| ÅK, 1, 25, 84.2 | 
	| svarūpasya vināśena piṣṭitvāpādanaṃ hi yat // | Kontext | 
	| BhPr, 1, 8, 201.2 | 
	| vaiśyaṃ kuṣṭhavināśāya śūdraṃ dadyādvadhāya hi // | Kontext | 
	| RājNigh, 13, 210.2 | 
	| śivaprītikaraḥ svaccho grahālakṣmīvināśakṛt // | Kontext | 
	| RCint, 8, 176.2 | 
	| tatkṣaṇavināśahetūn maithunakopaśramān dūre // | Kontext | 
	| RCūM, 15, 70.2 | 
	| gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ // | Kontext | 
	| RCūM, 4, 85.1 | 
	| svarūpasya vināśena piṣṭatāpādanaṃ hi yat / | Kontext | 
	| RHT, 18, 16.2 | 
	| tāṃ pītatāṃ ca tīkṣṇaṃ kācastatkālikavināśaṃ ca // | Kontext | 
	| RMañj, 4, 27.0 | 
	| sarvaviṣavināśārthaṃ procyate mantra uttamaḥ // | Kontext | 
	| RPSudh, 1, 20.2 | 
	| pītavarṇaḥ svarṇakartā rakto rogavināśakṛt // | Kontext | 
	| RPSudh, 1, 40.2 | 
	| bahirmalavināśāya rasarājaṃ tu niścitam // | Kontext | 
	| RPSudh, 1, 44.2 | 
	| svarūpasya vināśena mūrcchanaṃ tadihocyate / | Kontext | 
	| RPSudh, 3, 22.1 | 
	| nayanarogavināśakaro bhavetsakalakāmukavibhramakārakaḥ / | Kontext | 
	| RPSudh, 3, 35.0 | 
	| sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ // | Kontext | 
	| RRÅ, R.kh., 4, 48.2 | 
	| valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge // | Kontext | 
	| RRÅ, R.kh., 9, 53.4 | 
	| kurvanti ruṅmṛtyujarāvināśam // | Kontext | 
	| RRS, 5, 140.2 | 
	| abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam // | Kontext | 
	| RRS, 8, 66.1 | 
	| svarūpasya vināśena piṣṭatvād bandhanaṃ hi tat / | Kontext | 
	| RSK, 1, 47.1 | 
	| sarvarogavināśārthaṃ dehadārḍhyasya hetave / | Kontext |