| RKDh, 1, 1, 166.2 |
| dhātusattvanipātārthaṃ koṣṭhīyantramiti smṛtam // | Kontext |
| RRÅ, R.kh., 7, 46.2 |
| koṣṭhīyantre dhamedgāḍham aṅgāraiśca cirodbhavaiḥ // | Kontext |
| RRÅ, V.kh., 13, 11.1 |
| khadirāṅgārasaṃtapte koṣṭhīyantre kṣipan kṣipan / | Kontext |
| RRÅ, V.kh., 13, 55.2 |
| tutthena miśritaṃ dhmātaṃ koṣṭhīyantre dṛḍhāgninā / | Kontext |
| RRÅ, V.kh., 13, 68.2 |
| etena gulikāṃ kṛtvā koṣṭhīyantre dhamed dṛḍham // | Kontext |
| RRÅ, V.kh., 16, 88.3 |
| koṣṭhīyantre haṭhād dhāmyaṃ baddho bhavati tadrasaḥ // | Kontext |
| RRÅ, V.kh., 20, 4.1 |
| koṣṭhīyantre vaṃkanāle kiṭṭaṃ bhittvā samāharet / | Kontext |
| RRÅ, V.kh., 20, 38.1 |
| ruddhvā saṃdhiṃ viśoṣyātha koṣṭhīyantre dṛḍhaṃ dhaman / | Kontext |
| RRÅ, V.kh., 5, 47.1 |
| koṣṭhīyantre haṭhāddhāmyaṃ yāvattāmrāvaśeṣitam / | Kontext |
| RRS, 9, 43.2 |
| dhātusattvanipātārthaṃ koṣṭhīyantram iti smṛtam // | Kontext |