| RAdhy, 1, 8.1 | 
	| rasaguṭyañjanābhijñaḥ śrīkaṅkālayayogyabhūt / | Kontext | 
	| RAdhy, 1, 464.2 | 
	| guṭīṃ jñānaphalāṃ vakṣye dvipañcāśatsuvallikā // | Kontext | 
	| RAdhy, 1, 468.2 | 
	| svedayettadguṭīṃ kṛtvā kramāt pañcāmṛtena ca // | Kontext | 
	| RAdhy, 1, 470.1 | 
	| kāntalohamaye pātre madhunā ca guṭīṃ kṣipet / | Kontext | 
	| RAdhy, 1, 472.2 | 
	| madhuyuktikrameṇaiva pañcadhā svedayed guṭīm // | Kontext | 
	| RAdhy, 1, 478.2 | 
	| rasaguṭyāṃ janeṣu syātprabhāvātiśayo mahān // | Kontext | 
	| RCint, 7, 88.2 | 
	| guṭī bhavati pītābhā varṇotkarṣavidhāyinī // | Kontext | 
	| RCint, 7, 89.2 | 
	| dhmāpitā ṭaṅkaṇenaiva guṭībhavati pūrvavat // | Kontext | 
	| RSK, 1, 46.2 | 
	| guṭīraseṣvanukto 'pi jñeyo vidhirayaṃ svayam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 58.1 | 
	| māṣonmitāṃ guṭīṃ kṛtvā dadyātsarvajvare budhaḥ / | Kontext |