| ÅK, 1, 26, 104.1 | 
	| loṇasya viṃśatiṃ bhāgānbhāgamekaṃ tu gugguloḥ / | Kontext | 
	| RArṇ, 16, 104.2 | 
	| loṇamadhye kṣipenmūṣāṃ bṛhanmūṣāṃ ca bāhyataḥ // | Kontext | 
	| RCūM, 9, 2.2 | 
	| iṣṭikā gairikaṃ loṇaṃ bhasma valmīkamṛttikā // | Kontext | 
	| RRÅ, V.kh., 20, 92.2 | 
	| loṇavatsphuṭito dhāturmṛduḥ syāt sikthako yathā // | Kontext | 
	| RRÅ, V.kh., 20, 112.2 | 
	| loṇavatsphuṭito dhāturmṛduḥ syāt sikthakopamaḥ // | Kontext | 
	| RRÅ, V.kh., 7, 17.0 | 
	| mūṣāyāṃ bilvamātrāyāṃ loṇaṃ kiṃcidadhaḥ kṣipet // | Kontext | 
	| RRÅ, V.kh., 7, 18.1 | 
	| liptaṃ golaṃ kṣipet tasyām ūrdhvaṃ loṇaṃ ca dāpayet / | Kontext | 
	| RRÅ, V.kh., 8, 95.2 | 
	| loṇāranālamadhye tu śatadhā pūrvavadbhavet // | Kontext | 
	| RRS, 10, 81.1 | 
	| iṣṭikā gairikā loṇaṃ bhasma valmīkamṛttikā / | Kontext | 
	| RRS, 9, 28.2 | 
	| loṇasya viṃśatirbhāgā bhāga ekastu gugguloḥ // | Kontext |