, 2, 33.1 |
| nimne vistarataḥ kuṇḍe dvihaste caturasrake / | Kontext |
| RPSudh, 1, 8.1 |
| drutipātaṃ ca sarveṣāṃ kathayāmi savistaram / | Kontext |
| RPSudh, 1, 9.2 |
| rasāṃśca śatasaṃkhyākān kathayāmi savistarāt // | Kontext |
| RPSudh, 1, 36.2 |
| prajāyate vistareṇa kathayāmi yathātatham // | Kontext |
| RPSudh, 1, 38.2 |
| vistareṇa tathā kuryānnimnatvena ṣaḍaṅgulam // | Kontext |
| RPSudh, 1, 47.1 |
| pātanaṃ hi mahatkarma kathayāmi suvistaram / | Kontext |
| RPSudh, 1, 101.1 |
| atha jāraṇakaṃ karma kathayāmi suvistaram / | Kontext |
| RPSudh, 1, 139.1 |
| atha vedhavidhānaṃ hi kathayāmi suvistaram / | Kontext |
| RPSudh, 1, 158.2 |
| kathyate 'tra prayatnena vistareṇa mayādhunā // | Kontext |
| RPSudh, 4, 118.2 |
| anyāni śāstrāṇi suvistarāṇi nirīkṣya yatnātkṛtameva samyak // | Kontext |
| RRS, 10, 30.1 |
| maṇḍūkākārā yā nimnatāyāmavistarā / | Kontext |
| RRS, 10, 33.1 |
| rājahastasamutsedhā tadardhāyāmavistarā / | Kontext |
| RRS, 10, 51.1 |
| nimnavistarataḥ kuṇḍe dvihaste caturasrake / | Kontext |
| RRS, 9, 27.2 |
| caturaṅguladīrghāṃ ca tryaṅgulonmitavistarām // | Kontext |
| RRS, 9, 77.2 |
| ṣoḍaśāṅgulakotsedhā navāṅgulakavistarā // | Kontext |
| RRS, 9, 81.2 |
| pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye // | Kontext |