| ÅK, 1, 26, 6.1 |
| caturaṅgulanimnaṃ ca madhye 'timasṛṇīkṛtam / | Kontext |
| ÅK, 1, 26, 8.2 |
| utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ / | Kontext |
| ÅK, 1, 26, 10.2 |
| lohe navāṅgulaḥ khalvo nimnaścaiva ṣaḍaṅgulaḥ // | Kontext |
| ÅK, 1, 26, 18.2 |
| caturaṅgulavistārā nimnayā dṛḍhabaddhayā // | Kontext |
| ÅK, 1, 26, 20.2 |
| sordhvaṃ nimnā ca parito dṛḍhapālikayānvitā // | Kontext |
| ÅK, 1, 26, 113.1 |
| nimnaṃ pātraṃ pidhānīṃ ca lohotthāṃ cipiṭāṃ śubhām / | Kontext |
| ÅK, 1, 26, 176.2 |
| mañjūṣākāramūṣā yā nimnatāyāmavistarā // | Kontext |
| ÅK, 1, 26, 213.1 |
| dvādaśāṅgulanimnā yā prādeśapramitā tathā / | Kontext |
| ÅK, 1, 26, 223.2 |
| nimnavistarataḥ kuṇḍe dvihaste caturaśrake // | Kontext |
| BhPr, 2, 3, 25.1 |
| sapādahastamānena kuṇḍe nimne tathāyate / | Kontext |
| RājNigh, 13, 155.2 |
| matsyākṣyābhaṃ rūkṣamuttānanimnaṃ naitaddhāryaṃ dhīmatā doṣadāyi // | Kontext |
| RājNigh, 13, 181.1 |
| na nimno nirmalo gātramasṛṇo gurudīptikaḥ / | Kontext |
| RCūM, 14, 200.2 |
| sārdhahastapravistāre nimne garte sugarttake // | Kontext |
| RCūM, 15, 12.2 |
| śatayojananimne'sau nyapatatkūpake khalu // | Kontext |
| RCūM, 5, 6.2 |
| vistāreṇa navāṅgulo rasamitairnimnastathaivāṅgulaiḥ // | Kontext |
| RCūM, 5, 9.2 |
| caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ // | Kontext |
| RCūM, 5, 10.2 |
| lauho navāṅgulaḥ khalvo nimnatvena ṣaḍaṅgulaḥ // | Kontext |
| RCūM, 5, 18.2 |
| caturaṅgulavistāranimnayā dṛḍhabaddhayā // | Kontext |
| RCūM, 5, 20.2 |
| sordhvaṃ nimnaṃ ca parito dṛḍhapālikayānvitām // | Kontext |
| RCūM, 5, 138.2 |
| dvādaśāṅgulanimnā yā prādeśapramitā tathā // | Kontext |
| RCūM, 5, 148.1 |
| nimne vistarataḥ kuṇḍe dvihaste caturasrake / | Kontext |
| RHT, 5, 9.1 |
| vihitārdhāṃgulanimnā sphuṭavikaṭakaṭorikā mukhādhārā / | Kontext |
| RKDh, 1, 1, 7.7 |
| utsedhena navāṅgulaṃ śaśikalāsaṃkhyāṅgulaṃ dairghyato vistāreṇa navāṅgulaṃ rasamitair nimnaṃ tathaivāṅgulaiḥ / | Kontext |
| RKDh, 1, 1, 8.1 |
| utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitair nimnas tathārdhāṅgulaiḥ / | Kontext |
| RKDh, 1, 1, 11.2 |
| caturaṅgulanimnaḥ syānmardako 'ṣṭāṅgulāyataḥ // | Kontext |
| RKDh, 1, 1, 14.2 |
| lauho navāṅguloccastu nimnatve ca ṣaḍaṅgulaḥ // | Kontext |
| RKDh, 1, 1, 18.1 |
| lauho navāṅgulaḥ khalvo nimnatve ca ṣaḍaṅgulaḥ / | Kontext |
| RKDh, 1, 1, 37.2 |
| bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam / | Kontext |
| RKDh, 1, 1, 137.2 |
| aṅguladvayamitoṣṭhasaṃyutā pātane bhavati nimnagā ghaṭī // | Kontext |
| RKDh, 1, 1, 139.1 |
| nimnagāyāṃ rasaṃ kṣiptvā melayedanayor mukham / | Kontext |
| RKDh, 1, 1, 194.1 |
| mañjūṣākāramūṣā yā nimnatākāravistarā / | Kontext |
| RKDh, 1, 2, 33.1 |
| nimne vistarataḥ kuṇḍe dvihaste caturasrake / | Kontext |
| RPSudh, 1, 38.2 |
| vistareṇa tathā kuryānnimnatvena ṣaḍaṅgulam // | Kontext |
| RPSudh, 1, 122.2 |
| anyā pidhānikā mūṣā sunimnā chidrasaṃyutā // | Kontext |
| RPSudh, 10, 38.1 |
| vitastipramitā nimnā prādeśapramitā tathā / | Kontext |
| RPSudh, 4, 85.2 |
| caturasram atho nimnaṃ gartaṃ hastapramāṇakam // | Kontext |
| RRS, 10, 41.1 |
| kiṃcit samunnataṃ bāhyagartābhimukhanimnagam / | Kontext |
| RRS, 10, 43.1 |
| dvādaśāṅgulanimnā yā prādeśapramitā tathā / | Kontext |
| RRS, 10, 51.1 |
| nimnavistarataḥ kuṇḍe dvihaste caturasrake / | Kontext |
| RRS, 9, 81.1 |
| utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ / | Kontext |
| RRS, 9, 83.2 |
| caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ // | Kontext |