| ÅK, 1, 26, 23.1 |
| kṣiptvā tatpaṅkile garte jvālayenmūrdhni pāvakam / | Kontext |
| ÅK, 1, 26, 47.2 |
| vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca // | Kontext |
| ÅK, 1, 26, 48.2 |
| gartasya paritaḥ kuryātpālikāmaṅgulocchrayām // | Kontext |
| ÅK, 1, 26, 49.1 |
| tatra sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / | Kontext |
| ÅK, 1, 26, 54.1 |
| mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / | Kontext |
| ÅK, 1, 26, 54.2 |
| gartasya paritaḥ kuḍyaṃ prakuryāttryaṅgulocchritam // | Kontext |
| ÅK, 1, 26, 118.1 |
| hastamātrāyataṃ gartaṃ vitastidvayanimnakam / | Kontext |
| ÅK, 1, 26, 118.2 |
| koṣṭhīṃ gartasya madhye tu dvādaśāṃgulamāyatām // | Kontext |
| ÅK, 1, 26, 135.2 |
| viśālavadanāṃ sthālīṃ garte sajalagomaye // | Kontext |
| ÅK, 1, 26, 208.2 |
| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham // | Kontext |
| ÅK, 1, 26, 209.1 |
| vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet / | Kontext |
| ÅK, 1, 26, 210.1 |
| gartāddharaṇiparyantaṃ tiryagdalasamanvitam / | Kontext |
| ÅK, 1, 26, 210.2 |
| kiṃcit samunnataṃ bāhyagartābhimukhanimnakam // | Kontext |
| ÅK, 1, 26, 211.1 |
| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet / | Kontext |
| BhPr, 2, 3, 41.1 |
| vālukābhiḥ samastāṅgaṃ garte mūṣāṃ rasānvitām / | Kontext |
| RAdhy, 1, 91.1 |
| bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām / | Kontext |
| RAdhy, 1, 156.2 |
| loṣṭagartaḥ sudhāliptaścūrṇena saguḍena vā / | Kontext |
| RAdhy, 1, 213.2 |
| narapramāṇikaṃ gartaṃ khanitvā chāṇakair bhṛtam // | Kontext |
| RAdhy, 1, 221.2 |
| hastapramāṇikaṃ gartaṃ khanitvā chāṇakairbhṛtam // | Kontext |
| RAdhy, 1, 222.1 |
| śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ / | Kontext |
| RAdhy, 1, 277.2 |
| dairghye cādhastathā vyāse gartaṃ hastapramāṇakam // | Kontext |
| RAdhy, 1, 278.1 |
| chāṇakaiḥ sthāpitaiḥ pūrṇe tadgarte bījapūrakam / | Kontext |
| RAdhy, 1, 297.2 |
| karparaṃ pakvam ānīya gartāḥ kāryāstvanekaśaḥ // | Kontext |
| RAdhy, 1, 300.1 |
| karpareṣu navīneṣu gartānkṛtvātha hīrakān / | Kontext |
| RArṇ, 11, 173.2 |
| garte gomayasampūrṇe vinyasya puṭapācanam / | Kontext |
| RājNigh, 13, 182.2 |
| rūkṣaḥ sphuṭitagartaś ca varjyo nīlaḥ sadoṣakaḥ // | Kontext |
| RCūM, 14, 200.2 |
| sārdhahastapravistāre nimne garte sugarttake // | Kontext |
| RCūM, 14, 201.1 |
| tatra prādeśike gartte sīsapātraṃ nidhāya ca / | Kontext |
| RCūM, 14, 202.1 |
| laddibhiḥ pūrayed gartaṃ kaṇṭhāvadhi tataḥ param / | Kontext |
| RCūM, 5, 23.1 |
| kṣiptvā tāṃ paṅkile garte jvālayenmūrdhni pāvakam / | Kontext |
| RCūM, 5, 47.2 |
| vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca // | Kontext |
| RCūM, 5, 48.2 |
| gartasya paritaḥ kuryāt pālikāmaṅgulocchrayām // | Kontext |
| RCūM, 5, 49.1 |
| garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / | Kontext |
| RCūM, 5, 49.1 |
| garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / | Kontext |
| RCūM, 5, 54.1 |
| mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / | Kontext |
| RCūM, 5, 54.2 |
| gartasya paritaḥ kuḍyaṃ prakuryād dvyaṅgulocchrayam // | Kontext |
| RCūM, 5, 55.2 |
| samyak toyamṛdā ruddhvā samyaggartoccamānayā // | Kontext |
| RCūM, 5, 129.1 |
| ekabhittau caredgartaṃ vitastyābhogasaṃmitam / | Kontext |
| RCūM, 5, 134.1 |
| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / | Kontext |
| RCūM, 5, 134.2 |
| vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // | Kontext |
| RCūM, 5, 135.2 |
| gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // | Kontext |
| RCūM, 5, 136.1 |
| kiṃcitsamunnataṃ bāhye gartābhimukhanimnakam / | Kontext |
| RCūM, 5, 136.2 |
| mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet // | Kontext |
| RKDh, 1, 1, 21.1 |
| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Kontext |
| RKDh, 1, 1, 37.2 |
| bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam / | Kontext |
| RKDh, 1, 1, 39.1 |
| pātram etattu gartasthe pātre yatnena vinyaset / | Kontext |
| RKDh, 1, 1, 40.1 |
| mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit / | Kontext |
| RKDh, 1, 1, 44.1 |
| vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / | Kontext |
| RKDh, 1, 1, 45.2 |
| bhūgarte tat samādhāya cordhvamākīrya vahninā // | Kontext |
| RKDh, 1, 1, 64.3 |
| garte nidhāyoparyagnir yantraṃ pātālasaṃjñakam // | Kontext |
| RKDh, 1, 1, 74.1 |
| culhisaṃstheṣṭikāgarte 'nyapātreṇa tirohite / | Kontext |
| RKDh, 1, 1, 76.3 |
| koṣṭhikādho bahucchidrā gartasyopari koṣṭhikā / | Kontext |
| RKDh, 1, 1, 94.3 |
| vidhāya vartulaṃ gartaṃ mallam atra nidhāya ca / | Kontext |
| RKDh, 1, 1, 95.1 |
| gartasya paritaḥ kuryāt pālikām aṅgulocchritām / | Kontext |
| RKDh, 1, 1, 95.2 |
| garbhe sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // | Kontext |
| RKDh, 1, 1, 161.1 |
| kṣiptvā taṃ paṃkile garte jvālayenmūrdhni pāvakam / | Kontext |
| RKDh, 1, 2, 39.1 |
| vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / | Kontext |
| RPSudh, 1, 54.3 |
| garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam // | Kontext |
| RPSudh, 10, 36.1 |
| gartaṃ khaned dṛḍhaṃ bhūmau dvādaśāṃgulamātrakam / | Kontext |
| RPSudh, 10, 36.2 |
| tanmadhye vartulaṃ gartaṃ caturaṅgulakaṃ dṛḍham // | Kontext |
| RPSudh, 10, 37.1 |
| kharparaṃ sthāpayettatra madhyagartopari dṛḍham / | Kontext |
| RPSudh, 10, 37.2 |
| āpūrya kokilair gartaṃ pradhamedekabhastrayā / | Kontext |
| RPSudh, 10, 39.1 |
| gartamāpūrya cāṃgāraiḥ pradhamedvaṃkanālataḥ / | Kontext |
| RPSudh, 10, 41.1 |
| bhūmyāṃ vai khanayedgartaṃ dvihastaṃ caturasrakam / | Kontext |
| RPSudh, 10, 44.2 |
| vanotpalasahasreṇa gartamadhyaṃ ca pūritam // | Kontext |
| RPSudh, 10, 45.2 |
| gartamadhye nidhāyātha giriṇḍāni ca nikṣipet / | Kontext |
| RPSudh, 10, 50.1 |
| garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset / | Kontext |
| RPSudh, 2, 67.2 |
| lepayetsaptavārāṇi bhūgarte golakaṃ nyaset // | Kontext |
| RPSudh, 3, 23.1 |
| mṛdumṛdā racitā masṛṇeṣṭikā upari gartavareṇa ca saṃyutā / | Kontext |
| RPSudh, 3, 28.2 |
| kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya // | Kontext |
| RPSudh, 3, 29.1 |
| avanigartam aratnikam āyataṃ dvidaśamaṅgulameva sunimnakam / | Kontext |
| RPSudh, 4, 81.1 |
| chāṇopari kṛte garte ciṃcātvakcūrṇakaṃ kṣipet / | Kontext |
| RPSudh, 4, 85.2 |
| caturasram atho nimnaṃ gartaṃ hastapramāṇakam // | Kontext |
| RRÅ, V.kh., 12, 7.2 |
| iṣṭikāgartamadhye tu samyak śuddharasaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 12, 27.1 |
| madhyagartasamāyuktaṃ kārayediṣṭikādvayam / | Kontext |
| RRÅ, V.kh., 12, 28.2 |
| gartadvayaṃ samāṃśena hyadhogartaṃ suśodhitam // | Kontext |
| RRÅ, V.kh., 15, 47.1 |
| ruddhvā mūṣāṃ viśoṣyātha garte gomayapūrite / | Kontext |
| RRÅ, V.kh., 15, 49.1 |
| caturbindupramāṇaṃ tu tadvadgarte puṭe pacet / | Kontext |
| RRÅ, V.kh., 16, 17.1 |
| gartāntargomayaṃ sārdhaṃ kṣiptvā mūṣāṃ niveśayet / | Kontext |
| RRÅ, V.kh., 16, 25.1 |
| jārayed drāvitaṃ garte mūṣāyantre tu pūrvavat / | Kontext |
| RRÅ, V.kh., 16, 62.1 |
| pūrvavad drāvitaṃ garte kramājjāryaṃ caturguṇam / | Kontext |
| RRÅ, V.kh., 19, 95.2 |
| ātape tridinaṃ śoṣyaṃ bhūgarte nikhanettataḥ // | Kontext |
| RRÅ, V.kh., 2, 46.1 |
| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 6, 75.2 |
| gartāmadhye rasamūṣā bāhyagarte sarvato'gniḥ // | Kontext |
| RRS, 10, 39.1 |
| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / | Kontext |
| RRS, 10, 39.2 |
| vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // | Kontext |
| RRS, 10, 40.2 |
| gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // | Kontext |
| RRS, 10, 41.1 |
| kiṃcit samunnataṃ bāhyagartābhimukhanimnagam / | Kontext |
| RRS, 10, 41.2 |
| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet // | Kontext |
| RRS, 9, 41.1 |
| vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / | Kontext |
| RRS, 9, 52.1 |
| vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca / | Kontext |
| RRS, 9, 53.1 |
| gartasya paritaḥ kuryātpālikām aṅgulocchrayām / | Kontext |
| RRS, 9, 53.2 |
| garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // | Kontext |
| RRS, 9, 53.2 |
| garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // | Kontext |
| RRS, 9, 58.1 |
| mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / | Kontext |
| RRS, 9, 58.2 |
| gartasya paritaḥ kuḍyaṃ prakuryādaṅgulocchritam // | Kontext |
| ŚdhSaṃh, 2, 12, 62.1 |
| garte hastonmite dhṛtvā puṭedgajapuṭena ca / | Kontext |
| ŚdhSaṃh, 2, 12, 102.2 |
| garte hastonmite dhṛtvā puṭedgajapuṭena ca // | Kontext |
| ŚdhSaṃh, 2, 12, 110.1 |
| mudrāṃ dattvā tato hastamātre garte ca gomayaiḥ / | Kontext |