| ÅK, 1, 26, 58.2 | 
	| etayormṛtsnayo ruddho na gantuṃ kṣamate rasaḥ // | Kontext | 
	| ÅK, 1, 26, 72.1 | 
	| saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ / | Kontext | 
	| ÅK, 1, 26, 157.1 | 
	| dagdhāṅgāratuṣopetamṛtsnā valmīkasambhavā / | Kontext | 
	| BhPr, 1, 8, 154.1 | 
	| āḍhakī cāpi sā khyātā mṛtsnā ca suramṛttikā / | Kontext | 
	| BhPr, 1, 8, 155.1 | 
	| mṛnmṛdāmṛttikā mṛtsnā kṣetrajā kṛṣṇamṛttikā / | Kontext | 
	| BhPr, 2, 3, 38.2 | 
	| sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā // | Kontext | 
	| KaiNigh, 2, 78.1 | 
	| mṛtsā mṛtsnāmṛtāsaṅgā jitākāśī ca mṛttikā / | Kontext | 
	| RAdhy, 1, 59.2 | 
	| saṃdhau ca mṛtsnayāveṣṭya ḍamaruṃ yantramuttamam // | Kontext | 
	| RAdhy, 1, 274.1 | 
	| śarāvasampuṭasyāntastat kṣiptvā lipya mṛtsnayā / | Kontext | 
	| RājNigh, 13, 62.1 | 
	| tuvarī mṛc ca saurāṣṭrī mṛtsnāsaṅgā surāṣṭrajā / | Kontext | 
	| RCint, 8, 40.2 | 
	| golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam // | Kontext | 
	| RCūM, 11, 49.1 | 
	| saurāṣṭrakhanisambhūtā mṛtsnā yā tuvarī matā / | Kontext | 
	| RCūM, 5, 60.1 | 
	| etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ / | Kontext | 
	| RCūM, 5, 73.2 | 
	| saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ // | Kontext | 
	| RCūM, 5, 95.1 | 
	| atha mūṣābhidhā mṛtsnā saṃsthānaṃ vividhākṛtiḥ / | Kontext | 
	| RCūM, 5, 104.1 | 
	| dagdhāṅgāratuṣopetā mṛtsnā valmīkasambhavā / | Kontext | 
	| RKDh, 1, 1, 148.2 | 
	| sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā / | Kontext | 
	| RKDh, 1, 1, 182.1 | 
	| pāṣāṇabhedapatrāṇi kṛṣṇā mṛtsnā samā bhavet / | Kontext | 
	| RKDh, 1, 1, 198.1 | 
	| bhūnāgamṛttikā mṛtsnā lohakiṭṭaṃ ca karkaśam / | Kontext | 
	| RKDh, 1, 1, 205.1 | 
	| vahnau mṛtsnā bhaved ghoravahnitāpasahā khalu / | Kontext | 
	| RPSudh, 1, 63.1 | 
	| pidhānena yathā samyak mudritaṃ mṛtsnayā khalu / | Kontext | 
	| RPSudh, 10, 10.2 | 
	| tuṣabhasmayutā mṛtsnā vālmikī biḍasaṃyutā // | Kontext | 
	| RPSudh, 10, 14.2 | 
	| raktavargayutā mṛtsnākāritā mūṣikā śubhā // | Kontext | 
	| RPSudh, 4, 52.1 | 
	| sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi / | Kontext | 
	| RRS, 10, 10.1 | 
	| dagdhāṅgāratuṣopetā mṛtsnā valmīkamṛttikā / | Kontext | 
	| RRS, 9, 62.1 | 
	| etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ / | Kontext |